Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ataḥ paraṃ pravakṣyāmi dakṣiṇāyanamuttamam |
saṃkrāṃteḥ pūrvakāle yāḥ kalā vai viṃśatirmatāḥ || 1 ||
[Analyze grammar]

ayanaṃ puṇyakālo'yaṃ puṇyakarmasu karmiṇām |
paṃcāmṛtaistatra devaṃ snāpayetsvāpavaddvijāḥ || 2 ||
[Analyze grammar]

sarvāṃgaṃ lepayedasyāgurukarpūracaṃdanaiḥ |
sugandha mālyālaṃkāraiścāruvastraiśca dīpakaiḥ || 3 ||
[Analyze grammar]

nānābhakṣyopahāraiśca pūjayetparameśvaram |
karpūrālatikāmuccairmukhābhyāśe harerdadet || 4 ||
[Analyze grammar]

dūrvāṃkurākṣatairnīrājanenātha pravandayet |
māṃgalyagītanṛttādyairnārī huluhulāṃ vadet || 5 ||
[Analyze grammar]

pūjitaṃ pūjyamānaṃ ca yaḥ paśyetpuruṣottamam |
pūjāśataguṇaṃ puṇyaṃ tasmai dadyājjanārdanaḥ || 6 ||
[Analyze grammar]

ayane dakṣiṇe tasminnarcyamānaṃ śriyaḥ patim |
vihāya sarvapāpāni viṣṇulokaṃ vrajaṃti te || 7 ||
[Analyze grammar]

svalpā vā mahatī yātrā sarvā muktipradā hareḥ |
tasmiṃstasmindine dṛṣṭo bhagavānmuktido dhruvam || 8 ||
[Analyze grammar]

viśvāsahetormūrkhāṇāṃ yātrā hyetāḥ kṛpāvatā |
viṣṇunā kathitā viprāḥ pāpināṃ kilbiṣāpahāḥ || 9 ||
[Analyze grammar]

āyāsajanitaṃ puṇyaṃ manyante ye narādhamāḥ |
lakṣmīpaterbhojanāya saṃskāryo'tra mahānasaḥ || 10 ||
[Analyze grammar]

vaiṣṇavāgniṃ samādhāya nirupya carumuttamam |
vaiśvadevaṃ prakurvīta bhagavatpākasādhanam || 11 ||
[Analyze grammar]

brahmaṇe vāstupataye prajānāṃ pataye tathā |
viṣṇave viśvakartre ca śucyagnau juhuyācchuciḥ || 12 ||
[Analyze grammar]

rājñā niyukta ācāryaḥ śrautasmārtakriyāparaḥ |
dvārapālapracaṃḍābhyāmaiśānyāṃ kṣetrapāline || 13 ||
[Analyze grammar]

dakṣiṇe ca virūpāya khagānāṃ pataye tathā |
durgāsarasvatībhyāṃ ca nairṛtyāṃ vinivedayet || 14 ||
[Analyze grammar]

mahālakṣmīmaheṃdrābhyāṃ prācyāṃ diśi baliḥ smṛtaḥ |
viṣṇu pāriṣadebhyo'tha paśūnāṃ pataye tathā || 15 ||
[Analyze grammar]

udīcyāṃ balidānaṃ tu nāradāyātha paścime |
āgneyyāmagnaye dadyādvāyavyāṃ viśvasākṣiṇe || 16 ||
[Analyze grammar]

pañcaśvasanarūpebhyo viśvakartre'tha madhyataḥ |
ādyaṃtayorjalaṃ dadyātpratyekaṃ balikarmaṇi || 37 ||
[Analyze grammar]

dattvā valiṃ tadagnau tu kārayetpākamuttamam |
saṃdhyātraye bhagavataḥ pūjāyai carukāraṇāt || 18 ||
[Analyze grammar]

carusaṃskārakāṃgāni bhakṣyabhojyādikāni vai |
na dīptānyojayettatra loke traivarṇiko nṛpaḥ || 19 ||
[Analyze grammar]

āryānpavitrāñchūdrānvā varṇāṃśca parisevakān |
laukikavyavahāro'yaṃ pacati śrīḥ svayaṃ dhruvam || 20 ||
[Analyze grammar]

bhuṃkte nārāyaṇo nityaṃ tayā pakvaṃ śarīravān |
amṛtaṃ taddhi naivedyaṃ pāpaghnaṃ mūrdhni dhāraṇāt || 21 ||
[Analyze grammar]

bhakṣaṇānmadyapānādimahāduritanāśanam |
āghrāṇānmānasaṃ pāpaṃ darśanāddṛṣṭijaṃ tathā || 22 ||
[Analyze grammar]

āsvādāttu kṛtaṃ pāpaṃ śrāvaṇaṃ ca vyapohati |
sparśanāttvakkṛtaṃ pāpaṃ mithyābhāṣaṇajaṃ tathā || 23 ||
[Analyze grammar]

gātralepāddahetpāpaṃ śārīraṃ vai na saṃśayaḥ || 24 ||
[Analyze grammar]

mahāpavitraṃ hi harerniveditaṃ niyojayedyaḥ pitṛdevakarmasu |
tṛpyaṃti tasmai pitaraḥ surāstathā prayāṃti lokaṃ madhusūdanasya te || 25 ||
[Analyze grammar]

nātḥ pavitraṃ vastvasti havyakavyeṣu bho dvijāḥ |
narāṇāṃ rūpamāsthāya tadaśnaṃti divaukasaḥ || 26 ||
[Analyze grammar]

abhimāno mahāṃstatra devadevasya cakriṇaḥ |
śveto nāma mahārājaḥ purā tretāyuge'bhavat || 27 ||
[Analyze grammar]

vratastho'pi mahābhaktiṃ cakāra puruṣottame |
indradyumnena racitabhogamātrānusārataḥ || 28 ||
[Analyze grammar]

bhogānprakalpayāmāsa pratyahaṃ śrīpatermudā |
bhakṣyabhojyānyanekāni ṣaḍrasāṃśca susaṃskṛtān || 29 ||
[Analyze grammar]

mālyāni ca vicitrāṇi sugaṃdhamanulepanam |
gītavāditranṛtyāni divyāni subahūni ca || 30 ||
[Analyze grammar]

rājopacārā bahuśo'vasare'vasare hareḥ |
bahuvittavyayāyāsa bhaktibhāvanirūpakāḥ || 31 ||
[Analyze grammar]

tattadvaiṣṇavaśāstroktacitrabhogāḥ pṛthagvidhāḥ |
kalpitāstena bhūpena vidvatpaṃkajabhānunā || 32 ||
[Analyze grammar]

prātaḥ pūjanavelāyāṃ hariṃ draṣṭuṃ jagāma saḥ |
kasmiṃściddivase rājā pūjyamānaṃ dadarśa tam || 33 ||
[Analyze grammar]

praṇamya devadevaṃ tu baddhāṃjalipuṭo mudā |
prāsādadvāranikaṭe tasthivānṛpasattamaḥ || 34 ||
[Analyze grammar]

dṛṣṭvā svayaṃ viracitānupacārānanuttamān |
upāyanasahasraṃ ca hareragre prakalpitam || 35 ||
[Analyze grammar]

ciṃtayāmāsa manasā kiṃciddhyānāvalaṃbitaḥ |
manuṣyakalpitaṃbhogaṃ grahīṣyati hariḥ kimu || 36 ||
[Analyze grammar]

devairdivyopacārairyo śakyate nārcanāvidhau |
mānasairupahārairyaṃ pūjayaṃti yatavratāḥ || 37 ||
[Analyze grammar]

bhāvaduṣṭo bahiryāgo na mude tasya niścitam |
itthaṃ saṃcitayanrājā divyāsanagataṃ vibhum || 38 ||
[Analyze grammar]

bhuṃjānamannapānāḍhyaṃ śriyā supariveṣitam |
divyasrajālaṃkṛtayā divyagaṃdhadukūlayā || 39 ||
[Analyze grammar]

anarghyaratnamaṃjīrasiṃjitena surālayam |
pūrayaṃtyā svarṇadarvyā dadatyā sādaraṃ rasān || 40 ||
[Analyze grammar]

bhagavatpratirūpaiśca bhuṃjānaiḥ pariveṣṭitam |
dṛṣṭvā kṛtārthamātmānaṃ manyamānastadadbhutam || 41 ||
[Analyze grammar]

pronmīlitākṣaḥ sa punaḥ prāgdṛṣṭaṃ samavaikṣata |
ataḥ prabhṛti rājāsau parāṃ nirvṛtimāptavān || 42 ||
[Analyze grammar]

niveditāśīrvratavāṃścacāra sumahattapaḥ |
akālamṛtyunāśāya svarājye mṛtamuktaye || 43 ||
[Analyze grammar]

maṃtrarājaṃ japannityaṃ śritānāṃ kalpapādapam |
dadarśa śatavarṣāṃte nṛhariṃ duritāpaham || 44 ||
[Analyze grammar]

yogāsanābjanilayaṃ vāmāṃgāvasthitaśriyam |
divyālaṃkṛtasarvāṃgaṃ sphaṭikāmalavigraham || 45 ||
[Analyze grammar]

tridaśaiḥ siddhamuktaiśca stūyamānaṃ smitānanam |
bhrāṃto vismayabhītibhyāṃ harṣagadgadayā girā |
prasīda nātheti lapanpapāta dharaṇītale || 46 ||
[Analyze grammar]

tapaḥkṛśaṃ taṃ praṇataṃ dṛṣṭvā manujakesarī |
akalmaṣaṃ kṣitipatiṃ vivakṣurbhaktavatsalaḥ || 47 ||
[Analyze grammar]

śrībhagavānuvāca |
uttiṣṭha vatsa bhaktyā te prasannaṃ viddhi māṃ prabhum |
mayi prasanne nālabhyaṃ varaṃ tatprārthyatāṃ bhavān || 48 ||
[Analyze grammar]

śrutvetthaṃ bhagavadvākyaṃ samuttasthau tato nṛpaḥ |
baddhāṃjalipuṭo namro bhaktyovāca janārdanam || 49 ||
[Analyze grammar]

śveta uvāca |
svāminyadi prasādaste mayi jātaḥ sudurlabhaḥ |
sārūpyamatha saṃprāpya sthāsyāmi tava sannidhau || 50 ||
[Analyze grammar]

sthāsye yāvannṛpatve'haṃ madrājye no janaḥ kvacit |
akāle mriyatāṃ jaṃtuḥ kāle cenmuktimāpnuyāt || 51 ||
[Analyze grammar]

tacchrutvā bhagavānprāha śvetarājānamuttamam || 52 ||
[Analyze grammar]

śveta te vāṃchitaṃ bhūyāttiṣṭha tvaṃ mama dakṣiṇe |
bhuktvā varṣasahasraṃ tu svarājyaṃ susamṛddhimat || 53 ||
[Analyze grammar]

mama nirmālyabhogena kṣīṇaśeṣāghasaṃcayaḥ |
sunirmalāṃtaḥkaraṇo matsāyujyamavāpsyasi || 54 ||
[Analyze grammar]

vaṭasāgarayormadhye muktisthāne sudurlabhe |
madīyā'dyāvatārasya viṣṇormatsyasvarūpiṇaḥ || 55 ||
[Analyze grammar]

saṃmukhīno vasa tvaṃ hi sphaṭikāmalavigrahaḥ |
khyātiṃ yāsyasi bhūrloke śvetamādhavasaṃjñayā || 56 ||
[Analyze grammar]

yuvayoraṃtarāle ye prāṇāṃstyakṣyaṃti mānavāḥ |
tiryaṃco'pi ca kīṭā vā dhruvaṃ te muktimāpnuyuḥ || 57 ||
[Analyze grammar]

amarā yatra maraṇamicchaṃti kimu mānavāḥ |
tavottarasyāṃ diśi yatsaraḥ pāpanibarhaṇam || 58 ||
[Analyze grammar]

tatra snātvā upaspṛśya tadīye dakṣiṇe taṭe |
ubhayordṛṣṭipūtaḥsaṃtyaktvā prāṇānvimucyate || 59 ||
[Analyze grammar]

āsamaṃtādidaṃ kṣetraṃ yatratatrāpi muktidam |
mūḍhātmanāṃ viśvasituṃ pradhānaṃ sthānamīritam || 60 ||
[Analyze grammar]

tava rājye tu ye lokā mama nirmālyabhojinaḥ |
mṛtirākālikī teṣāṃ na kadācidbhaviṣyati || 61 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 37

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: