Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

nārada uvāca |
kadā snānaṃ prakartavyaṃ kathaṃ stheyaṃ dināvadhi |
āhnikaṃ tatsamācakṣva viśeṣeṇa pitāmaha || 1 ||
[Analyze grammar]

brahmovāca |
rātryāṃ turyāṃśaśeṣāyāmuttiṣṭhetsarvadā vratī |
viṣṇuṃ stutvā bahustotrairdinakāryaṃ vicārayet || 2 ||
[Analyze grammar]

grāmanairṛtyadigbhāge malotsargaṃ yathāvidhi |
brahmasūtraṃ dakṣakarṇe sthāpya tatra udaṅmukhaḥ || 3 ||
[Analyze grammar]

aṃtardhāya tṛṇaṃ bhūmau śiraḥ prāvṛtya vāsasā |
vaktraṃ niyamya vastreṇā'saṃgaḥ sodakabhājanaḥ || 4 ||
[Analyze grammar]

kuryānmūtrapurīṣaṃ tu rātrau ceddakṣiṇāmukhaḥ |
tata utthāya cā'gacchetsamīpaṃ kalaśasya hi || 5 ||
[Analyze grammar]

gaṃdhalepakṣayakaraṃ mṛttikāśaucamācaret |
ekā liṃge kare tisra ubhayormṛddvayaṃ smṛtam || 6 ||
[Analyze grammar]

mūtraśauce tvidaṃ jñeyaṃ viṣṭhāśaucamataḥ śṛṇu |
paṃcāpāne'thavā sapta daśa vāmakare tathā || 7 ||
[Analyze grammar]

ubhayoḥ sapta dātavyāḥ pādayormṛttikātrayam |
etacchaucaṃ gṛhasthasya dviguṇaṃ brahmacāriṇaḥ || 8 ||
[Analyze grammar]

vānaprasthasya triguṇaṃ yatīnāṃ ca caturguṇam |
etacchaucaṃ divā proktaṃ rātrāvarddhaṃ samācaret || 9 ||
[Analyze grammar]

mārgasthasya tadardhaṃ syātstrīśūdrāṇāṃ tadardhakam |
śaucakarmavihīnasya samastā niṣphalāḥ kriyāḥ || 10 ||
[Analyze grammar]

daṃtajihvāviśuddhiṃ ca tataḥ kuryādataṃdritaḥ |
āyurbalaṃ yaśo varcaḥ prajāḥ paśuvasūni ca || 11 ||
[Analyze grammar]

brahma prajñāṃ ca medhāṃ ca tvaṃ no dehi vanaspate |
daṃtakāṣṭhaṃ tu gṛhṇīyāddvādaśāṃgulasaṃmitam || 12 ||
[Analyze grammar]

kṣīravṛkṣasya na grāhyaṃ kārpāsasya tathaiva ca |
kaṃṭakasya ca vṛkṣasya dagdhavṛkṣasya caiva hi || 13 ||
[Analyze grammar]

sadvāsanaṃ mṛdutaraṃ daṃtadhāvanamāditaḥ || 14 ||
[Analyze grammar]

upavāse navamyāṃ ca ṣaṣṭhyāṃ śrāddhadine ravau |
grahaṇe pratipaddarśe na kuryāddaṃtadhāvanam |
kuryāddvādaśagaṃḍūṣānanukte daṃtadhāvane || 15 ||
[Analyze grammar]

daṃtānviśodhya vidhivanmukhaṃ saṃmārjya vāriṇā |
lalāṭe cordhvapuṃḍraṃ tu dhṛtvā cācamya vāriṇā || 16 ||
[Analyze grammar]

devālaye nadītīre rājamārge viśeṣataḥ |
dattvā cākāśadīpaṃ tu tulasīsannidhāvatha || 17 ||
[Analyze grammar]

gṛhītvārcanasāmagrīmiṣṭadevagṛhaṃ vrajet |
tato gāyeta nṛtyeta pūjāṃ kṛtvā tu buddhimān || 18 ||
[Analyze grammar]

paṭhitvā viṣṇunāmāni kuryyānnīrājanaṃ hareḥ |
nāḍīdvayāvaśiṣṭāyāṃ rātryāṃ gacchejjalāśayam || 19 ||
[Analyze grammar]

tatroktavidhinā snānaṃ kuryādvai kārtikavratī |
vastraniṣpīḍanaṃ kṛtvā kuryācca tilakaṃ tathā || 20 ||
[Analyze grammar]

tataḥ saṃdhyāmupāsīta svasūtroktena vartmanā |
tataḥ kāryo japo devyā yāvadakoṃdayo bhavet || 21 ||
[Analyze grammar]

etatproktaṃ rātriśeṣakṛtyaṃ dainamathocyate |
yasminkṛte kārtiko'yaṃ sakalaḥ saphalo bhavet || 22 ||
[Analyze grammar]

viṣṇoḥ sahasranāmā'dyaṃ saṃdhyāṃte ca paṭhettataḥ |
devālaye samāgatya punaḥ pūjanamārabhet || 23 ||
[Analyze grammar]

nṛtyagānādikāryeṣu praharaṃ divasaṃ nayet |
tataḥ purāṇaśravaṇaṃ yāmārdhaṃ samyagācaret || 24 ||
[Analyze grammar]

paurāṇikasya pūjāṃ tu tulasīpūjanaṃ tathā |
kṛtvā mādhyāhnikaṃ karma bhuṃjīta dvidalojjhitam || 25 ||
[Analyze grammar]

balidānaṃ vaiśvadevamatithīnāṃ samarpaṇam |
kṛtvā bhuṃkte tu yo martyaḥ kevalaṃ cā'mṛtaṃ hi tat || 26 ||
[Analyze grammar]

yathāśakti dvijā bhojyāḥ pratyahaṃ vā'tha parvaṇi |
haviṣyabhojanaṃ kuryādāmiṣaṃ parivarjayet || 27 ||
[Analyze grammar]

bhakṣayettulasīṃ vaktraśuddhyarthaṃ tīrthavāriṇā |
saṃsāravyavahāreṇa dinaśeṣaṃ samāpayet || 28 ||
[Analyze grammar]

sāyaṃkāle punargacchedviṣṇordevālayaṃ prati |
saṃdhyāṃ kṛtvā prayuṃjīta tatra dīpanyathābalam || 29 ||
[Analyze grammar]

viṣṇuṃ praṇamya haraye kṛtvā nīrājanaṃ śubham |
stotrapāṭhādikaṃ kurvannādyayāme tu jāgaram || 30 ||
[Analyze grammar]

yāme tu prathame'tīte nidrāṃ kuryādvicakṣaṇaḥ |
brahmacaryavrataṃ kuryādbhāryāmīyādṛtau tathā || 31 ||
[Analyze grammar]

tayā kāmayamāno vā bhāryāṃ gacchenna doṣabhāk |
evaṃ pratidinaṃ kuryādāmāsaṃ tu yathāvidhi || 32 ||
[Analyze grammar]

evaṃ tu kārtike māsi yaḥ kuryātparamaṃ vratam |
sarvapāpavinirmukto yāti viṣṇoḥ salokatām || 33 ||
[Analyze grammar]

rogāpahaṃ pātakanāśakṛtparaṃ sadbuddhidaṃ putradhanādisādhakam |
mukternidānaṃ nahi kārtikavratādviṣṇupriyādanyadihā'sti bhūtale || 34 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe kārtikamāsamāhātmye nityakarmakathanaṃnāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: