Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

pṛthuruvāca |
yattvayā kathitaṃ brahmanvratamūrjasya vistarāt |
tatra yā tulasīmūle viṣṇoḥ pūjā tvayoditā || 1 ||
[Analyze grammar]

tenā'haṃ praṣṭumicchāmi māhātmyaṃ tulasībhavam |
kathaṃ sā'tipriyā tasya devadevasya śārṅgiṇaḥ || 2 ||
[Analyze grammar]

kathameṣā samutpannā kasminsthāne ca nārada |
evaṃ brūhi samāsena sarvajño'si mato mama || 3 ||
[Analyze grammar]

nārada uvāca |
śṛṇu rājannavahito māhātmyaṃ tulasībhavam |
setihāsaṃ purāvṛttaṃ tatsarvaṃ kathayāmi te || 4 ||
[Analyze grammar]

purā śakraḥ śivaṃ draṣṭumagātkailāsaparvatam |
sarvadevaiḥ parivṛto hyapsarogaṇasevitaḥ || 5 ||
[Analyze grammar]

yāvadgataḥ śivagṛhaṃ tāvattatra sa dṛṣṭavān |
puruṣaṃ bhīmakarmāṇaṃ daṃṣṭrā'nanavibhīṣaṇam || 6 ||
[Analyze grammar]

sa pṛṣṭastena kastvaṃ bhoḥ kva gato jagadīśvaraḥ |
evaṃ punaḥ punaḥ pṛṣṭaḥ sa tadā noktavānnṛpa || 7 ||
[Analyze grammar]

tataḥ kuddho vajrapāṇistaṃ nirbhartsya vaco'bravīt |
re mayā pṛcchayamāno'pi nottaraṃ dattavānasi || 8 ||
[Analyze grammar]

atastvāṃ hanmi vajreṇa kaste trātā'sti durmate |
ityudīrya tato vajrī vajreṇā'bhyahanaddṛḍham || 9 ||
[Analyze grammar]

tenāsya kaṇṭho nīlatvamagādvajraṃ ca bhasmatām |
tato rudraḥ prajajvāla tejasā pradahanniva || 10 ||
[Analyze grammar]

dṛṣṭvā bṛhaspatistūrṇaṃ kṛtāṃjalipuṭo'bhavat |
indraṃ ca daṃḍavadbhūmau kṛtvā stotuṃ pracakrame || 11 ||
[Analyze grammar]

bṛhaspatiruvāca |
namo devādhipataye tryaṃbakāya kapardine |
tripuraghnāya śarvāya namo'dhaṃkaniṣūdine || 12 ||
[Analyze grammar]

virūpāyā'tirūpāya bahurūpāya śaṃbhave |
yajñavidhvaṃsakartre ca yajñānāṃ phaladāyine || 13 ||
[Analyze grammar]

kālāṃtakāya kālāya kālabhogidharāya ca |
namo brahmaśirohaṃtre brāhmaṇāya namo namaḥ || 14 ||
[Analyze grammar]

nārada uvāca |
evaṃ stutastadā śaṃbhurdhiṣaṇena jagāda tam |
saṃharannayanajvālāṃ trilokīdahana kṣamām || 15 ||
[Analyze grammar]

varaṃ varaya bho brahmanprītaḥ stutyā'nayā tava |
indrasya jīvadānena jīveti tvaṃ prathāṃ vajra || 16 ||
[Analyze grammar]

bṛhaspatiruvāca |
yadi tuṣṭo'si deva tvaṃ pāhīṃdraṃ śaraṇāgatam |
agnireṣa śamaṃ yātu bhālanetrasamudbhavaḥ || 17 ||
[Analyze grammar]

īśvara uvāca |
punaḥ praveśamāyāti bhālanetre kathaṃ śikhī |
enaṃ tyakṣyāmyahaṃ dūre yatheṃdraṃ naiva pīḍayet || 18 ||
[Analyze grammar]

nārada uvāca |
ityuktvā taṃ kare dhṛtvā prākṣipallavaṇārṇave |
so'patatsiṃdhugaṃgāyāḥ sāgarasya ca saṃgame || 19 ||
[Analyze grammar]

tāvatsa bālarūpatvamagāttatra ruroda ca |
rudatastasya śabdena prākaṃpaddharaṇī muhuḥ || 20 ||
[Analyze grammar]

svargādyāḥ satyalokāṃtāstatsvanādbadhirīkṛtāḥ |
śrutvā brahmā yayau tatra kimetaditi vismitaḥ || 21 ||
[Analyze grammar]

tāvatsamudrasyotsaṃge taṃ bālaṃ sa dadarśa ha |
dṛṣṭvā brahmāṇamāyātaṃ samudro'pi kṛtāṃjaliḥ || 22 ||
[Analyze grammar]

praṇamya śirasā bālaṃ tasyotsaṃge nyaveśayat |
bho brahmansiṃdhugaṃgāyāṃ jāto'yaṃ mama putrakaḥ |
jātakarmā'disaṃskārānkuruṣvā'dya jagadguro || 23 ||
[Analyze grammar]

nārada uvāca |
itthaṃ vadati pāthodhau sa bālaḥ sāgarātmajaḥ || 24 ||
[Analyze grammar]

brahmāṇamagrahītkūrce vidhunvaṃstaṃ muhurmuhuḥ |
dhunvatastasya kūrce tu netrābhyāmagamajjalam |
kathaṃcinmuktakūrco'tha brahmā provāca sāgaram || 25 ||
[Analyze grammar]

brahmovāca |
netrābhyāṃ vidhṛtaṃ yasmādanenaitajjalaṃ mama |
tasmājjalaṃdhara iti khyāto nāmnā bhaviṣyati || 26 ||
[Analyze grammar]

anenaivaiṣa taruṇaḥ sarvaśastrāstrapāragaḥ |
avadhyaḥ sarvabhūtānāṃ vinā rudraṃ bhaviṣyati || 27 ||
[Analyze grammar]

yata eṣa samudbhūtastatraivāṃtaṃ gamiṣyati || 28 ||
[Analyze grammar]

nārada uvāca |
ityuktvā śukramāhūya rājye taṃ cābhyaṣecayat |
āmaṃtrya saritāṃ nāthaṃ brahmāṃtardhānamāgamat || 29 ||
[Analyze grammar]

atha taddarśanotphullanayanaḥ sāgarastadā |
kālanemisutāṃ vṛṃdāṃ tadbhāryārthamayācata || 30 ||
[Analyze grammar]

te kālanemipramukhāstato'surāstasmai sutāṃ tāṃ pradaduḥ praharṣitāḥ |
sa cā'pi tāṃ prāpya suhṛdvarāṃ vaśāṃ śaśāsa gāṃ śukrasahāyavānbalī || 31 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye jalaṃdharotpattivarṇanaṃnāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 14

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: