Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
itthaṃ tadvacanaṃ śrutvā dharmadattaḥ savismayaḥ |
praṇamya daṇḍavadbhūmau vākyametaduvāca ha || 1 ||
[Analyze grammar]

dharmadatta uvāca |
ārādhayaṃti sarve'pi viṣṇuṃ bhaktā'rtināśanam |
yajñairdānairvrataistīrthaistapobhiśca yathāvidhi || 2 ||
[Analyze grammar]

viṣṇuprītikaraṃ teṣāṃ kiṃcitsānnidhyakārakam |
yatkṛtvā tāni cīrṇāni sarvāṇyapi bhavaṃti hi || 3 ||
[Analyze grammar]

gaṇāvūcatuḥ |
sādhu pṛṣṭaṃ tvayā vipra śṛṇuṣvaikāgramānasaḥ |
setihāsakathāṃ puṇyāṃ kathyamānāṃ purābhavām || 4 ||
[Analyze grammar]

kāṃcipuryāṃ purā colaścakravartī nṛpo'bhavat |
yasyākhyayaiva te deśāścolā iti prathāṃ gatāḥ || 5 ||
[Analyze grammar]

yasmiñchāsati bhūcakraṃ daridro vā'pi duḥkhitaḥ |
pāpabuddhiḥ sarugvāpi naiva kaścidabhūnnaraḥ || 6 ||
[Analyze grammar]

yasyāpyunnatayajñasya tāmraparṇyāstaṭāvubhau |
suvarṇayūpaiḥ śobhāḍhyāvāstāṃ caitrarathopamau || 7 ||
[Analyze grammar]

sa kadācidagādrājā hyanaṃtaśayanaṃ dvija |
yatrā'sau jagatāṃ nātho yoganidrāmupāśritaḥ || 6 ||
[Analyze grammar]

tatra śrīramaṇaṃ devaṃ saṃpūjya vidhivannṛpaḥ |
maṇimuktāphalairdivyaiḥ svarṇapuṣpaiśca śobhanaiḥ || 9 ||
[Analyze grammar]

praṇamya daṇḍavadbhūmāvupaviṣṭaḥ sa tatra vai |
tāvadbrāhmaṇamāyāṃtamapaśyaddevasannidhau || 10 ||
[Analyze grammar]

devārcanārthaṃ pāṇau tu tulasyudakadhāriṇam |
svapurīvāsinaṃ tatra viṣṇudāsāhvayaṃ dvijam || 11 ||
[Analyze grammar]

sa tatrābhyetya viprarṣirdevadevamapūjayat |
viṣṇusūktena saṃsnāpya tulasīmaṃjarīdalaiḥ || 12 ||
[Analyze grammar]

tulasīpūjayā tasya ratnapūjāṃ purā kṛtām |
ācchāditāṃ samālokya rājā kuddho'bravīdidam || 13 ||
[Analyze grammar]

cola uvāca |
māṇikyasvarṇapūjā'tra śobhāḍhyā yā kṛtā mayā |
viṣṇudāsa kathaṃ seyamācchannā tulasīdalaiḥ || 14 ||
[Analyze grammar]

viṣṇubhaktiṃ na jānāsi varāko'si mato mama |
yastvimāmatiśobhāḍhyāṃ pūjāmācchādayasyaho || 15 ||
[Analyze grammar]

iti tadvacanaṃ śrutvā sakrodhaḥ sa dvijottamaḥ |
rājño gauravamullaṃghya jagāda vacanaṃ tadā || 16 ||
[Analyze grammar]

viṣṇudāsa uvāca |
rājanbhaktiṃ na jānāsi garvito'si nṛpaśriyā |
kiyadviṣṇuvrataṃ pūrvaṃ tvayā cīrṇaṃ vadasva tat || 17 ||
[Analyze grammar]

gaṇāvūcatuḥ |
tadbrāhmaṇavacaḥ śrutvā prahasya sa nṛpottamaḥ |
viṣṇudāsaṃ tadā garvāduvāca vacanaṃ dvijam || 18 ||
[Analyze grammar]

rājovāca |
itthaṃ cedvadase vipra viṣṇubhaktyā'tigarvitaḥ |
bhaktiste kiyatī viṣṇordaridrasyā'dhanasya ca || 19 ||
[Analyze grammar]

yajñadānādikaṃ naiva viṣṇostuṣṭikaraṃ kṛtam |
nā'pi devālayaṃ pūrvaṃ kṛtaṃ vipra tvayā kvacit || 20 ||
[Analyze grammar]

īdṛśasyā'pi te garva eṣa tiṣṭhati bhaktitaḥ |
tacchṛṇvaṃtu vaco me'dya sarve'pyete dvijātayaḥ || 21 ||
[Analyze grammar]

sākṣātkāramahaṃ viṣṇoreṣa vādo gamiṣyati |
paśyaṃtu sarve'pi tato bhaktiṃ jñāsyaṃti cāvayoḥ || 22 ||
[Analyze grammar]

gaṇāvūcatuḥ |
ityuktvā sa nṛpo'gacchannijarājagṛhaṃ tadā |
ārabhadvaiṣṇavaṃ satraṃ kṛtvā'cāryaṃ tu mudgalam || 23 ||
[Analyze grammar]

ṛṣisaṃghasamājuṣṭaṃ bahvannaṃ bahudakṣiṇam |
yacca brahmakṛtaṃ pūrvaṃ gayākṣetre samṛddhimat || 24 ||
[Analyze grammar]

viṣṇudāso'pi tatraiva tasthau devālaye vratī |
yathoktaniyamānkurvanviṣṇostuṣṭikarānsadā || 25 ||
[Analyze grammar]

māghorjayorvrataṃ samyaktulasīvanapālanam |
ekādaśyāṃ harerjāpyaṃ dvādaśākṣaravidyayā || 26 ||
[Analyze grammar]

upacāraiḥ ṣoḍaśabhirnṛtyagītādimaṃgalaiḥ |
nityaṃ viṣṇostathā pūjāṃ vratānyetāni so'karot || 27 ||
[Analyze grammar]

nityaṃ saṃsmaraṇaṃ viṣṇorgacchanbhuvi svapannapi |
sarvabhūtasthitaṃ viṣṇumapaśyatsamadarśanaḥ || 28 ||
[Analyze grammar]

māghakārtikayornityaṃ viśeṣaniyamānapi |
akarodviṣṇutuṣṭyarthaṃ sodyāpanavidhiṃ tathā || 29 ||
[Analyze grammar]

evaṃ samārādhayatoḥ śriyaḥ patiṃ tayośca coleśvaraviṣṇudāsayoḥ |
agāddhi kālaḥ sumahānvratasthayostanniṣṭhasarveṃdriyakarmaṇostadā || 30 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye colarājaviṣṇudāsabrāhmaṇavivādakathanaṃnāma ṣaḍviṃśo'dhyāyaḥ || 26 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 26

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: