Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
jalaṃdharastu tacchutvā kopākulitavigrahaḥ |
nirjagāmā'śu daityānāṃ koṭibhiḥ parivāritaḥ || 1 ||
[Analyze grammar]

gacchato'syā'grataḥ śukro rāhurdṛṣṭipathe'bhavat |
mukuṭaścā'patadbhūmau vegātpraskhalitastadā || 2 ||
[Analyze grammar]

daityasainyā'vṛtaistasya vimānānāṃ śataistadā |
vyarājata nabhaḥpūrṇaṃ prāvṛṣīva yathā ghanaiḥ || 3 ||
[Analyze grammar]

tasyodyogaṃ tadā dṛṣṭvā devāḥ śakrapurogamāḥ |
alakṣitāstadā jagmuḥ śūlinaṃ taṃ vyajijñapuḥ || 4 ||
[Analyze grammar]

devā ūcuḥ |
na jānāsi kathaṃ svāmindevāpattimimāṃ vibho |
tadasmadrakṣaṇārthāya jahi sāgaranaṃdanam || 5 ||
[Analyze grammar]

nārada uvāca |
iti devavacaḥ śrutvā prahasya vṛṣabhadhvajaḥ |
mahāviṣṇuṃ samāhūya vacanaṃ cedamabravīt || 6 ||
[Analyze grammar]

īśvara uvāca |
jalaṃdharaḥ kathaṃ viṣṇo na hataḥ saṃgare tvayā |
tadgṛhaṃ cā'pi yāto'si tyaktvā vaikuṃṭhamātmanaḥ || 7 ||
[Analyze grammar]

viṣṇuruvāca |
tavāṃśasaṃbhavatvācca bhrātṛtvācca tathā śriyaḥ |
na mayā nihataḥ saṃkhye tvamenaṃ jahi dānavam || 8 ||
[Analyze grammar]

īśvara uvāca |
nāyamebhirmahātejāḥ śastrāstrairvadhyate mayā |
devaiḥ saha svatejoṃśaṃ śastrārthaṃ dīyatāṃ mama || 9 ||
[Analyze grammar]

nārada uvāca |
atha viṣṇumukhā devāḥ svatejāṃsi dadustadā |
tānyaikyamāgatānīśo dṛṣṭvā svaṃ cāmucanmahaḥ || 10 ||
[Analyze grammar]

tenākaronmahādevo mahasā śastramuttamam |
cakraṃ sudarśanaṃ nāma jvālāmālātibhīṣaṇam || 11 ||
[Analyze grammar]

tataḥ śeṣeṇa ca tadā vajraṃ ca kṛtavānhariḥ |
tāvajjalaṃdharo dṛṣṭaḥ kailāsatalabhūmiṣu || 12 ||
[Analyze grammar]

hastyaśvarathapattīnāṃ koṭibhiḥ parivāritaḥ |
taṃ dṛṣṭvā lakṣitā jagmurdevāḥ sarve yathāgatāḥ || 13 ||
[Analyze grammar]

gaṇāśca samasajjaṃta yuddhāyā'titvarānvitāḥ |
nandībhavaktrasenānīmukhāḥ sarve śivājñayā || 14 ||
[Analyze grammar]

avaterurgaṇā vegātkailāsādyuddhadurmadāḥ |
tataḥ samabhavadyuddhaṃ kailāsopatyakābhuvi || 15 ||
[Analyze grammar]

pramathādhipadaityānāṃ ghoraśastrāstrasaṃkulam |
bherīmṛdaṃgaśaṃkhaugha niḥsvanairvīraharṣaṇaiḥ || 16 ||
[Analyze grammar]

gajāśvarathaśabdaiśca nāditā bhūrvyakaṃpata |
śaktitomarabāṇaughamusalaprāsapaṭṭiśaiḥ || 17 ||
[Analyze grammar]

vyarājata nabhaḥ pūrṇamulkābhiriva saṃvṛtam |
nihatairathanāgāśvapattibhirbhūrvyarājata || 18 ||
[Analyze grammar]

vajrāhatācalaśiraḥśakalairiva saṃvṛtā |
pramathāhatadaityaughairdaityāhatagaṇaistathā || 19 ||
[Analyze grammar]

vasāsṛṅmāṃsapaṃkāḍhyā bhūragamyā'bhavattadā |
pramathāhatadaityaughānbhārgavaḥ samajīvayat || 20 ||
[Analyze grammar]

yuddhe punaḥ punastatra mṛtasaṃjīvinībalāt |
taṃ dṛṣṭvā vyākulībhūtā gaṇāḥ sarve bhayānvitāḥ |
śaśaṃsurdevadevāya tatsarvaṃ śukraceṣṭitam || 21 ||
[Analyze grammar]

atha rudramukhātkṛtyā babhūvā'tīvabhīṣaṇā |
tālajaṃghā darīvaktrā stanāpīḍitabhūruhā || 22 ||
[Analyze grammar]

sā yuddhabhūmimāsādya bhakṣayaṃtī mahāsurān |
bhārgavaṃ svabhage dhṛtvā jagāmāṃtarhitā nabhaḥ || 23 ||
[Analyze grammar]

vidhṛtaṃ bhārgavaṃ dṛṣṭvā daityasainyaṃ gaṇāstadā |
amlānavadanā harṣānnijaghnuryuddhadurmadāḥ || 24 ||
[Analyze grammar]

athābhajyata daityānāṃ senā gaṇabhayārditā |
vāyuvegenāhateva prakīrṇā tṛṇasaṃtatiḥ |
bhagnāṃ gaṇabhayātsenāṃ dṛṣṭvāmarṣayutā yayuḥ |
niśuṃbhaśuṃbhau senānyau kālanemiśca vīryavān || 26 ||
[Analyze grammar]

trayaste vārayāmāsurgaṇasenāṃ mahābalāḥ |
muñcataḥ śaravarṣāṇi prāvṛṣīva balāhakāḥ || 27 ||
[Analyze grammar]

tato daityaśaraughāste śalabhānāmiva vrajāḥ |
rurudhuḥ khaṃ diśaḥ sarvā gaṇasenāmakaṃpayan || 28 ||
[Analyze grammar]

gaṇāḥ śaraśatairbhinnā rudhirāsāravarṣiṇaḥ |
vasaṃte kiṃśukābhāsā na prājñāyata kiṃcana || 29 ||
[Analyze grammar]

patitāḥ pātyamānāśca bhinnāśchinnāstadā gaṇāḥ |
tyaktvā saṃgrāmabhūmiṃ te sarvepi vimukhā'bhavan || 30 ||
[Analyze grammar]

tataḥ prabhagnaṃ svabalaṃ vilokya śailādilaṃbodarakārtikeyāḥ |
tvarānvitā daityavarānprasahya nivārayāmāsuramarṣiṇaste || 31 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye jalaṃdharopākhyāne rudrasenāparābhavonāmā'ṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 18

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: