Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
punardaityaṃ samāyāṃtaṃ dṛṣṭvā devāḥ savāsavāḥ |
bhayaprakaṃpitāḥ sarve viṣṇuṃ stotuṃ pracakramuḥ || 1 ||
[Analyze grammar]

namo matsyakūrmādinānāsvarūpaiḥ sadābhaktakāryodyatāyā'rtihaṃtre |
vidhātrādisargasthitidhvaṃsakartre gadāśaṃkhapadmārihastāya testu || 2 ||
[Analyze grammar]

ramā vallabhāyā'surāṇāṃ nihaṃtre bhujaṃgāriyānāya pītāṃbarāya |
makhādikriyāpākakartre vikartre śaraṇyāya tasmai natāḥ smo natāḥ smaḥ || 3 ||
[Analyze grammar]

namo daityasaṃtāpitāmartyaduḥkhācaladhvaṃsadaṃbholaye viṣṇave te |
bhujaṃgeśatalpeśayāyārkacaṃdradvinetrāya tasmai natāḥ smo natāḥ smaḥ || 4 ||
[Analyze grammar]

nārada uvāca |
saṃkaṣṭanāśanaṃnāma stotrametatpaṭhennaraḥ |
sa kadācinna saṃkaṣṭaiḥ pīḍyate kṛpayā hareḥ || 5 ||
[Analyze grammar]

iti devāḥ stutiṃ yāvatkurvaṃti danujadviṣaḥ |
tāvatsurāṇāmāpattirvijñātā viṣṇunā tadā || 6 ||
[Analyze grammar]

sahasotthāya daityāriḥ sakrodhaḥ khinnamānasaḥ |
ārūḍho garuḍaṃ vegāllakṣmīṃ vacanamabravīt || 7 ||
[Analyze grammar]

śrībhagavānuvāca |
jalaṃdhareṇa te bhrātrā devānāṃ kadanaṃ kṛtam |
tairāhūto gamiṣyāmi yuddhāyādya tvarānvitaḥ || 8 ||
[Analyze grammar]

śrīruvāca |
ahaṃ te vallabhā nātha bhaktyā ca yadi sarvadā |
tatkathaṃ te mama bhrātā yuddhe vadhyaḥ kṛpānidhe || 9 ||
[Analyze grammar]

śrībhagavānuvāca |
rudrāṃśasaṃbhavatvācca brahmaṇo vacanādapi |
prītyā ca tava naivāyaṃ mama vadhyo jalaṃdharaḥ || 10 ||
[Analyze grammar]

nārada uvāca |
ityuktvā garuḍārūḍhaḥ śaṃkhacakragadāsibhṛt |
viṣṇurvegādyayau yoddhuṃ yatra devāḥ stuvaṃti te || 11 ||
[Analyze grammar]

athā'ruṇānujātyugrapakṣavātaprapīḍitāḥ |
vātyā vimarditā daityā babhramuḥ khe yathā ghanāḥ || 12 ||
[Analyze grammar]

tato jalaṃdharo dṛṣṭvā daityānvātyāprapīḍitān |
udvṛttanayanaḥ krodhāttatoviṣṇuṃ samabhyayāt || 13 ||
[Analyze grammar]

tataḥ samabhavadyuddhaṃ viṣṇudaityeṃdrayormahat |
ākāśaṃ kurvatorbāṇaistadā niravakāśavat || 14 ||
[Analyze grammar]

viṣṇurdaityasya bāṇaughairdhvajaṃ chatraṃ dhanurhayān |
ciccheda taṃ ca hṛdaye bāṇenaikena tāḍayat || 15 ||
[Analyze grammar]

tato daityaḥ samutpatya gadāpāṇistvarānvitaḥ |
āhatya garuḍaṃ mūrdhni pātayāmāsa bhūtale || 16 ||
[Analyze grammar]

viṣṇurgadāṃ svakhaṅgena ciccheda prahasanniva |
tāvatsa hṛdaye viṣṇuṃ jaghāna dṛḍhamuṣṭinā || 17 ||
[Analyze grammar]

tatastau bāhuyuddhena yuyudhāte mahābalau |
bāhubhirmuṣṭibhiścaiva jānubhirnādayanmahīm || 18 ||
[Analyze grammar]

evaṃ tau suciraṃ yuddhaṃ kṛtvā viṣṇuḥ pratāpavān |
uvāca daityarājānaṃ meghagaṃbhīranisvanaḥ || 19 ||
[Analyze grammar]

viṣṇuruvāca |
varaṃ varaya daityeṃdra prīto'smi tava vikramāt |
adeyamapi te dadmi yatte manasi vartate || 20 ||
[Analyze grammar]

jalaṃdhara uvāca |
yadi bhāvuka tuṣṭo'si varamenaṃ dadasva me |
madbhaginyā sahā'dya tvaṃ madgṛhe sagaṇo vasa || 21 ||
[Analyze grammar]

nārada uvāca |
tathetyuktā sa bhagavānsarvadevagaṇaiḥ saha |
tadā jalaṃdharapuramagamadramayā saha || 22 ||
[Analyze grammar]

jalaṃdharastu devānāmadhikāreṣu dānavān |
sthāpayitvā mahābāhuḥ punarāgānmahītalam || 23 ||
[Analyze grammar]

devagaṃdharvasiddheṣu yatkiṃcidratnasaṃyutam |
tadātmavaśagaṃ kṛtvā'tiṣṭhatsāgaranaṃdanaḥ || 24 ||
[Analyze grammar]

pātālabhuvane daityaṃ niśuṃbhaṃ sa mahābalam |
sthāpayitvā sa śeṣādīnānayadbhūtalaṃ balī || 25 ||
[Analyze grammar]

devagaṃdharvasiddhā'dyānsarparākṣasamānuṣān |
svapure nāgarānkṛtvā śaśāsa bhuvanatrayam || 26 ||
[Analyze grammar]

evaṃ jalaṃdharaḥ kṛtvā devānsvavaśavartinaḥ |
dharmeṇa pālayāmāsa prajāḥ putrānivaurasān || 27 ||
[Analyze grammar]

na kaścidvyādhito naiva duḥkhī naiva kṛtastathā |
na dīno dṛśyate tasmindharmādrājyaṃ praśāsati || 28 ||
[Analyze grammar]

evaṃ mahīṃ śāsati dānaveṃdre dharmeṇa samyakca didṛkṣayā'ham |
kadācidāgāmatha tasya lakṣmīṃ vilokituṃ śrīramaṇaṃ ca sevitum || 29 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye jalaṃdharasabhāyāṃ nāradāgamanaṃnāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 16

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: