Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ataḥ paraṃ pravakṣyāmi ratharakṣākaraṃ vidhim |
bhūtapretādayo ghorā dāruṇānyadbhutāni ca || 1 ||
[Analyze grammar]

na bādhaṃte rathānyena munayo vaśca yanmatam |
pratyahaṃ pūjayeddevānkṛṣṇādīndhvajasaṃsthitān || 2 ||
[Analyze grammar]

gaṃdhapuṣpākṣatairmālyairupahārairanuttamaiḥ |
gītanṛttādikaiścaiva dhūpadīpanivedanaiḥ || 3 ||
[Analyze grammar]

dikpālebhyo baliṃ dadyātpāyasānnena cānvaham |
bhūtapretapiśācebhyo dadyācca balimuttamam || 4 ||
[Analyze grammar]

rakṣecca yatnatastānvai rathānārohaṇocitān |
yathā na kaścidārohennaro grāmyapaśustathā |
pakṣiṇaśca viśeṣeṇa yeṣāṃ vāso na śobhanaḥ || 5 ||
[Analyze grammar]

aṣṭame'hni punaḥ kṛtvā dakṣiṇābhimukhānrathān |
vibhūṣayedvastramālyapatākaiścāmarādibhiḥ || 6 ||
[Analyze grammar]

navamyāṃ vāsayeddevāṃsteṣu prātaḥ samṛddhimat || 7 ||
[Analyze grammar]

dakṣiṇābhimukhā yātrā viṣṇoreṣā sudurlabhā |
yātrā prayatnataḥ sā hi bhaktiśraddhāsamanvitaiḥ || 8 ||
[Analyze grammar]

yathā pūrvā tathā ceyaṃ dve ca muktipradāyike |
yātrāpraveśau devasya eka evotsavo mataḥ || 9 ||
[Analyze grammar]

purāvido vadaṃtyetāṃ yātrāṃ navadinātmikām |
eṣā tryavayavā yātrā saṃpūrṇā yairupāsitā || 10 ||
[Analyze grammar]

susaṃpūrṇaphalasteṣāṃ mahāvedīmahotsavaḥ || 11 ||
[Analyze grammar]

guṃḍicāmaṃḍapātkṛṣṇamāyāṃtaṃ dakṣiṇāmukham |
rathasthaṃ balinaṃ bhadrāṃ paśyaṃto muktibhāginaḥ || 12 ||
[Analyze grammar]

uttarābhimukhāndṛdṛṣṭvā labhaṃte yādṛśa phalam |
rāmādīnsyaṃdanasthānye paśyaṃtyevaṃ mahodayān |
yādṛśaṃ phalamāpnuyustādṛśaṃ dakṣiṇāmukhān || 13 ||
[Analyze grammar]

padā yāṃtaṃ rathe yāṃtaṃ yaḥ paśyeddakṣiṇāmukham |
tasya janma kṛtārthaṃ syādvājimedhaḥ pade pade || 14 ||
[Analyze grammar]

stutibhiḥ praṇipātaiśca puṣpavṛṣṭibhireva ca |
nānānṛttopahāraiśca vyajanacchatracāmaraiḥ |
upāyanairbahuvidhairupatiṣṭhedrathāgrataḥ || 15 ||
[Analyze grammar]

nīlācalaṃ samāyāṃtaṃ rathasthaṃ dakṣiṇāmukham |
ye paśyaṃti hṛṣīkeśaṃ subhadrāṃ lāṃgalāyudham || 16 ||
[Analyze grammar]

kāmakalpataruṃ puṃsāṃ darśanādeva muktidam |
te vrajaṃti mahātmāno vaikuṇṭha bhavanaṃ hareḥ || 17 ||
[Analyze grammar]

rathena vicaraṃtaṃ taṃ sindhutīre janārdanam |
paśyantaṃ karuṇāpāṃgaiḥ praṇatānpurato narān || 18 ||
[Analyze grammar]

dakṣiṇābhimukhaṃ yāṃtaṃ prāsādaṃ nīlabhūdhare |
sarvatīrthanidhiṃ sarvadānakalpataruṃ harim || 19 ||
[Analyze grammar]

stuvaṃtaḥ praṇamaṃtaśca śraddadhānāśca ye narāḥ |
na te punarihāyāṃti brahmalokasthitā dhruvam || 20 ||
[Analyze grammar]

munayaḥ kathito vo'yaṃ mahāvedīmahotsavaḥ |
yasya saṃkīrttanādeva nirmalo jāyate naraḥ || 21 ||
[Analyze grammar]

yaścedaṃ kīrtayennityaṃ prātarutthāya mānavaḥ |
śṛṇuyādapi buddhisthaḥ śakralokaṃ vrajedasau || 22 ||
[Analyze grammar]

pratyarcārūpamapi vā rathamāsthāpya yo hareḥ |
kuryādyātrāmimāṃ śraddhābhaktibhāvena mānavaḥ || 23 ||
[Analyze grammar]

so'pi viṣṇoḥ prasādena guṃḍicotsavajaṃ phalam |
prāpya vaikuṇṭhabhavanaṃ yāti nātra vicāraṇā || 24 ||
[Analyze grammar]

paśya śrīryāvatī viprā bhaktirvā śraddhayānvitā |
tāvatīyaṃ mahāyātrā yo yathā kartumicchati || 25 ||
[Analyze grammar]

idaṃ pavitraṃ paramaṃ rahasyaṃ vedhasoditam |
kārayitvāthavā dṛṣṭvā yannaro nāvasīdati || 26 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye pañcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 35

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: