Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
aśvamedhāṃgasaraso nṛsiṃhasya ca dakṣiṇe |
tatrāsīnaśca bhagavānpunaścāvataranniva || 1 ||
[Analyze grammar]

babhāse divyarūpo'sau durvibhāvyaḥ surāsuraiḥ |
tadā pūjopahāraiśca bhakṣyabhojyādikaistathā || 2 ||
[Analyze grammar]

pūjayitvā jagannāthaṃ toṣayedgītanṛtyakaiḥ |
puṣpopahārairvividhaiḥ sugaṃdhairanulepanaiḥ || 3 ||
[Analyze grammar]

kṛṣṇāgurujadhūpaiśca gaṃdhatailapradīpakaiḥ |
toṣayejjagatāṃ nāthamanekairupahārakaiḥ || 4 ||
[Analyze grammar]

bindutīrthataṭe tasminsaptāhāni janārdanaḥ |
tiṣṭhetpurā svayaṃ rājñe varametatsamādiśat || 5 ||
[Analyze grammar]

tvattīrthatīre rājeṃdra sthāsyāmi prativatsaram |
sarvatīrthāni tasmiṃśca sthāsyaṃti mayi tiṣṭhati || 6 ||
[Analyze grammar]

tatra snātvā vidhānena tīrthe tīrthoghapāvane |
saptāhaṃ ye prapaśyaṃti guṃḍicāmaṇḍape sthitam || 7 ||
[Analyze grammar]

māṃ ca rāmaṃ subhadrāṃ ca matsāyujyamavāpnuyuḥ |
tatastasminmahāpuṇye sarvapāpapraṇāśane || 8 ||
[Analyze grammar]

sarvatīrthaikaphalade viṣṇu prītikare śubhe |
snātvā saṃtarpya vidhivatpitṝndevānataṃdritaḥ || 9 ||
[Analyze grammar]

taṭasthaṃ narasiṃhaṃ taṃ pūjayitvā praṇamya ca |
mahāvedīṃ naro gatvā kṛtaśaucācamakriyaḥ || 10 ||
[Analyze grammar]

pūjayetpūrvavadviprāḥ praṇamedvāpi bhaktitaḥ |
saptāhaṃ yo naro nārī na sā prākṛtamānuṣī || 11 ||
[Analyze grammar]

viṣṇusāyujyamāpnoti śāsanānmuravairiṇaḥ |
divā tadṛrśanaṃ puṇyaṃ rātrau daśaguṇaṃ bhavet || 12 ||
[Analyze grammar]

yatkiṃcitkriyate karma saṃnidhau jagadīśituḥ |
svalpaṃ vāpyathavā bhūri koṭikoṭiguṇaṃ bhavet || 13 ||
[Analyze grammar]

tulāpuruṣadānāni mahādānāni yo dadet |
eke pradatte dānepi sarvaṃ dattaṃ bhaveddvijāḥ || 14 ||
[Analyze grammar]

sarvaṃ merusamaṃ dānaṃ sarve vyāsasamā dvijāḥ |
mahāvedyāṃ gate kṛṣṇe yogo'yaṃ khalu durlabhaḥ || 15 ||
[Analyze grammar]

arddhodayādikā yogāḥ skandena paribhāṣitāḥ |
mahāvedyākhyayogasya kalā nārhaṃti ṣoḍaśīm || 16 ||
[Analyze grammar]

ataḥ paraṃ pravakṣyāmi pitṝṇāṃ kāryamuttamam |
yāvajjīvaṃ gayāśrāddhairalabhyaṃ bhuvi yatphalam || 17 ||
[Analyze grammar]

divisthā narakasthā vā tiryagyonigatāstathā |
tathā manuṣyajātisthāḥ sarve pitṛpitāmahāḥ || 18 ||
[Analyze grammar]

śataṃ puruṣavikhyātā yaṃ vāṃchaṃti sutaiḥ kṛtam |
taṃ vo vidhiṃ pravakṣyāmi śṛṇudhvaṃ munayo varam || 19 ||
[Analyze grammar]

maghā vai pitṛnakṣatraṃ pitṝṇā prītidaṃ param |
tatra śrāddhaṃ tu prīṇāti dattaṃ putrairmudānvitaiḥ || 20 ||
[Analyze grammar]

paṃcamī ca tithiḥ śreṣṭhā śrāddhebhyudayakāriṇī |
ubhayoryadi saṃyogo mahāpuṇyatamā tithiḥ || 21 ||
[Analyze grammar]

yasyāṃ śrāddhe kṛte putraiḥ pitṝṇāmuddhṛtirbhavet |
sarvatīrthamaye tasminsaṃnidhau muravairiṇaḥ || 22 ||
[Analyze grammar]

śrāddhaṃ cecchraddhayā kuryānnīlakaṇṭhanṛsiṃhayoḥ |
madhye medhyatame deśe yoge paramadurlabhe || 23 ||
[Analyze grammar]

puruṣāñchatamuddhṛtya brahmaloke mahīyate |
praśasyaḥ kutapaḥ kālo mandībhūtadivākaraḥ || 24 ||
[Analyze grammar]

pitṝnuddiśya vā dadyādaśaktaḥ kanakaṃ śuciḥ |
tarpayitvā tilaiḥ samyakpaitṛkīṃ prītimuttamām || 25 ||
[Analyze grammar]

athavā bhojayaidviprānbhojyamūlyāni vā dadet |
ekasmai vā guṇavate sahasraṃ bhojanaṃ dadet || 26 ||
[Analyze grammar]

guṇāguṇavivekastu nātra yoge vidhīyate |
tasminsudurlabhe yoge sarve munisamā dvijāḥ || 27 ||
[Analyze grammar]

āṣāḍhasya site pakṣe paṃcamī pitṛdaivatam |
nakṣatraṃ jagadīśasya mahāvedīsamāgamaḥ || 28 ||
[Analyze grammar]

ete yadā trayaḥ syuścediṃdradyumnasarovare |
catuṣpādaḥ smṛto yogaḥ pitṝṇāmakṣayapradaḥ || 29 ||
[Analyze grammar]

pitṛkārye na sīdaṃti nirūpya śrāddhamatra vai |
śṛṇudhvamanyadviprā vai prasaṃgācca bravīmi vaḥ || 30 ||
[Analyze grammar]

nabhasya darśe yaḥ kuryāccaturṣvapi yugādiṣu |
śrāddhaṃ pitṝnsamuddiśyā'śvamedhāṃgasaṃbhave || 31 ||
[Analyze grammar]

gayāśrāddhasahasrasya śraddhayā vihitasya vai |
phalaṃ yaddhi samaṃ tvasya nātra kāryā vicāraṇā || 32 ||
[Analyze grammar]

dānaṃ homo japaścāpi sarvapāpāpanodanaḥ |
dināni sapta yānyatra kṛṣṇe vasati maṃḍape || 33 ||
[Analyze grammar]

ekasmāduttaraṃ śreyo yattasmāduttarottaram |
āṣāḍhaśukla tṛtīyāyāṃ prātaḥsnānaṃ samācaret || 34 ||
[Analyze grammar]

iṃdradyumnataṭe deśe nṛsiṃhakṣetra uttame |
vratametattu gṛhṇīyātsaṃkalpya vidhivannaraḥ || 35 ||
[Analyze grammar]

vanajāgaraṇaṃ nāma bhagavatprītivarddhanam |
sarvapāpapraśamanaṃ sarvavrataphalapradam || 36 ||
[Analyze grammar]

dināni sapta maunī syātkṛtatriṣavaṇakriyaḥ |
kuṃbhe ca pūjayeddevaṃ trisaṃdhyaṃ bhaktibhāvitaḥ || 37 ||
[Analyze grammar]

goghṛtenātha tailena tilajena pradīpayet |
aharniśaṃ hareragre rakṣettaṃ yatnato vratī || 38 ||
[Analyze grammar]

divā divā vasenmaunī rātrau rātrau ca jāgṛyāt |
maṃtraṃ bhāgavataṃ japyānnityakṛtyāṃtare vratī || 39 ||
[Analyze grammar]

upavāsaparo bhūtvā saptāhāni nayedvratī |
aṣṭame prātarutthāya pratiṣṭhāṃ kārayeddine || 40 ||
[Analyze grammar]

tasminneva tīrthavare snātvāgatya gṛhaṃ punaḥ |
maṃḍale sarvatobhadre pūrve kuṃbhaṃ niveśayeta || 41 ||
[Analyze grammar]

tatrāvāhya hṛṣīkeśaṃ pūjayedupacārakaiḥ |
tasya paścimadeśe ca sthaṃḍile vidhisaṃskṛte || 42 ||
[Analyze grammar]

agniṃ praṇīya gṛhyoktavidhinā brāhmaṇāvṛtaḥ |
agnikāryaṃ prakurvīta samidājyacarūṃstathā || 43 ||
[Analyze grammar]

sahasraṃ juhuyādagnau pratyekaṃ vā śataṃ śatam |
gāyatrī vaiṣṇavī yā vai tayā homavidhiḥ smṛtaḥ || 44 ||
[Analyze grammar]

saṃprāśya dakṣiṇāṃ dayāddhenuṃ vastraṃ hiraṇyakam |
viprāṃśca bhojayedaṃte prītaye viśvasākṣiṇaḥ || 45 ||
[Analyze grammar]

vratarājamimaṃ kṛtvā vidhinānena bho dvijāḥ |
caturvargānavāpnoti yo yaḥ kāmānabhīpsati || 46 ||
[Analyze grammar]

nārī vā śraddhayā yuktā kuryādvedīmahotsavam |
sāpi tatphalamāpnoti yā kuryādvratamuttamam || 47 ||
[Analyze grammar]

yātrākartuḥ phalaṃ yādṛgvratakartuśca tatphalam |
bhavate vai dvijaśreṣṭhāḥ kathitaṃ vo mudānvitāḥ || 48 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 34

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: