Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
sa māṃ provāca vidhivatsaṃpūjyātīva bhaktimān |
saṃprahasya tadā vākyaṃ snehapūrvaṃ ca vai nṛpa || 1 ||
[Analyze grammar]

kuta āgamyate brahmankiciddṛṣṭaṃ tvayā prabho |
yadarthamiha cā'yātastadā'jñāpaya māṃ mune || 2 ||
[Analyze grammar]

nārada uvāca |
gataḥ kailāsaśikharaṃ daityeṃdrāhaṃ yadṛcchayā |
tatromayā samāsīnaṃ dṛṣṭavānasmi śaṃkaram || 3 ||
[Analyze grammar]

yojanāyutavistīrṇe kalpavṛkṣamahāvane |
kāmadhenuśatākīrṇe ciṃtāmaṇisudīpite || 4 ||
[Analyze grammar]

taddṛṣṭvā mahadāścaryaṃ vismayo me'bhavattadā |
kvā'pīdṛśī bhavedṛddhistrailokye vā na veti ca || 5 ||
[Analyze grammar]

tadā tavā'pi daityeṃdra samṛddhiḥ saṃsmṛtā mayā |
tadvilokanakāmo'smi tvatsānnidhyamihā'gataḥ || 6 ||
[Analyze grammar]

tvatsamṛddhimimāṃ paśyanstrīratnarahitāṃ dhuvam |
tarkayāmi śivādanyastrilokyāṃ na samṛddhimān || 7 ||
[Analyze grammar]

apsaronāgakanyādyā yadyapi tvadvaśe sthitāḥ |
tathā'pi tā na pārvatyā rūpeṇa sadṛśā dhruvam || 8 ||
[Analyze grammar]

yasyā lāvaṇyajaladhau nimagnaścaturānanaḥ |
svadhairyamamucatpūrvaṃ tayā kā'nyopamīyate || 9 ||
[Analyze grammar]

vītarāgo'pi hi yathā madanāriḥ svalīlayā |
sauṃdaryagahane'bhrāmi śapharīrūpayā purā || 10 ||
[Analyze grammar]

yasyāḥ punaḥ punaḥ paśyanrūpaṃ dhātā'pi sarjane |
sasarjā'psarasastāsāṃ tatsamaikā'pi nābhavat || 11 ||
[Analyze grammar]

ataḥ strīratnasaṃbhoktuḥ samṛddhistasya sā varā |
tathā na tava daityeṃdra sarvaratnā'dhipasya ca || 12 ||
[Analyze grammar]

evamuktvā tamāmaṃtrya gate sati sa daityarāṭ |
tadrūpa śravaṇādāsīdanaṃgajvarapīḍitaḥ || 13 ||
[Analyze grammar]

atha saṃpreṣayāmāsa sa dūtaṃ siṃhikāsutam |
tryaṃbakāyā'pi ca tadā viṣṇumāyāvimohitaḥ || 14 ||
[Analyze grammar]

kailāsamagamadrāhuḥ kurvañchukleṃduvarcasam |
kārṣṇyena kṛṣṇapakṣenduvarcasaṃ svāṃgajena tam || 15 ||
[Analyze grammar]

niveditastadeśāya naṃdinā praviveśa saḥ |
tryaṃbakabhrūlatāsaṃjñā prerito vākyamabravīt || 16 ||
[Analyze grammar]

rāhuruvāca |
devapannagasevyasya trailokyādhipateḥ prabhoḥ |
sarvaratneśvarasya tvamājñāṃ śṛṇu vṛṣadhvaja || 17 ||
[Analyze grammar]

smaśānavāsino nityamasthibhāravahasya ca |
digaṃbarasya te bhāryā kathaṃ haimavatī śubhā || 18 ||
[Analyze grammar]

ahaṃ ratnādhinātho'smi sā ca strīratnasaṃjñikā |
tasmānmamaiva sā yogyā naiva bhikṣāśinastava || 19 ||
[Analyze grammar]

nārada uvāca |
vadatyevaṃ tadā rāhau bhrūmadhyācchūlapāṇinaḥ |
abhavatpuruṣo raudrastīvrāśanisamasvanaḥ || 20 ||
[Analyze grammar]

siṃhāsyaḥ pralalajjihvaḥ sa jvalannayano mahān |
ūrdhvakeśaḥ śuṣkatanurnṛsiṃha iva cā'paraḥ || 21 ||
[Analyze grammar]

sa taṃ khāditumāyāṃtaṃ dṛṣṭvā rāhurbhayāturaḥ |
adhāvata sa vegena bahiḥ sa ca dadhāra tam || 22 ||
[Analyze grammar]

sa ca rāhurmahābāho meghagambhīrayā girā |
uvāca devadeva tvaṃ pāhi māṃ śaraṇāgatam || 23 ||
[Analyze grammar]

brāhmaṇaṃ māṃ mahādeva khādituṃ samupāgataḥ |
mahādevo vacaḥ śrutvā brāhmaṇasya tadā'bravīt || 24 ||
[Analyze grammar]

naivā'sau vadhyatāmeti dūto'yaṃ paravānyataḥ |
muṃceti puruṣaḥ śrutvā rāhuṃ tatyājya soṃ'bare || 25 ||
[Analyze grammar]

rāhuṃ tyaktvā'tha puruṣastadā rudraṃ vyajijñapat |
puruṣa uvāca |
kṣudhā māṃ vādhate'tyaṃtaṃ kṣutkṣāmaścā'smi sarvathā || 26 ||
[Analyze grammar]

kiṃ bhakṣayāmi deveśa tadājñāpaya māṃ prabho |
īśvara uvāca |
bhakṣayasvātmanaḥ śīghraṃ māṃsaṃ tvaṃ hastapādayoḥ || 27 ||
[Analyze grammar]

nārada uvāca |
 sa śivenaivamājñaptaścakhāda puruṣaḥ svakam |
hastapādodbhavaṃ māṃsaṃ śiraḥśeṣo yathā'bhavat || 28 ||
[Analyze grammar]

dṛṣṭvā śiro'vaśeṣaṃ taṃ suprasannastadā śivaḥ |
uvāca bhīmakarmāṇaṃ puruṣaṃ jātavismayaḥ || 29 ||
[Analyze grammar]

īśvara uvāca |
tvaṃ kīrtimukhasaṃjño hi bhava maddvārigaḥ sadā |
tvadarcāṃ ye na kurvaṃti naiva te me priyaṃkarāḥ || 30 ||
[Analyze grammar]

nārada uvāca |
tadā prabhṛti devasya dvāri kīrtimukhaḥ sthitaḥ |
nārcayantīha ye pūrvaṃ teṣāmarcā vṛthā bhavet || 31 ||
[Analyze grammar]

rāhurvimukto yastena so'pi tadbarbare sthale |
ataḥ sa barbarodbhūta iti bhūmau prathāṃ gataḥ || 32 ||
[Analyze grammar]

tataḥ sa rāhuḥ punareva jātamātmānamasminniti manyamānaḥ |
sametya sarvaṃ kathayāṃbabhūva jalaṃdharāyaiva viceṣṭitaṃ tat || 33 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye jalaṃdharopākhyāne dūtavākyakathanaṃnāma saptadaśo'dhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 17

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: