Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ata ūrdhvaṃ pravakṣyāmi mahāvedīmahotsavam |
ajñānatimirāṃdho'pi yena bhāsvatpadaṃ vrajet || 1 ||
[Analyze grammar]

vaiśākhasyāmale pakṣe tṛtīyā pāpanāśinī |
svayamāviṣkṛtā caiṣā prājāpatyarkṣasaṃyutā || 2 ||
[Analyze grammar]

tasyāṃ saṃkalpya nṛpatirācāryaṃ varayecchuciḥ |
ekaṃ trīnatha takṣāṇaṃ dṛṣṭakarmāṇamādarāt || 3 ||
[Analyze grammar]

vṛṇuyādvanayāgāya vastrālaṃkaraṇādibhiḥ |
takṣṇā sārddhaṃ vanaṃ gatvā sādhuvṛkṣagaṇākulam || 4 ||
[Analyze grammar]

tanmadhye vahnimādhāya maṃtrarājena maṃtravit |
aṣṭottaraśataṃ hutvā saṃpātājyavimiśritam || 5 ||
[Analyze grammar]

ājyaṃ tarūṇāṃ mūle tu pratyekamabhighārayet |
dikpālebhyo baliṃ dattvā kṣetrapālapaśūṃstathā || 6 ||
[Analyze grammar]

vanaspataye juhuyātkṣīrodanaśatāhutim |
tataḥ paraśumādāya vṛkṣamūleṣu dikṣu vai || 7 ||
[Analyze grammar]

ājyasaṃskṛtideśeṣu ācāryo maṃtramuccaran |
kiṃcitkiṃcicchedayedvai ciṃtayangaruḍadhvajam || 8 ||
[Analyze grammar]

nadatsu tūryaghoṣeṣu gītamaṃgalavādiṣu |
niyojya varddhakiṃ tatra ācāryaḥ svagṛhaṃ vrajet || 9 ||
[Analyze grammar]

athavā sthāna labdhāni dārūṇi rathakarmaṇi |
uktasaṃskāravidhinā saṃskuryātkalpitenale || 10 ||
[Analyze grammar]

ārabheta rathaṃ kṛtvā vighrarājamahotsavam |
ṣoḍaśāraiḥ ṣoḍaśabhiścakrairlohamayairdṛḍhaiḥ || 11 ||
[Analyze grammar]

yuktaṃ viṣṇo rathaṃ kuryāddṛḍhākṣaṃ dṛḍhakūbaram |
vicitraghaṭanākakṣaputtalīpariveṣṭitam || 12 ||
[Analyze grammar]

nānāvicitrabahulamikṣukhaṇḍavirājitam |
catustoraṇasaṃyuktaṃ caturdvāraṃ suśobhanam || 13 ||
[Analyze grammar]

nānāvicitrabahulaṃ hemapaṭṭavirājitam |
dvāviṃśatikarocchrāyaṃ patākābhiralaṃkṛtam || 14 ||
[Analyze grammar]

gāruḍaṃ ca dhvajaṃ kuryādraktacaṃdananirmitam |
dīrghanāsaṃ sthūladehaṃ kuṇḍalābhyāṃ vibhūṣitam || 15 ||
[Analyze grammar]

caṃcvagradaṣṭabhujagaṃ sarvālaṃkārabhūṣitam |
vitatya pakṣatī vyomni uḍḍīyaṃtamivoditam || 16 ||
[Analyze grammar]

daityadānavasaṃghasya baladarpavināśanam |
sarvāṃgaṃ tasya kanakairācchādya pariśobhayet || 17 ||
[Analyze grammar]

rathameva hareḥ kuryātsvāsanaṃ supariṣkṛtam |
caturdaśarathāṃgaistaṃ rathaṃ kuryācca sīriṇaḥ || 18 ||
[Analyze grammar]

cakrairdvādaśabhiḥ kuryātsubhadrāyā rathottamam |
saptacchadamayaṃ kuryātsīriṇo lāṃgaladhvajam || 19 ||
[Analyze grammar]

devyāḥ padmadhvajaṃ kuryātpadmakāṣṭhavinirmitam |
viracayya rathānrājā pratiṣṭhāṃ pūrvavaccaret || 20 ||
[Analyze grammar]

yathāmantraṃ yathāśāstraṃ viśvasedbrāhmaṇeṣu ca |
brāhmaṇā jagadīśasya jaṃgamāstanavaḥ smṛtāḥ || 21 ||
[Analyze grammar]

itthaṃ sughaṭitaṃ cakritrayaṃ devatrayasya vai |
āṣāḍhasya site pakṣe dine viṣṇoḥ śubhaprade || 22 ||
[Analyze grammar]

pratiṣṭhāpya samṛddhena vidhinā pūrvavadvijāḥ |
rakṣaṇīyaṃ tathā tatra nārohetkaścanāśubhaḥ || 23 ||
[Analyze grammar]

pakṣī vā mānuṣo vāpi mārjāranakulādayaḥ |
tato dinatrayādarvāgrathānāmuttare kṛte || 24 ||
[Analyze grammar]

maṇḍape utsavāṃge vā prakuryādaṃkurārpaṇam |
adbhuteṣvatha jāteṣu śāṃtiṃ kuryātpuroditām || 25 ||
[Analyze grammar]

rathyā susaṃskṛtā kāryā mahāvedīṃ yathā vrajet |
pārśvayormaṃḍalaṃ kuryātpathi gulmādibhiḥ phalaiḥ || 26 ||
[Analyze grammar]

sumanastabakairmālyairdukūlaiścāmaraistathā |
yathā supuṣpitāraṇyarājī tatra virājate || 27 ||
[Analyze grammar]

bhūmiḥ samā ca kāryā vai niṣpaṃkā sukhacāraṇā |
nirmalā ca sugandhā ca sudūrādvarjitotkarā || 28 ||
[Analyze grammar]

dhūpapātrāṇyanupadaṃ digāmodakarāṇi ca |
caṃdanāṃbhaḥ parikṣepo yaṃtrapātotkarastathā || 29 ||
[Analyze grammar]

bahūni ṛtupuṣpāṇi puṣpavṛṣṭyarthameva hi |
naṭanarttakamukhyāśca gāyanā bahavastathā || 30 ||
[Analyze grammar]

veśyā yauvanagarvāḍhyāḥ rūpālaṃkārabhūṣitāḥ |
mṛdaṃgā paṇavāścaiva bherīḍhakkādayastathā || 31 ||
[Analyze grammar]

bahavo bahudhā tatra patākāścitritāṃtarāḥ |
dhvajāśca bahavastatra svarṇarājatanirmitāḥ || 32 ||
[Analyze grammar]

vaijayaṃtyo bahuvidhā bhūmigā vāhanāstathā |
hastinaśca hayāścaiva susannaddhāḥ svalaṃkṛtāḥ || 33 ||
[Analyze grammar]

evaṃ saṃbhṛtasaṃbhāraḥ kṣitipālaḥ śucivrataḥ |
mudā bhaktyā ca parayā yuktaḥ kuryānmahotsavam || 34 ||
[Analyze grammar]

āṣāḍhasya site pakṣe dvitīyā puṣyasaṃyutā |
aruṇodayavelāyāṃ tasyāṃ devaṃ prapūjayet || 35 ||
[Analyze grammar]

brāhmaṇairvaiṣṇavaiḥ sārddhaṃ yatibhiśca tapasvibhiḥ |
vijñāpayeddevadevaṃ yātrāyai saṃskṛtāṃjaliḥ || 36 ||
[Analyze grammar]

indradyumnaṃ kṣitibhujaṃ yathājñāsīḥ purā vibho |
vijayasva rathe nātha guṃḍicāmaṇḍapaṃ prati || 37 ||
[Analyze grammar]

tavāpāṃgavilokena prapunaṃtu diśo daśa |
niḥśreyasapadaṃ yāṃtu sthāvarāṇi carāṇi ca || 38 ||
[Analyze grammar]

avatāraḥ kṛto hyeṣa lokānugrahakāmyayā |
tadehi bhagavanprītyā caraṇaṃ nyasya bhūtale || 39 ||
[Analyze grammar]

tataḥ karpūracūrṇaiśca sumanobhiravākiret |
pathi śākunasūktāni prapaṭhaṃti dvijātayaḥ || 40 ||
[Analyze grammar]

kecinmaṃgalagāthāśca kecijjaya jayeti ca |
jitaṃ ta iti mantraṃ vai keciduccairjapaṃti ca || 41 ||
[Analyze grammar]

sūtamāgadhamukhyāśca kīrtiṃ puṇyāṃ mudā jaguḥ |
svarṇadaṃḍaprakīrṇānāṃ śreṇī cobhayapārśvayoḥ || 42 ||
[Analyze grammar]

līlayāṃdolayaṃti sma raṇatkaṃkaṇamaṃjulam |
svarṇapātraparikṣiptakṛṣṇāgurusudhūpitaiḥ || 43 ||
[Analyze grammar]

surabhīkṛtasarvāśā mukhe vyomāṃgaṇe tathā |
carcarījharjharīveṇuvīṇāmādhurikādayaḥ |
śabdāyaṃte sumadhuraṃ goviṃdavijayāṃtare || 44 ||
[Analyze grammar]

evaṃ pravṛtte samaye kṛṣṇaṃ rāmapuraḥsaram |
nayaṃti viprā bhadrāṃ ca kṣatriyāśca viśastathā || 45 ||
[Analyze grammar]

chatramālā samuditā muktāsrakcīnatoraṇā |
ratnadhvajā hemadaṃḍāḥ pārśvayormuravairiṇaḥ || 46 ||
[Analyze grammar]

rājā caturvidhā varṇā anye ye ca pṛthagjanāḥ |
dīnā mahāṃtaśca tadā samānāstatra bhāṃti vai || 47 ||
[Analyze grammar]

salīlacaraṇanyāsaṃ tūlikāstaraṇeṣu tān |
vāsayaṃtaḥ kvacitchāṃtā devāṃste rathamanviyuḥ || 48 ||
[Analyze grammar]

mahotsavaṃ samāsādya gītakolāhalāni ca |
kare kṛtvā jagannāthaṃ bhrāmayitvā rathottamam || 49 ||
[Analyze grammar]

rāmaṃ kṛṣṇaṃ subhadrāṃ ca rathamadhye niveśayet |
cārucaṃdrātapāḍhyena maṃḍapena virājite || 50 ||
[Analyze grammar]

kiṃkiṇīmālikābhiśca mālyacāmarabhūṣite |
sasārakṛṣṇāgurujadhūpapūritagarbhake || 51 ||
[Analyze grammar]

tatastānvāsayitvā tu tūlikāsu surottamān |
bhūṣayedvividhairbhaktyā vastrālaṃkāra mālyakaiḥ || 52 ||
[Analyze grammar]

pūjayedupacāraistaiḥ samṛddhairbhaktibhāvitaiḥ |
nātaḥ parataraṃ viṣṇoryātrāṃtaramavekṣyate || 53 ||
[Analyze grammar]

yatra svayaṃ trilokeśaḥ syaṃdanena kutūhalāt |
mānayanpūrvamājñāṃ tāṃ varṣe varṣe vrajedasau || 54 ||
[Analyze grammar]

rathasthitaṃ vrajaṃtaṃ taṃ mahāvedīmahotsave |
ye paśyaṃti mudā bhaktyā vāsasteṣāṃ hareḥ pade || 55 ||
[Analyze grammar]

satyaṃ satyaṃ punaḥ satyaṃ pratijāne dvijottamāḥ |
nātaḥ śreyaḥ paraṃ viṣṇorutsavaḥ śāstrasaṃmataḥ || 56 ||
[Analyze grammar]

yathā rathavihāro'yaṃ mahāvedīmahotsavaḥ |
yatrāgatya divo devāḥ svargaṃ yāṃtyadhikāriṇaḥ || 57 ||
[Analyze grammar]

kiṃ vacmi tasya māhātmyamutsavasya muradviṣaḥ |
yasya saṃkīrtanātpāpaṃ naśyejjanma śatodbhavam || 58 ||
[Analyze grammar]

mahāvedīṃ vrajaṃtaṃ taṃ rathasthaṃ puruṣottamam |
balabhadraṃ subhadrāṃ ca janmakoṭisamudbhavam || 59 ||
[Analyze grammar]

dṛṣṭvā pāpaṃ nāśayati nātra kāryā vicāraṇā |
rathacchāyāṃ samākramya brahmahatyā vyapohati || 60 ||
[Analyze grammar]

tadreṇusaṃsaktavapustrividhāṃ pāpasaṃhatim |
nāśayetsvargagaṃgāyāḥ snānajaṃ phalamāpnuyāt || 61 ||
[Analyze grammar]

ghanāṃbuvṛṣṭiyogena rathamārge tu paṃkile |
divyadṛṣṭyā ca kṛṣṇasya samastamalahāriṇi || 62 ||
[Analyze grammar]

tatra ye praṇipātāṃstu kurvate vaiṣṇavottamāḥ |
anādivyūḍhapaṃkāṃste hitvā mokṣamavāpnuyuḥ || 63 ||
[Analyze grammar]

gavāṃ koṭipradānasya kanyānāmayutasya ca |
vājimedhasahasrasya phalaṃ prāpnotyasaṃśayaḥ || 64 ||
[Analyze grammar]

anugacchaṃti kṛṣṇaṃ ye yātrākautūhalādapi |
anuvrajaṃti nityaṃ vai devāḥ śakrapurogamāḥ || 65 ||
[Analyze grammar]

paśyaṃti ye rathaṃ yāṃtaṃ dārubrahma sanātanam |
pade pade'śvamedhasya phalaṃ teṣāṃ prakīrtitam || 66 ||
[Analyze grammar]

vedaiḥ stuvaṃti vedānāṃ vaktāro mokṣadāyinam |
itihāsapurāṇādyaiḥ stotrairvāpi svayaṃkṛtaiḥ || 67 ||
[Analyze grammar]

stuvaṃti puṃḍarīkākṣaṃ ye vai vigatakalmaṣāḥ |
vaiṣṇavaṃ yogamāsthāya modaṃte nāradādibhiḥ || 68 ||
[Analyze grammar]

kurvaṃti vāsudevāgre jayaśabdena vā stutim |
te vai jayaṃti pāpāni vividhāni na saṃśayaḥ || 69 ||
[Analyze grammar]

layatālānabhijñopi gītamādhuryavarjitaḥ |
narttanaṃ kurute vāpi gāyatyatha narottamaḥ |
vaiṣṇavottamasaṃsargānmuktiṃ prāpnotyasaṃśayaḥ || 70 ||
[Analyze grammar]

nāmāni kīrtayannasya tena yāti sahaiva yaḥ |
anuvrajyāttatphalaṃ vai prāpnotyatra na saṃśayaḥ || 71 ||
[Analyze grammar]

jaya kṛṣṇa jaya kṛṣṇa jaya kṛṣṇeti yo vadet |
guṃḍicānagaraṃ yāṃtaṃ kṛṣṇaṃ bhaktisamanvitaḥ |
na mātṛgarbhavāsasya sa ca duḥkhamavāpnuyāt || 72 ||
[Analyze grammar]

cāmarairvyajanaiḥ puṣpastabakairnīlacolakaiḥ |
rathasyāgrasthito yo vai vījayetpuruṣottamam || 73 ||
[Analyze grammar]

sa vījyamānopsarobhirgaṃdharvairupaśobhitaḥ |
anuvrajadbhistridaśairmaheṃdrāsanasaṃsthitaḥ || 74 ||
[Analyze grammar]

bhunakti bhogānatulānyāvadābhūtasaṃplavam |
tadaṃte ca brahmalokaṃ prāpya muktimavāpnuyāt || 75 ||
[Analyze grammar]

kṛṣṇasya purato ye vai puṣpavṛṣṭiṃ prakurvate |
te vai manogatānsarvānprāpnuvaṃti manorathān || 76 ||
[Analyze grammar]

sahasranāmabhiḥ puṇyaiḥ paryaṭaṃti rathaṃ tu ye |
teṣāṃ pradakṣiṇaṃ kuryustridaśānatakaṃdharāḥ || 77 ||
[Analyze grammar]

vasaṃti vaikuṇṭhagṛhe viṣṇutulyaparākramāḥ || 78 ||
[Analyze grammar]

tasminkāle mahāpuṇye devarṣipitṛsevite |
ekaṃ brahma tridhābhūtaṃ māyayānugataṃ svayā || 79 ||
[Analyze grammar]

sākṣāddārusvarūpeṇa mahāvedīmahotsavam || 80 ||
[Analyze grammar]

rathārūḍhaḥ kautukavānyatrayāti jagatprabhuḥ |
tasminkāle pṛthivyāṃ tu carettatra mahotsavam || 81 ||
[Analyze grammar]

devā apyutsave tasminpuruhūtapurogamāḥ |
abhimānaṃ parityajya śreṇībhūtā hi pārśvayoḥ || 82 ||
[Analyze grammar]

prakurvate mahāyātrāṃ taistairdivyaiḥ paricchadaiḥ || 83 ||
[Analyze grammar]

teṣāmagresarastatra devopi prapitāmahaḥ |
caturdaśānāṃ jagatāṃ karttā yaḥ parameśvaraḥ || 84 ||
[Analyze grammar]

so'pi tatra jagannāthaṃ rathe yāṃtaṃ mahotsave |
brahmalokātparāvṛtya stuvanvedamayaiḥ stavaiḥ |
pade pade praṇamati bhagavaṃtaṃ sanātanam || 85 ||
[Analyze grammar]

yadyapyabjanidheḥ kṛṣṇānna bhedo'sti tathāpyayam |
mahotsavasya mahimā yatra sarve'nuyāyinaḥ || 86 ||
[Analyze grammar]

nātaḥ parataro loke mahāvedīmahotsavāt |
sarvapāpaharo yogaḥ sarvatīrthaphalapradaḥ || 87 ||
[Analyze grammar]

kṛṣṇamuddiśya yastatra dānaṃ dadāti vai naraḥ |
yatkiṃcidakṣayaphalaṃ merudānena tatsamam || 88 ||
[Analyze grammar]

tasyāgre devadevasya vrajato guṃḍicālayam |
yatkiṃcitkurute karma tattadakṣayamaśnute || 89 ||
[Analyze grammar]

upāyanāni nānā vai bhakṣyabhojyāni caiva hi |
samarpayaṃti devāya tatprītyai vā dvijanmane |
teṣāmakṣayapuṇyāni sarvakāmapradāni ca || 90 ||
[Analyze grammar]

hareragresarā ye vai paśyaṃtastanmukhāṃbujam |
pade pade namaṃtaśca paṃkadhūlipariplutāḥ || 91 ||
[Analyze grammar]

vihāya pāpa kavacamabhedyaṃ koṭijanmabhiḥ |
kṣaṇānmuktiphalaṃ prāpya yāṃti viṣṇoḥ śubhālayam || 92 ||
[Analyze grammar]

sarvakratūnāṃ tīrthānāṃ dānānāṃ yāṃti te phalam |
bhagavadbhaktibhāvānāṃ nātaḥ puṇyatamo mahaḥ || 93 ||
[Analyze grammar]

evaṃ sa bhagavānkṛṣṇaḥ subhadrārāmasaṃgataḥ |
vrajansyaṃdanaśreṣṭhastho dyotayaṃśca caturdiśaḥ || 94 ||
[Analyze grammar]

śrīmadaṃgopasṛṣṭena marutā sarvadehinām |
pāpāni nāśayañchrīmāndayālurbhaktabhāvanaḥ || 95 ||
[Analyze grammar]

ajñānāmapyaviśvāsabhājāṃ viśvāsahetave |
nisargamuktido'pyeṣa yātrāraṃbhānkaroti vai || 96 ||
[Analyze grammar]

vrajansamṛddhyā devānāṃ martyānāṃ ca janārdanaḥ |
sūrye lalāṭaṃ tapati madhyāhne mārgamadhyataḥ || 97 ||
[Analyze grammar]

śrāṃtā karṣajanastasthau mlāyanvai tadrajovṛtaḥ |
tatrātapasya śāṃtyarthaṃ darpaṇeṣvabhiṣecayet || 98 ||
[Analyze grammar]

paṃcāmṛtaiḥ śītatoyaiḥ puṣpakarpūravāsitaiḥ |
cāmaraiśca jalārdrāṃtaiḥ śītalairvyajanaistathā || 99 ||
[Analyze grammar]

vījayetpuṇḍarīkākṣaṃ subhadrāṃ rāmameva ca |
śītaiśca pānakairhadyaistathā khaṇḍavikārakaiḥ || 100 ||
[Analyze grammar]

kharjūrairnārikelaiśca nānāraṃbhāphalaistathā |
tathā kṣīravikāraiśca panasaistṛṇarājakaiḥ || 1 ||
[Analyze grammar]

ikṣubhiḥ svāduhṛdyaiśca phalairnānāvidhaistathā |
vāsitaiḥ śītatoyaiśca pakvatāṃbūlapatrakaiḥ || 2 ||
[Analyze grammar]

sakarpūralavaṃgādyaiḥ pūjayetpuruṣottamam || 3 ||
[Analyze grammar]

tasminkāle dvijaśreṣṭhā ye paśyaṃti janārdanam |
pūjayaṃti yathāśakti na te saṃsārajaṃ śramam || 4 ||
[Analyze grammar]

prāpnuvaṃti dvijaśreṣṭhā brahmalokanivāsinaḥ || 5 ||
[Analyze grammar]

rathatrayasthitaṃ devatrayaṃ ye puruṣarṣabhāḥ |
pradakṣiṇaṃ prakurvaṃti triścatuḥ sapta eva vā || 6 ||
[Analyze grammar]

daśapraṇāmānkṛtvāṃte sthitāḥ prāṃjalayo'grataḥ |
purārathasthitānbrahmā stutibhiryābhirabjabhūḥ || 7 ||
[Analyze grammar]

tuṣṭāva tābhirdeveśaṃ stuvaṃti parameśvaram |
ye narā brahmalokaṃ te prayāṃti niyataṃ dvijāḥ || 8 ||
[Analyze grammar]

tato'parāhṇe deveśaṃ dakṣiṇānilavījitam |
śanaiḥ śanairnayedgītaiveṃṇuvīṇādināditaiḥ || 9 ||
[Analyze grammar]

baṃdinaḥ stutipāṭhaiśca kalairmadhurikāsvanaiḥ |
niraṃtaraiḥ puṣpavarṣaiścāmarāṃdolanaistathā || 110 ||
[Analyze grammar]

evaṃ vrajati deveśe sūryaścāstaṃgato bhavet |
dīpikānāṃ sahasrāṇi jvālitāni sahasraśaḥ || 111 ||
[Analyze grammar]

tadālokaprakāśena mārgaśeṣaśca nīyate |
rathāvarohaṇenaiṣāṃ maṇḍapārohaṇena ca || 112 ||
[Analyze grammar]

saṃmardaḥ sumahāṃstatra didṛkṣūṇāṃ kutūhalāt |
maṇḍape vāsayeddevaṃ guṇḍicākhye manohare || 113 ||
[Analyze grammar]

cārucaṃdrātape cārumālyacāmarabhūṣite |
ratnastaṃbhamaye svarṇavedikopaskṛtāṃtare || 114 ||
[Analyze grammar]

prācīravalayāvīte sudhālepasamujjvale |
sādhusopānaghaṭite caturdvāropaśobhite || 115 ||
[Analyze grammar]

trailokyāṃḍabarayute mahāvedyāṃ mahākratoḥ |
prādurbhāvo maheśasya yatrābhūddāruvarṣmaṇaḥ || 116 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇava khaṇḍe puruṣottamakṣetramāhātmye guṃḍicāyātrākathanaṃnāma trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 33

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: