Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ataḥ paraṃ pravakṣyāmi śayanotsavamuttamam |
āṣāḍhīmavadhiṃ kṛtvā hareḥ svāpastu karkaṭe || 1 ||
[Analyze grammar]

vārṣikāṃścaturo māsānyāvatsyātkārttikī dvijāḥ |
ayaṃ puṇyatamaḥ kālo harerārādhanaṃ prati || 2 ||
[Analyze grammar]

kāśyāṃ bahuyugaṃ vāsānniyamavratasaṃsthiteḥ |
phalaṃ yaduktaṃ tadvidyātkṣetre śrīpuruṣottame || 3 ||
[Analyze grammar]

cāturmāsyadinaikena vasataḥ sannidhau hareḥ |
vārṣikāṇāṃ caturṇāṃ tu yānyahāni vasannayet || 4 ||
[Analyze grammar]

puṇyakṣetre jagannāthasannidhau nirmalāṃtare |
pratyakṣaṃ vājimedhasya sahasrasya labhetphalam || 5 ||
[Analyze grammar]

snātvā siṃdhujale puṇye dṛṣṭvā śrīpuruṣottamam |
cāturmāsyavrate tiṣṭhanna śocati kutaścana || 6 ||
[Analyze grammar]

cāturmāsye nivasati kṣetre śrīpuruṣottame |
sākṣāddṛṣṭirbhagavatastaddvayaṃ muktisādhanam || 7 ||
[Analyze grammar]

tasmātsarvāṇi saṃtyajya śrautasmārttāni mānavaḥ |
prayatnānnivasetpuṇye kṣetre śrīpuruṣottame || 8 ||
[Analyze grammar]

bhogibhogāsane suptaścāturmāsyeṣu vai prabhuḥ |
sarva kṣetreṣu sānnidhyaṃ na karoti jagadguruḥ || 9 ||
[Analyze grammar]

atra sākṣānnivasati yathā vaikuṇṭhaveśmani |
dvādaśasvapi māseṣu bhagavānatra mūrtimān |
muktidaścakṣuṣā dṛṣṭaścāturmāsye viśeṣataḥ || 10 ||
[Analyze grammar]

aṣṭamāsanivāsena dṛṣṭvā viṣṇuṃ dine dine |
yadāpnoti phalaṃ taddhi cāturmāsyadinaikataḥ || 11 ||
[Analyze grammar]

cāturmāsyanivāsena kṣetre śrīpuruṣottame |
dinaṃ dinaṃ mahāpuṇyaṃ sarvakṣatranivāsajam |
phalaṃ dadāti bhagavānkṣetre varṣanivāsataḥ || 12 ||
[Analyze grammar]

sarvapāpaprasakto'pi sarvācāracyuto'pi ca |
sarvadharmabahirbhūto nivasetpuruṣottame || 13 ||
[Analyze grammar]

cāturmāsyamathekaṃ yaḥ kuryādvai pāpakṛnnaraḥ |
vihāya sarvapāpāni bahiraṃtaśca nirmalaḥ || 14 ||
[Analyze grammar]

narasiṃhaprasādena vaikuṇṭhabhavanaṃ vrajet || 15 ||
[Analyze grammar]

tasmānnaraḥ sarvabhāvairviṣṇoḥ śayanabhāvitān |
vārṣikāṃścaturo māsānnivasetpuruṣottame || 16 ||
[Analyze grammar]

kuryādanyanna vā kuryājjanmasāphalyamṛcchati || 17 ||
[Analyze grammar]

āṣāḍhaśuklaikādaśyāṃ kuryātsvāpamahotsavam |
maṇḍapaṃ racayettatra śayanāgāramuttamam || 18 ||
[Analyze grammar]

devasya purataḥ śayyāṃ ratnapalyaṃkikopari |
svāstīrya sopadhānāṃ tu mṛducīnottaracchadām || 19 ||
[Analyze grammar]

karpūradhūlivikṣiptāṃ sādhucaṃdrātapāṃ śubhām |
sarvato veṣṭitāṃ chidrarahitāṃ cadanokṣitām || 20 ||
[Analyze grammar]

sādhudvārāṃ samāṃ snigdhāṃ nānācitropaśobhitām |
ekaṃ svāpagṛhaṃ kṛtvā niśīthe pratimātrayam || 21 ||
[Analyze grammar]

sauvarṇaṃ rājataṃ vāpi rītijaṃ dārṣadaṃ tathā |
yathāśraddhaṃ prakurvīta praśastaṃ cottarottaram || 22 ||
[Analyze grammar]

tattrayāṇāṃ surāṇāṃ vai pādamūle yathātatham |
nidhāya pūjūyeddevāṃstaccheṣaṃ teṣu nikṣipet || 23 ||
[Analyze grammar]

pūjāṃte bhāvayedaikya teṣāṃ kṛṣṇādibhiḥ saha |
ehyehi bhagavandeva sarvalokaikajīvana || 24 ||
[Analyze grammar]

svāpārthaṃ caturo māsānsarvakalyāṇavṛddhaye |
iti saṃprārthya deveśāṃstadaṃgāttatsrajāṃ trayam || 25 ||
[Analyze grammar]

pratyarcāsu vinikṣipya māṃgalyastutigītibhiḥ |
nayecchayyāgṛhaddvāraṃ vāsayeddhaṭikātraye || 26 ||
[Analyze grammar]

paṃcāmṛtaiḥ snāpayettānpṛthakpalaśatādhikaiḥ |
sugandhacaṃdanairliptānvastrālaṃkaraṇādibhiḥ || 27 ||
[Analyze grammar]

pūjayitvā yathānyāyaṃ prāṃjalirmaṃtramuccaret |
jagadvandya jagannātha jagattrāṇaparāyaṇa || 28 ||
[Analyze grammar]

hitāya jagatāmīśa cāturmāsyānghanāgamān |
suptvā praśamayāriṣṭāñchakreṇa saha pūjitaḥ || 29 ||
[Analyze grammar]

ehyehi śayanāgāraṃ sukhamatra svapa prabho |
iti saṃprārthya deveśaṃ svāpayetpuruṣottamam || 30 ||
[Analyze grammar]

sudṛḍhaṃ bandhayeddvāraṃ viṣṇoḥ śayanaveśmanaḥ |
svāpayitvā jagannāthaṃ labhate sukhamuttamam || 31 ||
[Analyze grammar]

vārṣikāṃścaturo māsānprasupte vai janārdane |
vratairanekairniyamairmāsānvai caturaḥ kṣipet || 32 ||
[Analyze grammar]

kalpasthāyī viṣṇuloke naro bhakto bhaveddhruvam |
niyamavratāni gadataḥ śṛṇudhvaṃ munayo mama || 33 ||
[Analyze grammar]

maṃcakhaṭvādiśayanaṃ varjayedbhaktimānnaraḥ |
anṛtau na vrajedbhāryāṃ māsaṃ madhu paraudanam || 34 ||
[Analyze grammar]

paṭolaṃ mūlakaṃ caiva vārtākaṃ ca na bhakṣayet |
abhakṣyaṃ varjayeddūrānmasūraṃ sitasarṣapam || 35 ||
[Analyze grammar]

rājamāṣānkulatthāṃśca āśudhānyaṃ ca saṃtyajet |
śākaṃ dadhi payo māṣācchrāvaṇādau kramādimān || 36 ||
[Analyze grammar]

rājagopayatīṃstyaktvā nāroheccarmapāduke |
vārṣikāṃścaturo māsānavratena nayedyadi |
tasya pāpasya śāṃtyarthaṃ kārtike vā vratī bhavet || 37 ||
[Analyze grammar]

namaḥ kṛṣṇāya haraye keśavāya namonamaḥ |
namo'stu nārasiṃhāya viṣṇave pāpajiṣṇave || 38 ||
[Analyze grammar]

sāyaṃ prātardivāmadhye karmāṃteṣu ca yojayet || 39 ||
[Analyze grammar]

tasya pāpāni ghorāṇi citāni bahujanmasu |
nirdahatyeva sarvāṇi tūlarāśimivānalaḥ || 40 ||
[Analyze grammar]

ekāhāro yatāhāro viṣṇunirmālyabhojanaḥ |
āṣāḍhīmavadhiṃ kṛtvā kārtikyavadhi yo bhavet |
naktabhojī bhavedvāpi svargastasyālpakaṃ phalam || 41 ||
[Analyze grammar]

tailābhyaṃgaṃ divāsvāpaṃ mṛṣāvādaṃ ca varjayet |
āṣāḍhaśuklaikādaśyāṃ saṃkrāṃtau karkaṭasya vā || 42 ||
[Analyze grammar]

āṣāḍhyāṃ vā naro bhaktyā gṛhṇīyānniyamaṃ vratī |
sarvapāpaharaṃ devaṃ prapūjya madhusūdanam || 43 ||
[Analyze grammar]

tadagre pratisaṃkalpya vratārcanajapādikam |
prārthayetparamānandaṃ kṛtāṃjalipuṭo vratī || 44 ||
[Analyze grammar]

cāturmāsyavrataṃ deva gṛhītaṃ tvatprasādataḥ |
tava prasādānnirvighnaṃ siddhimāyātu keśava || 45 ||
[Analyze grammar]

vratesminyadyasaṃpūrṇe paralokagatirbhavet |
tanme bhavatusaṃpūrṇaṃ tvatprasādādadhokṣaja || 46 ||
[Analyze grammar]

iti saṃprārthya deveśaṃ pūrvoktaniyame sthitaḥ |
yāpayeccaturo māsānviṣṇvarpita matirvratī || 47 ||
[Analyze grammar]

pāraṇaṃ pratimāsāṃte prītyai kṛṣṇasya kārayet || 48 ||
[Analyze grammar]

miṣṭānnairbhojayedviprānpūjayitvā jagatpatim |
asamarthastu kārtikyāṃ pārayedvratamuttamam || 49 ||
[Analyze grammar]

tasyāṃ pūjya jagannāthaṃ vahnisthaṃ tarpayettataḥ |
dvijāgryānpāyasairmiṣṭairviṣṇubhaktyā prapūjayet || 50 ||
[Analyze grammar]

yathāśaktyā pradadyādvai kanakaṃ vastrameva ca |
aśaktaḥ kārtike māsi vrataṃ kuryātpuroditam || 51 ||
[Analyze grammar]

vrataṃ ca vividhaṃ viṣṇoḥ kṛcchracāṃdrāyaṇaṃ tathā || 52 ||
[Analyze grammar]

payaḥ pītvā nayedyastu śākāhāreṇa vā punaḥ |
bhuktvātra vipulānbhogānparaṃ nirvāṇamṛcchati || 53 ||
[Analyze grammar]

tatrāpi cedaśaktaḥ syādbhīṣmapaṃcakamuttamam |
prītaye devadevasya vanyavṛttirbhavedvratī || 54 ||
[Analyze grammar]

etadvrataṃ samākhyātaṃ bhagavatprītikārakam |
sarvapāpapraśamanaṃ viṣṇulokagatipradam |
dhanyaṃ yaśasyamāyuṣyaṃ sarvakāmaprasādhanam || 55 ||
[Analyze grammar]

munayaḥ proktametadvo rahasyaṃ śṛṇutāparam |
etadvratāni cānyāni vratāni sabahūni ca || 56 ||
[Analyze grammar]

bhagavadbhaktihīnānāṃ jānīdhvaṃ viphalāni vai |
phalaṃ mahākratūnāṃ yattīrthānāṃ phalamuttamam || 57 ||
[Analyze grammar]

dānānāṃ tapasāṃ caiva sāttvikānāṃ ca yatphalam |
ekayā viṣṇubhaktyā tatsamagraṃ phalamaśnute || 58 ||
[Analyze grammar]

ye paśyaṃti mahātmānaḥ śayanopsavamuttamam |
māturgarbhe na svapaṃti kārayaṃti ca ye maham || 59 ||
[Analyze grammar]

utsavāṃte vrataṃ cedaṃ pratijñāya tadagrataḥ |
paryāptaṃ pārayitvā tu brahmaloke mahīyate || 60 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye ṣaṭtriṃśo'dhyāyaḥ || 36 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 36

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: