Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
bhagavanpraṣṭumicchāmi tvāmahaṃ vinayānvitaḥ |
tadvrataṃ brūhi me martyo mṛtyuṃ yena na paśyati || 1 ||
[Analyze grammar]

brahmovāca |
yadi pṛcchasi viprendra vratānāmuttamaṃ vratam |
vrataṃ yamadvitīyākhyaṃ śṛṇu tvaṃ mṛtyunāśanam || 2 ||
[Analyze grammar]

kārtike māsi śuddhāyāṃ dvitīyāyāṃ munīśvara |
kartavyaṃ tadvidhānena sarvamṛtyunivāraṇam || 3 ||
[Analyze grammar]

brāhme muhūrte copthāya dvitīyāyāṃ munīśvara |
manasā ciṃtayedātmahitaṃ naivā'hitaṃ smaret || 4 ||
[Analyze grammar]

prātaḥsnānaṃ tataḥ kuryāddantadhāvanapūrvakam || tataḥ |
śuklāṃbaradharaḥ śuklamālyānulepanaḥ || 5 ||
[Analyze grammar]

kṛtanityakriyo hṛṣṭaḥ kuṇḍalāṃgadabhūṣitaḥ |
audumbara taruṃ gatvā kṛtvā maṇḍalamuttamam || 6 ||
[Analyze grammar]

padmamaṣṭadalaṃ kṛtvā tasminnaudumbare śubhe |
vidhiṃ viṣṇuṃ ca rudraṃ ca varadāṃ ca sarasvatīm || 7 ||
[Analyze grammar]

vīṇāpustakasaṃyuktāṃ pūjayetsvasthamānasaḥ |
candanāgarukastūrīkuṃkumairdvijasattama || 8 ||
[Analyze grammar]

puṣpairdhūpaiśca naivedyairnārikelaphalādibhiḥ |
tato mṛtyuvināśātha sālaṃkārāṃ payasvinīm || 9 ||
[Analyze grammar]

viprāya vedaviduṣe gāṃ dadyācca savatsakām |
apamṛtyuvināśārthaṃ saṃsārārṇavatārakām || 10 ||
[Analyze grammar]

he vipra te tvimāṃ saumyāṃ dhenuṃ saṃpradadāmyaham |
iti maṃtreṇa gāṃ dadyādviprāya brahmavādine || 11 ||
[Analyze grammar]

tadalābhe tu viprāya bhaktyā dadyādupānahau |
tataḥ pūjāṃ samāpyātha bhaktimānpuruṣottame || 12 ||
[Analyze grammar]

jñātiśreṣṭhānvayovṛddhānsamyagbhaktyā'bhivādayet |
nānāvidhaiḥ phalai ramyaistarppayetsvajanānapi || 13 ||
[Analyze grammar]

tataḥ sodarasaṃpannā bhaginī yā bhavenmune |
tasyā gṛhaṃ samāgatya samyagbhaktyā'bhivādayet || 14 ||
[Analyze grammar]

bhagini subhage bhadre tvadaṃghrisarasīruham |
śreyase'tha namaskartumāgato'smi tavālayam || 19 ||
[Analyze grammar]

ityuktvā bhaginīṃ tāṃ tu viṣṇubuddhyā'bhivādayet |
tadā tu bhaginī śrutvā bhrāturvacanamuttamam || 16 ||
[Analyze grammar]

bhaginyā bhrātaraṃ vākyaṃ vaktavyaṃ prati nārada |
adya bhrātarahaṃ jātā tvatto dhanyā'smi maṃgalā || 17 ||
[Analyze grammar]

bhoktavyaṃ te'dya madgehe svāyuṣe kuladīpaka |
kārtike śuklapakṣasya dvitīyāyāṃ sahodara || 18 ||
[Analyze grammar]

yamo yamunayā pūrvaṃ bhojitaḥ svagṛhercitaḥ |
asmindine yamenā'pi nārakīyāśca mocitāḥ |
api baddhāḥ karmapāśaiḥ svecchayā paryaṭaṃti te || 19 ||
[Analyze grammar]

svasurnaro veśmani yo na bhuṃkte yamadvitīyādinamatra labdhvā |
taṃ pāpinaṃ prāpya vayaṃ suhṛṣṭāḥ prabhakṣayāmo'dya ca bhakṣyahīnāḥ || 20 ||
[Analyze grammar]

iti pāpā raṭaṃtīha brahmahatyādayastathā |
tasmādbhrātarmadgṛhe tu bhojanaṃ kuru kārtike || 21 ||
[Analyze grammar]

śuklāyāṃ tu dvitīyāyāṃ viśrutāyāṃ jagattraye |
asyāṃ nijagṛhe putra bhujyate na budhairapi || 22 ||
[Analyze grammar]

ityuktaḥ sa tathetyuktā bhaginīṃ pūjayedvratī |
praharṣāstumahābhāga vastrālaṃkārabhūṣaṇaiḥ || 23 ||
[Analyze grammar]

agrajāmabhivaṃdyā'tha āśiṣaṃ ca pragṛhya ca |
sarvā bhaginyaḥ saṃtoṣyā vastrālaṃkāradānataḥ || 24 ||
[Analyze grammar]

abhāve svasya tu svasuḥ pitṛvyāḥ svapituḥ svasā |
tasyā gṛhaṃ samāgatya kuryādbhojanamādarāt || 25 ||
[Analyze grammar]

evaṃ yaḥ kurute putra dvitīyāṃ yamanāmikām |
apamṛtyuvinirmuktaḥ putrapautrādibhirvṛtaḥ || 26 ||
[Analyze grammar]

iha bhuktvā tu vipulānbhogānanyānyathepsitān |
aṃte mokṣamavāpnoti nānyathā madvaco bhavet || 27 ||
[Analyze grammar]

vratānyetāni sarvāṇi dānāni vividhāni ca |
gṛhasthasyaiva yujyaṃte tasmādgārhasthyamāśrayet || 28 ||
[Analyze grammar]

kathāṃ yamadvitīyāyā vratasthaḥ śṛṇuyānnaraḥ |
tasya sarvāṇi pāpāni naśyaṃtītyāha mādhavaḥ || 29 ||
[Analyze grammar]

sūta uvāca |
kārtike ca dvitīyāyāṃ pūrvāhṇe yamamarcayet |
bhānujāyāṃ naraḥ snātvā yamalokaṃ na paśyati || 30 ||
[Analyze grammar]

kārtike śuklapakṣe tu dvitīyāyāṃ tu śaunaka |
yamo yamunayā pūrvaṃ bhojitaḥ svagṛhe'rcitaḥ || 31 ||
[Analyze grammar]

dvitīyāyāṃ mahotsargo nārakīyāśca tarpitāḥ |
pāpebhyo viprayuktāste muktāḥ sarve nibaṃdhanāt || 32 ||
[Analyze grammar]

atrā'śitāśca saṃtuṣṭāḥ sthitāḥ sarve yadṛcchayā |
teṣāṃ mahotsavo vṛtto yamarāṣṭrasukhāvahaḥ || 33 ||
[Analyze grammar]

ato yamadvitīyeyaṃ triṣu lokeṣu viśrutā |
tasmānnijagṛhe vipra na bhoktavyaṃ tato budhaiḥ || 34 ||
[Analyze grammar]

snehena bhaginīhastādbhoktavyaṃ balavardhanam |
ūrje śukladvitīyāyāṃ pūjitastarpito yamaḥ || 39 ||
[Analyze grammar]

mahiṣāsanamārūḍho daṃḍamudgarabhṛtprabhuḥ |
veṣṭitaḥ kiṃkarairhṛṣṭaistasmai yāmyātmane namaḥ || 36 ||
[Analyze grammar]

yairbhaginyaḥ suvāsinyo vastradānāditoṣitāḥ |
na teṣāṃ vatsaraṃ yāvatkalaho na riporbhayam || 37 ||
[Analyze grammar]

dhanyaṃ yaśasyamāyuṣyaṃ dharmakāmārthasādhanam |
vyākhyātaṃ sakalaṃ putra sarahasyaṃ mayā'nagha || 38 ||
[Analyze grammar]

yasyāṃ tithau yamunayā yamarājadevaḥ saṃbhojitaḥ pratitithau svasṛsauhṛdena |
tasmātsvasuḥ karatalādiha yo bhunakti prāpnoti vittaśubhasaṃpadamuttamāṃ saḥ || 39 ||
[Analyze grammar]

sūta uvāca |
viśeṣaścātra saṃprokto vālakhilyairmaharṣibhiḥ |
tadahaṃ saṃpravakṣyāmi śṛṇudhvaṃ munisattamāḥ || 40 ||
[Analyze grammar]

vālakhilyā ūcuḥ |
kārtikasya site pakṣe dvitīyā yamasaṃjñitā |
tatrā'parāhne kartavyaṃ sarvathaiva yamārcanam || 41 ||
[Analyze grammar]

pratyahaṃ yamunā'gatya yamaṃ saṃprārthayatpurā |
bhrātarmama gṛhe yāhi bhojanārthaṃ gaṇāvṛtaḥ || 42 ||
[Analyze grammar]

adyaśvo vā paraśvo vā pratyahaṃ vadate yamaḥ |
kāryavyākulacittānāmavakāśo na jāyate || 43 ||
[Analyze grammar]

tadaikadā yamunayā balātkārānnimaṃtritaḥ |
sa gataḥ kārtike māsi dvitīyāyāṃ munīśvarāḥ || 44 ||
[Analyze grammar]

nārakīyajanānmuktvā gaṇaiḥ saha raveḥ sutaḥ |
kṛtā'tithyo yamunayā nānāpākāḥ kṛtāḥ khaga || 45 ||
[Analyze grammar]

kṛtābhyaṃgo yamunayā tailairgaṃdhamanoharaiḥ |
udvartanaṃ lāpayitvā snāpitaḥ sūryanaṃdanaḥ || 46 ||
[Analyze grammar]

tato'laṃkārakaṃ dattaṃ nānāvastrāṇi caṃdanam |
mālyāni ca pradattāni maṃcopari upāviśat || 47 ||
[Analyze grammar]

pakvānnāni vicitrāṇi kṛtvā sā svarṇabhājane |
yamāyābhojayaddevī yamunā prītamānasā || 48 ||
[Analyze grammar]

bhuktvā yamo'pi bhaginīmalaṃkāraiḥ samarcayat |
nānāvastraistataḥ prāha varaṃ varaya bhāmini |
iti tadvacanaṃ śrutvā yamunā vākyamabravīt || 49 ||
[Analyze grammar]

yamunovāca |
prativarṣaṃ samāgaccha bhojanārthaṃ tu madgṛhe || 50 ||
[Analyze grammar]

adya sarve mocanīyāḥ pāpino narakādyama |
ye'dyaiva bhaginīhastātkariṣyaṃti ca bhojanam |
teṣāṃ saukhyaṃ pradehi tvametadeva vṛṇomyaham || 51 ||
[Analyze grammar]

yama uvāca |
yamunāyāṃ tu yaḥ snātvā saṃtarpya pitṛdevatāḥ || 52 ||
[Analyze grammar]

bhuṃkte ca bhaginīgehe bhaginīṃ pūjayedapi |
kadācidapi madvāraṃ na sa paśyati bhānuje || 53 ||
[Analyze grammar]

vīreśaiśānadigbhāge yamatīrthaṃ prakīrtitam |
tatra snātvā ca vidhivatsaṃtarpya pitṛdevatāḥ || 54 ||
[Analyze grammar]

paṭhedetāni nāmāni āmadhyāhnaṃ narottamaḥ |
sūryasyābhimukho maunī hṛtacittaḥ sthirāsanaḥ || 55 ||
[Analyze grammar]

yamo nihaṃtā pitṛdharmarājo vaivasvato daṃḍadharaśca kālaḥ |
bhūtādhipo dattakṛtānusārī kṛtāṃtametaddaśabhirjapaṃti || 56 ||
[Analyze grammar]

tato yameśvaraṃ pūjya bhaginīgṛhamāvrajet |
maṃtreṇā'nena ca tayā bhojitaḥ pūrvamādarāt || 57 ||
[Analyze grammar]

bhrātastavānujātā'haṃ bhuṃkṣva bhaktamidaṃ śubham |
prītaye yamarājasya yamunāyā viśeṣataḥ || 58 ||
[Analyze grammar]

tataḥ saṃtoṣya bhaginīṃ vastrālaṃkaraṇādibhiḥ |
svapne'pi yamalokasya bhaviṣyati na darśanam || 59 ||
[Analyze grammar]

nṛpaiḥ kārāgṛhe ye ca sthāpitā mama vāsare |
avaśyaṃ te preṣaṇīyā bhojanārthaṃ svasurgṛhe || 60 ||
[Analyze grammar]

vimoktavyā mayā pāpā narakebhyo'dya vāsare |
ye'dya baṃdī kariṣyaṃti te tāḍyā mama sarvathā || 61 ||
[Analyze grammar]

kanīyasī svasā nāsti tadā jyeṣṭhāgṛhaṃ vrajet |
tadabhāve sapatyāyāḥ pitṛvyajāgṛhe tataḥ || 62 ||
[Analyze grammar]

tadabhāve mātṛṣvasurmātulasyā'tmajā tathā |
sāpatnagotrasaṃbaṃdhaiḥ kalpayedathavā kramam || 63 ||
[Analyze grammar]

sarvā'bhāve mānanīyā bhaginī kācideva hi |
gonadyādyathavā tasyā abhāve sati kārayet || 64 ||
[Analyze grammar]

tadabhāvepyaraṇyānīṃ kalpayitvā sahodarām |
asyāṃ nijagṛhe devi na bhoktavyaṃ kadācana || 65 ||
[Analyze grammar]

ye bhuṃjate durācārā narake te pataṃti ca |
evamuktvā dharmarājo yayau saṃyaminīṃ tataḥ || 66 ||
[Analyze grammar]

tasmādṛṣivarāḥ sarve kārtikavratakāriṇaḥ |
bhuṃjate bhaginīhastātsatyaṃ satyaṃ na saṃśayaḥ || 67 ||
[Analyze grammar]

yamadvitīyāṃ yaḥ prāpya bhaginīgṛhabhojanam |
na kuryādvarṣajaṃ puṇyaṃ naśyatīti raveḥ śrutiḥ || 68 ||
[Analyze grammar]

yā tu bhojayate nārī bhrātaraṃ bhrātṛke tithau |
arcayeccā'pi tāṃbūlairna sā vaidhavyamāpnuyāt || 69 ||
[Analyze grammar]

bhrāturāyuḥkṣayo nūnaṃ na bhavettatra karhicit |
aparāhnavyāpinī sā dvitīyā bhrātṛbhojane || 70 ||
[Analyze grammar]

ajñānādyadi vā mohānna bhuktaṃ bhaginīgṛhe |
pravāsinā hyabhāvādvā jvaritenā'tha baṃdinā || 71 ||
[Analyze grammar]

etadākhyānakaṃ śrutvā bhojanasya phalaṃ bhavet |
kārtike tu viśeṣeṇa dhātrīchāyāṃ samāśritaḥ || 72 ||
[Analyze grammar]

bhojanaṃ kurute yastu sa vaikuṃṭhamavāpnuyāt || 73 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 11

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: