Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
phālgune māsi kurvīta dolārohaṇamuttamam |
yatra krīḍati goviṃdo lokānugrahaṇāya vai || 1 ||
[Analyze grammar]

pratyarcāṃ devadevasya goviṃdākhyāṃ tu kārayet |
prāsādapurataḥ kuryātṣoḍaśa staṃbhamucchritama || 2 ||
[Analyze grammar]

caturasraṃ caturdvāraṃ maṇḍapaṃ vedikānvitam |
cārucaṃdrātapaṃ mālyacāmaradhvajaśobhitam || 3 ||
[Analyze grammar]

bhadrāsanaṃ vedikāyāṃ śrīparṇīkāṣṭhanirmitam |
phalgūtsavaṃ prakurvīta pañcāhāni tryahāṇi vā || 4 ||
[Analyze grammar]

phālgunyāṃ pūrvato viprāścaturdaśyāṃ niśāmukhe |
vahnyutsavaṃ prakurvīta dolāmaṇḍapapūrvataḥ || 5 ||
[Analyze grammar]

goviṃdānugṛhītaṃ tu yātrāṃgaṃ tatprakīrtitam |
ācāryavaraṇaṃ kṛtvā vahniṃ nirmathanodbhavam || 6 ||
[Analyze grammar]

bhūmiṃ saṃskṛtya vidhivattṛṇarāśiṃ mahocchrayam |
susamaṃ kārayitvā tu vahniṃ tatra vinikṣipet || 7 ||
[Analyze grammar]

pūjayitvā vidhānena kūṣmāṃḍavidhinā hunet |
goviṃdaṃ pūjayitvā tu bhrāmayetsa tata vibhum || 8 ||
[Analyze grammar]

yatnāttaṃ rakṣayedvahniṃ yāvadyātrā samāpyate |
prātaryāme caturdaśyāṃ goviṃdapratimāṃ śubhām || 9 ||
[Analyze grammar]

vāsayitvā hareragre pūjayetpuruṣottamam |
upacārāvaśiṣṭaistu pratyarcāmapi pūjayet || 10 ||
[Analyze grammar]

tato'varopya vasanaṃ mālāṃ ca dvijasattamāḥ |
arcāyāṃ vinyasenmaṃtrī paraṃ jyotirvibhāvayan || 11 ||
[Analyze grammar]

tataḥ sā pratimā sākṣājjāyate puruṣottamaḥ |
ratnāṃdolikayā tāṃ vai nayetsnānasya maṃḍapam || 12 ||
[Analyze grammar]

tatra nānā tūryanādaiḥ śaṃkhadhvanipuraḥsaram |
jayaśabdaistathā stotraiḥ puṣpavṛṣṭibhireva ca || 13 ||
[Analyze grammar]

chatradhvajapatākābhiścāmarairvyajanaistathā |
niraṃtaraṃ dīpikābhistadā kuryānmahotsavam || 14 ||
[Analyze grammar]

āgacchaṃti tadā devāḥ pitāmahapurogamāḥ |
draṣṭuṃ carṣigaṇaiḥ sārddhaṃ goviṃdasya mahotsavam || 15 ||
[Analyze grammar]

bhadrāsane'dhivāsyaiva pūjayedupacārakaiḥ |
mahāsnānasya vidhinā snapanaṃ tasya kārayet || 16 ||
[Analyze grammar]

paṃcāmṛtaiśca sarvaiśca teṣāmanyatamena vā |
snānāṃte gaṃdhatoyena śrīsūktenābhiṣecayet || 17 ||
[Analyze grammar]

saṃprokṣya bhūṣayeddevaṃ vastrālaṃkāramālyakaiḥ |
nīrājayitvā saṃpūjya prāsādaṃ pariveṣṭayet || 18 ||
[Analyze grammar]

saptakṛtvastato devaṃ dolāmaṃḍapamānayet |
susaṃskṛtāyāṃ rathyāyāṃ patākātoraṇādibhiḥ |
adhodeśe maṃḍapaṃ taṃ saptaśo bhrāmayetpunaḥ || 19 ||
[Analyze grammar]

ūrddhvadeśe punaḥ sapta staṃbhavedyāṃ ca sapta vai |
yātrāvasāne ca punarbhrāmayedekaviṃśatim || 20 ||
[Analyze grammar]

iyaṃ līlā bhagavataḥ pitāmahamukheritā |
rājarṣiṇeṃdradyumnena kāritā pūrvameva hi || 21 ||
[Analyze grammar]

phalapuṣpopanamraiśca śākhibhiḥ parikalpite |
vṛṃdāvanāṃtare ramye mattabhramararāviṇi || 22 ||
[Analyze grammar]

kokilārāvamadhure nānāpakṣigaṇākule |
nānopaśobhāracitanānāgurusudhūpite || 23 ||
[Analyze grammar]

praphullaketakīṣaṃḍagaṃdhāmodidigaṃtare |
mallikāśokapunnāgacaṃpakairupaśobhite || 24 ||
[Analyze grammar]

tatkānanāṃtarghaṭite maṃḍape cārutoraṇe |
bhūṣite mālyavasanacāmarairupaśobhite || 25 ||
[Analyze grammar]

ratnakhaṭvāṃdolikāyāṃ tanmadhye vāsayetprabhum |
sadratnamukuṭaṃ tārahāraśobhitavakṣasam || 26 ||
[Analyze grammar]

anarghyaratnaghaṭitakuṃḍalodbhāsitaśrutim |
yathāsthānaṃ yathāśobhaṃ divyālaṃkāramaṃjulam || 27 ||
[Analyze grammar]

vikacāṃbujamadhyasthaṃ viśvadhātryā śriyā yutam || 28 ||
[Analyze grammar]

śaṃkhacakragadāpadmadhāriṇaṃ vanamālinam |
suprasannaṃ sunāsaṃ taṃ pīnavakṣaḥsthalojjvalam || 29 ||
[Analyze grammar]

puro vyomasthitairdevairbrahmādyairnatamastakaiḥ |
kṛtāṃjalipuṭairbhaktyā jayaśabdairabhiṣṭutam || 30 ||
[Analyze grammar]

gaṃdharvairapsarobhiśca kinnaraiḥ siddhacāraṇaiḥ |
hāhāhūhūprabhṛtibhiḥ satvaraṃ divyagāyanaiḥ || 31 ||
[Analyze grammar]

ahaṃpūrvikayā nṛtyagītavāditrakāribhiḥ |
netrāṃbujasahasraiśca pūjyamānaṃ mudānvitaiḥ || 32 ||
[Analyze grammar]

kiradbhiḥ sarvatodikṣu gaṃdhacaṃdanajaṃ rajaḥ |
upaveśyātha goviṃdaṃ pūjayedupacārakaiḥ || 33 ||
[Analyze grammar]

ballavīvṛṃdamadhyasthaṃ kadaṃbatarumūlagam |
hāvahāsyavilāsaiśca krīḍamānaṃ vanāṃtare || 34 ||
[Analyze grammar]

gopībhiścaiva gopālairlīlāṃdolitayānagam |
ciṃtayitvā jagannāthaṃ vikiredgaṃdhacūrṇakaiḥ || 35 ||
[Analyze grammar]

sakarpūrai raktapītaśuklairdikṣu samaṃtataḥ |
divyairvastrairdivyamālyairddivyairgaṃdhaiḥ sudhūpakaiḥ || 36 ||
[Analyze grammar]

cāmarāṃdolanairgītaiḥ stutibhiśca samarcitam |
āṃdolayeddolikāsthaṃ saptavārāñchanaiḥ śanaiḥ || 37 ||
[Analyze grammar]

tadā paśyaṃti ye kṛṣṇaṃ muktisteṣāṃ na saṃśayaḥ |
brahmahatyādipāpānāṃ paṃcakānāṃ kṣayo bhavet || 38 ||
[Analyze grammar]

trirevaṃ dolayeddevaṃ sarvapāpāpanodanam |
bhaktyānugrāhakaṃ puṃsāṃ bhuktimuktyekakāraṇam || 39 ||
[Analyze grammar]

līlāviceṣṭitaṃ yasya kṛtrimaṃ sahajaṃ tathā |
aṃhaḥsaṃghakṣayakaraṃ mūlāvidyānivarttakam || 40 ||
[Analyze grammar]

paśyandvitīyaṃ harati gohatyādyupapātakam |
haratyaśeṣapāpāni tṛtīye nātra saṃśayaḥ || 41 ||
[Analyze grammar]

dṛṣṭvā dolāyitaṃ devaṃ sarvapāpaiḥ pramucyate |
ādhyātmikairādhibhautairādhidaivairvimucyate || 42 ||
[Analyze grammar]

imāṃ yātrāṃ kārayitvā cakravartī bhavennṛpaḥ |
brāhmaṇastu caturvedī jñānavāñjāyate dhruvam || 43 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye dolārohaṇaṃnāma trayaścatvāriṃśo'dhyāyaḥ || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 43

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: