Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
ye devairnirjitāḥ pūrvaṃ daityāḥ pātālasaṃsthitāḥ |
te'pi bhūmaṃḍalaṃ yātā nirbhayāstamupāśritāḥ || 1 ||
[Analyze grammar]

kadācicchinnaśirasaṃ rāhuṃ dṛṣṭvā sa daityarāṭ |
papraccha bhārgavaṃ tatra tacchiraśchedakāraṇam || 2 ||
[Analyze grammar]

sa śaśaṃsa samudrasya mathanaṃ devakāritam |
ratnāpaharaṇaṃ caiva daityānāṃ ca parābhavam || 3 ||
[Analyze grammar]

sa śrutvā krodharaktākṣaḥ svapiturmathanaṃ tadā |
dūtaṃ saṃpreṣayāmāsa ghasmaraṃ śakrasannidhau || 4 ||
[Analyze grammar]

dūtastriviṣṭapaṃ gatvā sudharmāṃ prāviśadvarām |
jagādākharvamaulistu deveṃdraṃ vākyamadbhutam || 5 ||
[Analyze grammar]

ghasmara uvāca |
jalaṃdharo'bdhitanayaḥ sarvadaityajaneśvaraḥ |
dūto'haṃpreṣitastena sa yadāha śṛṇuṣva tat || 6 ||
[Analyze grammar]

kasmāttvayā mama pitā mathitaḥ sāgaro'driṇā |
nītāni sarvaratnāni tāni śīghraṃ prayaccha me || 7 ||
[Analyze grammar]

iti dūtavacaḥ śrutvā vismitastridaśādhipaḥ |
uvāca ghasmaraṃ raudraṃ bhayaroṣasamanvitaḥ || 8 ||
[Analyze grammar]

iṃdra uvāca |
śṛṇu dūta mayā pūrvaṃ mathitaḥ sāgaro yathā |
adrayo madbhayāttrastāḥ svakukṣisthāḥ kṛtāstathā || 9 ||
[Analyze grammar]

anye'pi maddviṣastena rakṣitā ditijāḥ purā |
tasmādyattatprajātaṃ tu mayā'pyapahṛtaṃ kila || 10 ||
[Analyze grammar]

śaṃkho'pyevaṃ purā devānadviṣatsāgarātmajaḥ |
mamā'nujena nihataḥ praviṣṭaḥ sāgarodaram || 11 ||
[Analyze grammar]

tadgaccha kathayasvā'sya sarvaṃ mathanakāraṇam |
nārada uvāca |
itthaṃ visarjito dūtastadeṃdreṇā'gamadbhuvam || 12 ||
[Analyze grammar]

tadidaṃ vacanaṃ sarvaṃ daityāyākathayattadā |
tanniśamya tadā daityo roṣātprasphuritā'dharaḥ || 13 ||
[Analyze grammar]

daityasenāsamāyukto yayau yoddhuṃ triviṣṭapam |
tato yuddhe mahāñjāto devadānavasaṃkṣayaḥ || 14 ||
[Analyze grammar]

tatra yuddhe mṛtāndaityānbhārgavastūdatiṣṭhapat |
vidyayā mṛtajīvinyā maṃtritaistoyabiṃdubhiḥ || 15 ||
[Analyze grammar]

devānapi tathā yuddhe tatrā'jīvayadaṃgirāḥ |
divyauṣadhī samānīya droṇādreḥ sa punaḥpunaḥ || 16 ||
[Analyze grammar]

dṛṣṭvā devāṃstathā yuddhe punareva samutthitān |
jalaṃdharaḥ krodhavaśo bhārgavaṃ vākyamabravīt || 17 ||
[Analyze grammar]

jalaṃdhara uvāca |
mayā yuddhe hatā devā uttiṣṭhaṃti kathaṃ punaḥ |
tava saṃjīvinīvidyā na vā'nyatreti viśrutam || 18 ||
[Analyze grammar]

śukra uvāca |
divyauṣadhīḥ samānīya droṇādreraṃgirāḥ surān |
jīvayatyeva tacchīghraṃ droṇādriṃ tvamapāhara || 19 ||
[Analyze grammar]

nārada uvāca |
ityuktaḥ sa tu daityeṃdro nītvā droṇācalaṃ tadā |
prākṣipatsāgare tūrṇaṃ punarāgānmahāhavam || 20 ||
[Analyze grammar]

atha devānhatāndṛṣṭvā droṇādrimagamadguruḥ |
tāvattatra girīṃdraṃ tu na dadarśa surārcitaḥ || 21 ||
[Analyze grammar]

jñātvā daityahṛtaṃ droṇaṃ dhiṣaṇo bhayavihvalaḥ |
āgatya dūrādvyājahre śvāsā'kulitavigrahaḥ || 22 ||
[Analyze grammar]

palāyadhvaṃ havāddevā nā'yaṃ jetuṃ kṣamo yataḥ |
rudrāṃśasaṃbhavo hyeṣa smaradhvaṃ śakraceṣṭitam || 23 ||
[Analyze grammar]

śrutvā tadvacanaṃ devā bhayavihvalitāstadā |
daityena vadhyamānāste palāyaṃte diśo daśa || 24 ||
[Analyze grammar]

devānvidrāvitāndṛṣṭvā daityaiḥ sāgaranaṃdanaḥ |
śaṃkhabherījayaravaiḥ praviveśā'marāvatīm || 25 ||
[Analyze grammar]

praviṣṭe nagarīṃ daitye devāḥ śakrapurogamāḥ |
suvarṇādriguhāṃ prāptā nyavasandaityatāpitāḥ || 26 ||
[Analyze grammar]

tataśca sarveṣvasuro'dhikāreṣviṃdrādikānāṃ viniveśayattadā |
śuṃbhādikāndaityavarānpṛthakpṛthaksvayaṃ suvarṇādriguhāmagātpunaḥ || 27 ||
[Analyze grammar]

iti śrī skānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye jalaṃdharavijayaprāptirnāma pañcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 15

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: