Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
mṛgarāśiṃ saṃkramati yadā bhāsvāndvijottamāḥ |
uttarāśāṃ jigamiṣustadā syāduttarāyaṇam || 1 ||
[Analyze grammar]

tasya saṃkramaṇārddhaṃ ca yāvatsyurviṃśatiḥ kalāḥ |
mahāpuṇyatamaḥ kālaḥ pitṛdevadvijapriyaḥ || 2 ||
[Analyze grammar]

tatra snātvā vidhānena rtārtharājajale naraḥ |
nārāyaṇaṃ samabhyarcya kalpavṛkṣaṃ praṇamya ca || 3 ||
[Analyze grammar]

praviśya devatāgāraṃ kṛtvā taṃ triḥ pradakṣiṇām |
mantrarājena saṃpūjya devaṃ śrīpuruṣottamam || 4 ||
[Analyze grammar]

tathā balaṃ subhadrāṃ ca svamantreṇa prapūjayet |
dṛṣṭvottarāyaṇe devaṃ mucyate dehabandhanāt || 5 ||
[Analyze grammar]

vidhānaṃ tasya vakṣyābhi śṛṇudhvaṃ pāvanaṃ mahat |
saṃkrāṃteḥ pūrvadivase navāṃ śāliṃ sukuṭṭitām || 6 ||
[Analyze grammar]

prāsādapūrvadeśe ca sthāpayitvādhivāsayet |
navena vāsasāveṣṭya dūrvāsarṣapapuṣpakaiḥ || 7 ||
[Analyze grammar]

pūjayitvā mantrayedvai kṛṣṇastvāmabhirakṣatu |
tasminneva niśāyāme vyatīte jagadīśituḥ || 8 ||
[Analyze grammar]

pratyarcāṃ sannidhau nītvā bhāvayedekatādhiye |
upacārāvaśiṣṭābhyāṃ pūjayedvai samāhitaḥ || 9 ||
[Analyze grammar]

tato nirmālyavasanamālāmasyāṃ nidhāpayet |
mahāsamṛddhyā tāmarcāṃ trirdevānbhrāmayettataḥ || 10 ||
[Analyze grammar]

āṃdolikāyāmāropya prāsādadvāramānayet |
trivikramaṃ trikrameṇa trailokyakramaṇaṃ vibhum || 11 ||
[Analyze grammar]

viḍaṃbayaṃtaṃ tāṃ līlāṃ prāsādaṃ bhrāmayecca tam |
triraṃte punaraṃke ca susamṛddhyā śanaiḥśanaiḥ || 12 ||
[Analyze grammar]

dīpikāśatasaṃruddhatamasovaraṇāṃtare |
chatradhvajapatākābhirnṛtyavāditragītakaiḥ || 13 ||
[Analyze grammar]

taddarśanaparikṣīṇapātakānāṃ mahātmanām |
na ca cihnaṃ śarīre'sya navāṃge bhramaṇaṃ tataḥ || 14 ||
[Analyze grammar]

anuyāṃti tadā ye taṃ mahe yāṃtaṃ trivikramam |
labhaṃte vājimedhasya phalaṃ te vai pade pade || 15 ||
[Analyze grammar]

prathamabhramaṇaṃ dṛṣṭvā mucyate pañcapātakaiḥ |
malinīkaraṇairmucyeddvitīyaṃ bhramaṇaṃ dvijāḥ || 16 ||
[Analyze grammar]

apātrīkaraṇairdṛṣṭvā tṛtīyaṃ bhramaṇaṃ dhruvam |
upapātakapāpaiśca caturthaṃ mucyate tataḥ || 17 ||
[Analyze grammar]

punaḥ prabhāte deveśaṃ praliṃpedgandhacandanaiḥ |
vastrālaṃkāramālyaiśca bhūṣayitvā yathāvidhi || 18 ||
[Analyze grammar]

pūjayedupacāraistaṃ yathāśakti samṛddhimat |
nīrājayitvā deveśaṃ taṃdulānadhivāsitān || 19 ||
[Analyze grammar]

sthālīṣu śātakuṃbhāsu dadhikhaṃḍājyamiśritān |
sanārikelaśakalācchṛṃgavera dalānvitān || 20 ||
[Analyze grammar]

prāsādaṃ triḥ paribhramya nayeddevasamīpataḥ |
paṃktiśaḥ sthāpayedagre gandhapuṣpākṣatānvitān || 21 ||
[Analyze grammar]

jīvanaṃ sarvabhūtānāṃ janakastvaṃ jagatprabho |
tvanmayāḥ śālayo hyete tvayaiva janitāḥ prabho || 22 ||
[Analyze grammar]

lokānugrahaṇārthāya gṛhītocitavigraha |
tava prītyai kṛtānetāngṛhāṇa parameśvara || 23 ||
[Analyze grammar]

tvayi tuṣṭe jagatsarvamanena prabhaviṣyati |
svāhākārasvadhākāravaṣaṭkārā divaukasām || 24 ||
[Analyze grammar]

āpyāyanā bhaviṣyaṃti tairevāpyāyitaṃ jagat |
rakṣa sarvaṃ jagannātha tvanmayaṃ sacarācaram || 25 ||
[Analyze grammar]

iti saṃprārthya deveśaṃ śālistaṃbānnivedayet |
tanmayānbhakṣabhojyāṃśca dadhikuṃbhānsugaṃdhinaḥ || 26 ||
[Analyze grammar]

karpūrakhaṃḍamaricacūrṇayuktānnivedayet |
brāhmaṇānpūjayedbhaktyā devadevapuraḥsthitān || 27 ||
[Analyze grammar]

tebhyaḥ pradadyādbhaktyā tāñchālyādīnbhagavaddhiyā |
imaṃ mahotsavaṃ viprāḥ purā kalpe ca kaśyapaḥ || 28 ||
[Analyze grammar]

sa ca sṛṣṭiṃ vinirmāya bhagavatprītaye'karot |
ye paśyantyutsavaṃ cainaṃ kaśyapena vinirmitam || 29 ||
[Analyze grammar]

sarvadā sarvakāmaiste pūrṇāḥ śocaṃti na dvijāḥ |
uṣitvā tridaśaiḥ sārddhaṃ kalpāṃte mokṣamāpnuyuḥ || 30 ||
[Analyze grammar]

mahānasasya saṃskāraṃ vahneḥ saṃskārameva ca |
atrāpi kuryānmunayo vaiśvadevaṃ dinedine || 31 ||
[Analyze grammar]

ādhānasaṃskṛte vahnau bhagavadbhuktaye ramā |
pratyahaṃ pākamādhatte divyarūpā tirohitā || 32 ||
[Analyze grammar]

asminmahāpuṇyatama utsave paramātmanaḥ |
tulāpuruṣadānādi koṭikoṭiguṇaṃ bhavet || 33 ||
[Analyze grammar]

snānaṃ dānaṃ tapo homaḥ svādhyāyaḥ pitṛtarpaṇam |
sarvamakṣayatāṃ yāti hyutsave cottarāyaṇe || 34 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye makarasaṃkramavidhivarṇanaṃnāma dvicatvāriṃśo'dhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 42

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: