Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

brahmovāca |
śṛṇu nārada vakṣyāmi kārtikasya vrataṃ mahat |
yacchutvā sarvapāpebhyo mukto mokṣamavāpsyasi || 1 ||
[Analyze grammar]

kārtike māsi saṃprāpte niṣiddhāni ca varjayet |
tailābhyaṃgaṃ parānnaṃ ca tathā vai tailabhojanam || 2 ||
[Analyze grammar]

phalāni bahubījāni dhānyāni dvidalānyapi |
varjayetkārtike māsi nā'tra kāryā vicāraṇā || 3 ||
[Analyze grammar]

alābuṃ gṛṃjaraṃ caiva vṛṃtākaṃ bṛhatīphalam |
annaṃ paryuṣitaṃ vā'pi bhissaṭaṃ ca masūrikam || 4 ||
[Analyze grammar]

punarbhojanaṃ mādhvaṃ ca parānnaṃ kāṃsyabhojanam |
nakhaṃ carma ca chatrākaṃ kāṃji durgaṃdhameva ca || 5 ||
[Analyze grammar]

gaṇānnaṃ gaṇikānnaṃ ca tathā vai grāmayājinaḥ |
śūdrānnaṃ śadrasaṃparkaṃ sūtakānnaṃ tathaiva ca || 6 ||
[Analyze grammar]

śrāddhānnamṛtuśāṃtyāśca jātakaṃ nāmakaṃ tathā |
śleṣmātakaphalaṃ caiva varjayetkārtikavratī || 7 ||
[Analyze grammar]

niṣiddheṣu ca patreṣu bhojanaṃ naiva kārayet |
madhupālāśakadalījaṃbūplakṣamakūṭikāḥ |
etatpatreṣu bhoktavyaṃ puṣkare na kadācana || 8 ||
[Analyze grammar]

kārtike māsi saṃprāpte yaḥ kuryādvanabhojanam |
sa yāti paramaṃ lokaṃ viṣṇordevasya cakriṇaḥ || 9 ||
[Analyze grammar]

prātaḥsnānaṃ tu kartavyaṃ tathaiva haripūjanam |
kathāyāḥ śravaṇaṃ caiva kārtike śasyate mune || 10 ||
[Analyze grammar]

gopīcaṃdanadānaṃ tu godānaṃ śrotriyāya ca |
kartavyaṃ kārtike māsi tena mokṣamavāpnuyāt || 11 ||
[Analyze grammar]

kadalīphaladānaṃ tu dānaṃ dhātrīphalasya ca |
vastradānaṃ tathā kuryācchītārtāya dvijanmane || 12 ||
[Analyze grammar]

śākādidānaṃ kurvīta cānnadānaṃ viśeṣataḥ |
śāligrāmasya dānaṃ ca kartavyaṃ tu dvijanmane || 13 ||
[Analyze grammar]

paurāṇikāya yo dadyādāmānnaṃ ghṛtapāyasam |
sa caiśvaryamavāpnoti śatabrāhmaṇabhojanāt || 14 ||
[Analyze grammar]

kamalaiḥ pūjayedyastu kārtike kamalāpriyam |
sa tu puṇyamavāpnoti nā'tra kāryā vicāraṇā || 15 ||
[Analyze grammar]

kārtike tulasīpatraṃ yo bhaktyā viṣṇave'rpayet |
saṃsārācca vinirmukto yāti viṣṇoḥ paraṃ padam || 16 ||
[Analyze grammar]

kārtike ketakīpuṣpairarcayedgaruḍadhvajam |
pūjito janmasāhasraṃ nā'tra kāryā vicāraṇā || 17 ||
[Analyze grammar]

śaṃkhadānaṃ tu yaḥ kuryāttathā cakrāṃkitasya ca |
tasya pāpāni naśyaṃti dānamātrānna saṃśayaḥ || 18 ||
[Analyze grammar]

gītāpāṭhaṃ tu yaḥ kuryātkārtike viṣṇuvallabhe |
tasya puṇyaphalaṃ vaktuṃ nā'laṃ varṣaśatairapi || 19 ||
[Analyze grammar]

śrīmadrāgavatasyā'pi śravaṇaṃ yaḥ samācaret |
sarvapāpavinirmuktaḥ paraṃ nirvāṇamṛcchati || 20 ||
[Analyze grammar]

ekādaśyāṃ nirāhāramupavāsaṃ karoti yaḥ |
pūrvajanmakṛtātpāpānmucyate nā'tra saṃśayaḥ || 21 ||
[Analyze grammar]

śāligrāmasya naivedyaṃ koṭiyajñaphalaṃ labhet |
anyadevasya naivedyaṃ bhuktvā cāṃdrāyaṇaṃ caret || 22 ||
[Analyze grammar]

pūjākāle tu devasya ghaṇṭānādaṃ karoti yaḥ |
harestṛptiṃ parāṃ yāti manujo nā'tra saṃśayaḥ || 23 ||
[Analyze grammar]

parānnaṃ varjayedyastu kārtike viṣṇutuṣṭaye |
dāmodarasya prītiṃ sa samyakprāpnoti mānavaḥ || 24 ||
[Analyze grammar]

adhvagaṃ tu pariśrāṃtaṃ kāle ca gṛhamāgatam |
yo'tithiṃ pūjayedbhaktyā janmasāhasranāśanam || 25 ||
[Analyze grammar]

niṃdāṃ kurvaṃti ye mūḍhā vaiṣṇavānāṃ mahātmanām |
pataṃti pitṛbhiḥ sārddhaṃ mahāraurava saṃjñake || 26 ||
[Analyze grammar]

dṛṣṭvā bhāgavatānviprānsanmukho na ca yāti hi |
na gṛhṇāti haristasya pūjāṃ dvādaśavārṣikīm || 27 ||
[Analyze grammar]

niṃdāṃ bhagavataḥ śṛṇvaṃstatparasya janasya ca |
tato nā'paiti yaḥ so'pi hareḥ priyatamo nahi || 28 ||
[Analyze grammar]

pradakṣiṇāṃ tu yaḥ kuryātkārtike keśavasya hi |
padepade'śvamedhasya phalaṃ prāpnotyasaṃśayaḥ || 29 ||
[Analyze grammar]

daṃḍapraṇāmaṃ yaḥ kuryātkārtike keśavā'grataḥ |
rājasūyā'śvamedhānāṃ phalaṃ prāpnotyasaṃśayaḥ || 30 ||
[Analyze grammar]

kuṭumbabhojanaṃ caiva kārtike bhaktisaṃyutaḥ |
kārayedvipraśārdūla tasya puṇyamanaṃtakam || 31 ||
[Analyze grammar]

parastrīsaṃgamaṃ yastu kārtike kurute naraḥ |
tasya pāpasya viśrāṃtiryāvadvaktuṃ na śakyate || 32 ||
[Analyze grammar]

tulasīmṛttikāpuṃḍraṃ lalāṭe yasya dṛśyate |
yamastaṃ nekṣituṃ śaktaḥ kimu dūtā bhayaṃkarāḥ || 33 ||
[Analyze grammar]

śākaṃ vā lavaṇaṃ vā'pi yatkiṃcidvā bhaviṣyati |
taddeyaṃ kārtike māsi prītyarthaṃ śārṅgadhanvanaḥ || 34 ||
[Analyze grammar]

ityādyā bahavo dharmāḥ kārtike viṣṇuvallabhāḥ |
yathāśaktyā prakurvīta dharmaṃ devasya tuṣṭidam || 35 ||
[Analyze grammar]

harisaṃtuṣṭaye kāryastyāgo vā sveṣṭavastunaḥ |
māsāṃte dvijavaryāya dadyāttadvratapūrtaye || 36 ||
[Analyze grammar]

sarvavratāni caikatra satyavratamathaikataḥ |
tasmātsarvaprayatnena satyaṃ bhāṣeta sarvadā || 37 ||
[Analyze grammar]

anyadharmeṣvadhikṛtiḥ kulajātivibhāgataḥ |
adhikārī kārtike tu sarva eva jano bhavet || 38 ||
[Analyze grammar]

gogrāsaḥ kārtike māsi viśeṣādyaistu dīyate |
teṣāṃ puṇyaphalaṃ vaktuṃ na śaknoti pitāmahaḥ || 39 ||
[Analyze grammar]

viṣṇudevālayaṃ prātaḥ saṃmārjayati kārtike |
tasya vaikuṃṭhabhavane jāyate sudṛḍhaṃ gṛham || 40 ||
[Analyze grammar]

dadyātkārtikamāse tu dharmakāṣṭhāni bhūriśaḥ |
na tatpuṇyasya nāśosti kalpakoṭiśatairapi || 41 ||
[Analyze grammar]

sudhādi lepayedyastu kārtike viṣṇumaṃdire |
citrādikaṃ likhedvā'pi modate viṣṇusannidhau || 42 ||
[Analyze grammar]

devālaye vā tīrthe vā kṛto duṣṭairnṛpaiḥ karaḥ |
taṃ mocayaṃti ye lokāsteṣāṃ dharmaḥ sanātanaḥ || 43 ||
[Analyze grammar]

kārtike māsi yo vipro gabhastīśvarasannidhau |
śatarudrījapaṃ kuryānmaṃtrasiddhiḥ prajāyate || 44 ||
[Analyze grammar]

vārāṇasyāṃ tu yaiḥ sthitvā trivarṣaṃ kārtikavratam |
sopāṃgaṃ sāṃgaṃ yairmartyaiḥ kṛtaṃ bhaktyaikatatparaiḥ || 45 ||
[Analyze grammar]

iha loke phalaṃ teṣāṃ pratyakṣaṃ jāyate kila |
saṃpattyā caiva saṃtatyā yaśobhirdharmabuddhibhiḥ || 46 ||
[Analyze grammar]

palāṃḍuṃ śṛṃgaṃ māṃsaṃ ca śayyāṃ sauvīrakaṃ tathā |
rājikonmādikaṃ cā'pi cipiṭānnaṃ ca varjayet || 47 ||
[Analyze grammar]

dhātrīphalaṃ bhānuvāre paradeśāgamaṃ tathā |
tīrthaṃ vinā sadaiveha varjayetkārtikavratī || 48 ||
[Analyze grammar]

devavedadvijātīnāṃ gurugovratināṃ tathā |
strīrājamahatāṃ niṃdāṃ varjayetkārtikavratī || 49 ||
[Analyze grammar]

narakasya caturdaśyāṃ tailābhyaṃgaṃ ca kārayet |
anyatra kārtike māsi tailasnānaṃ vivarjayet |
nālikāṃ mūlakaṃ caiva kūṣmāṃḍaṃ ca kapitthakam || 50 ||
[Analyze grammar]

rajasvalāṃtyaja mleccha patita'vratikaistathā |
dvijadviḍvedabāhyaiśca na vadetsarvadā vratī || 51 ||
[Analyze grammar]

ebhirdṛṣṭaṃ ca kākaiśca sūtikānnaṃ ca yadbhavet |
dviḥpācitaṃ ca dagdhānnaṃ naivādyādvaiṣṇavavratī || 52 ||
[Analyze grammar]

kramātkūṣmāṃḍabṛhatītaruṇīmūlakaṃ tathā |
śrīphalaṃ ca kaliṃgaṃ ca phalaṃ dhātrībhavaṃ tathā || 53 ||
[Analyze grammar]

nārikelamalābuṃ ca paṭolaṃ bṛhatīphalam |
carmavṛṃtākacavalīśākaṃ tulasijaṃ tathā || 54 ||
[Analyze grammar]

śākānyetāni varjyāni kramātpratipadādiṣu |
evameva hi māghe'pi kuryyācca niyamānvratī || 55 ||
[Analyze grammar]

kārtikavratinaḥ puṇyaṃ yathoktavratakāriṇaḥ |
na samartho bhavedvaktuṃ brahmā'pīha caturmukhaḥ || 56 ||
[Analyze grammar]

iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye kārtikavratanirūpaṇaṃnāma ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 6

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: