Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
ityukte nāradaḥ so'tha yathāśāstraṃ vicārya vai |
ālekhya kramaśaḥ patre rājñe tasmai nyavedayat || 1 ||
[Analyze grammar]

rājāpi patraṃ tacchutvā so'vadhārya punaḥpunaḥ |
pradadau padmanidhaye likhitānyatra yāni vai || 2 ||
[Analyze grammar]

saṃpādaya padmanidhe śālāṃ svarṇamayīṃ kuru |
brahmaṇaḥ sadanaṃ divyaṃ brahmarṣīṇāṃ ca nirmalam || 3 ||
[Analyze grammar]

iṃdrādīnāṃ surāṇāṃ ca siddhānāṃ martyavāsinām |
munīṃdrāṇāṃ nivāsāya rājñāṃ pātālavāsinām || 4 ||
[Analyze grammar]

tathā ca nāgarājānāṃ nidhe trailokyavāsinām |
yathāyogyāsanairyuktaṃ gṛhaṃ gṛhamataṃdritaḥ || 5 ||
[Analyze grammar]

kārayāśu nidhe dravyasaṃbhāraṃ yāvadeva tu |
viśvakarmāpi ca tava sāhāyyaṃ racayiṣyati || 6 ||
[Analyze grammar]

ityādiśaṃtaṃ sa muniriṃdradyumnamuvāca vai |
saṃbhārānpṛthagetaddhi karttavyaṃ vyavadhānataḥ || 7 ||
[Analyze grammar]

svarṇaiḥ sughaṭitaṃ sādhurathatrayamalaṃkṛtam |
dukūlaratnamālādyairbahumūlyairdṛḍhaṃ mahat || 8 ||
[Analyze grammar]

śrīvāsudevasya ratho garuḍadhvajacihnitaḥ |
padmadhvajaḥ subhadrāyā rathamūrddhani dhāryatām || 9 ||
[Analyze grammar]

rathaḥ ṣoḍaśacakrastu viṣṇoḥ kāryaḥ prayatnataḥ |
caturdaśa balasyaiva subhadrāyāstu dvādaśa || 10 ||
[Analyze grammar]

hastaṣoḍaśavistāro rathaścakradharasya tu |
caturdaśa balasyaiva subhadrāyāstu dvādaśa || 11 ||
[Analyze grammar]

āsanaṃ jagatāṃ bhūyaḥ svayaṃ svāsanavigrahaḥ |
tadyāne jagatāṃ nāśastato yānaṃ na vidyate || 12 ||
[Analyze grammar]

paśyeccarācaraṃ viśvaṃ jñānādaśa sunirmale |
sthito hastatale nityaṃ nirmalastasya darpaṇaḥ || 13 ||
[Analyze grammar]

talasthatvādasau tālaḥ sadā tenāṃkitaḥ prabhuḥ |
tataḥ sa eva śeṣasya balabhadrāvatāriṇaḥ || 14 ||
[Analyze grammar]

athavā sīriṇaḥ kāryaṃ sīrameva dhvajottamam |
dhvajaḥ sunirmalaḥ kāryastasmāttāladhvajo mataḥ || 15 ||
[Analyze grammar]

na vāsitavyo devo'sāvapratiṣṭhe rathe nṛpa |
prāsāde maṃḍape vāpi pure tanniṣphalaṃ bhavet || 16 ||
[Analyze grammar]

tasmātpratiṣṭhā prathamaṃ hareḥ kāryā rathasya vai |
saṃbhāraḥ kriyatāṃ tasya hyanuṣṭheyā mayā tu sā || 17 ||
[Analyze grammar]

ityājñāṃ matpiturlabdhvā śīghramāyāmyahaṃ nṛpa |
tasya tadvacanaṃ śrutvā ghaṭitaṃ syaṃdanatrayam || 18 ||
[Analyze grammar]

nidhisaṃpāditairdravyairekāhnādviśvakarmaṇā |
svakṣaṃ sucakraṃ sustaṃbhaṃ suvistīrṇaṃ sutoraṇam || 19 ||
[Analyze grammar]

sudhvajaṃ supatākaṃ ca nānācitramanoharam |
vicitrabaṃdhamithunaputtalīvalayānvitam || 20 ||
[Analyze grammar]

arddhahāṭakanirvyūḍhaṃ sākṣādravirathopamam |
meghagaṃbhīranirghoṣaṃ dṛṣṭvā karṣaguṇairyutam |
vātaraṃhohayairyuktaṃ śatasaṃkhyaiḥ sitaprabhaiḥ || 21 ||
[Analyze grammar]

yathāśāstravidhānena nāradena pratiṣṭhitam |
sulagne sumuhūrte ca sutithau jyotiṣodite || 22 ||
[Analyze grammar]

munaya ūcuḥ |
bhagavañjaimine brūhi sarvajñosi mato hi naḥ || 23 ||
[Analyze grammar]

vidhinā kena hi rathaḥ pratiṣṭhāpyo harerayam |
yathāvadvada no yena jānīmo vidhivistaram || 24 ||
[Analyze grammar]

jaiminiruvāca |
yathā pratiṣṭhitaṃ tena nāradena mahātmanā |
tadvo vadiṣyāmi vidhiṃ yathā dṛṣṭaṃ purā mayā || 25 ||
[Analyze grammar]

rathasyeśānadigbhāge śālāṃ kṛtvā suśobhanām |
tanmadhye maṇḍapaṃ kṛtvā vediṃ tatra sunirmalām || 26 ||
[Analyze grammar]

caturasrā caturhastamitāṃ hastocchritāṃ dvijāḥ |
pratiṣṭhāpūrvadivase rātrāvuttarataḥ śubhe || 27 ||
[Analyze grammar]

muhūrte svasti vācyātha kārayedaṃkurārpaṇam |
dvātriṃśaddevatābhyaśca baliṃ dattvā yathāvidhi || 28 ||
[Analyze grammar]

prātastato vedikāyāṃ madhye maṇḍalamālikhet |
padmaṃ vā svastikaṃ vāpi kumbhaṃ tatra nidhāpayet || 29 ||
[Analyze grammar]

pañcadrumakaṣāyaṃ ca tanmadhye pūrayetsudhīḥ |
gaṃgādipuṇyatoyāni pallavānsa samṛttikāḥ || 30 ||
[Analyze grammar]

sarvagaṃdhānpañcaratnasarvauṣadhigaṇaṃ tathā |
pūrayitvā vidhānena ācāryaḥ prāṅmukhaḥ śuciḥ || 31 ||
[Analyze grammar]

viṣṇuṃ smaranpaṃcagavyaṃ paścādapi prapūrayet |
dukūlaveṣṭitaṃ kaṇṭhe mālyairgaṃdhaiḥ suśobhanaiḥ || 32 ||
[Analyze grammar]

phalapallavasaṃyuktaṃ kṛtakautukamaṃgalam |
pūrayettatra deveśaṃ narasiṃhamanāmayam || 33 ||
[Analyze grammar]

maṃtrarājenavidhivadupacāraistathāṃtaraiḥ |
prārthayitvā prasādāya tasminnāvāhya taṃ harim || 34 ||
[Analyze grammar]

bāhyopacārairvividhaiḥ pūjayedvidhivaddvijāḥ |
vāyavyāṃ tasya kumbhasya samidājyacaruṃ tathā || 35 ||
[Analyze grammar]

aṣṭottarasahasraṃ ca juhuyādvidhivadguruḥ |
saṃpātānprāpayettatra kumbhamadhye tadantataḥ || 36 ||
[Analyze grammar]

rathaṃ suśobhanaṃ kṛtvā patākāgaṃdhamālyakaiḥ |
sarvāṃgaṃ secayettasya gaṃdhacandanavāribhiḥ || 37 ||
[Analyze grammar]

dhūpayetkālāguruṇā śaṃkhakāhālanisvanaiḥ |
dhvaje tasya nṛsiṃhasya pratiṣṭhāpya samīraṇam || 38 ||
[Analyze grammar]

pūjayitvā vidhānena raktasraggaṃdhamālyakaiḥ |
imaṃ maṃtraṃ samuccārya suparṇaṃ prārthayettataḥ || 39 ||
[Analyze grammar]

yo viśvaprāṇahetustanurapi ca hareryānaketusvarūpoyaṃ saṃcityaiva sadyaḥ svayamuragavadhūvargagarbhāḥ pataṃti |
caṃcaccaṇḍorutuṃḍatruṭita phaṇivasāraktapaṃkāṃkitāsyaṃ vande chandomayaṃ taṃ khagapatimamalaṃ svarṇavarṇaṃ suparṇam || 40 ||
[Analyze grammar]

brahmaghoṣaiḥ śaṃkhanādairnānāvādyasuvistaraiḥ |
rathamūrdhni sthāpayettaṃ cārusūktaṃ samuccaran || 41 ||
[Analyze grammar]

tasyopariṣṭāttaṃ kumbhaṃ samaṃtātplāvayanratham |
triruccaranmaṃtrarājaṃ secayedbrahmaṇā saha || 42 ||
[Analyze grammar]

tataḥ pūrṇāhutiṃ dattvā brahmaṇe dakṣiṇāṃ dadet |
ācāryaṃ dakṣiṇāṃ dadyādyena tuṣyati tadguruḥ || 43 ||
[Analyze grammar]

brāhmaṇānbhojayedante pāyasairmadhusarpiṣā |
dvādaśākṣaramaṃtreṇa balabhadrasya kārayet || 44 ||
[Analyze grammar]

lāṃgalaṃ ca paviravanmaṃtraḥ syāllāṃgaladhvaje |
athavā dviṣaḍvarṇopi mūlamantraḥ prakīrtitaḥ || 45 ||
[Analyze grammar]

lakṣmīsūktena bhadrāyāḥ pratiṣṭhāpyo rathastathā |
nābhihradānmurārestvaṃ brahmāṃḍāvalirūpadhṛk || 46 ||
[Analyze grammar]

āsanaṃ caturāsyasya śriyo vāsa sthiro bhava |
ima mantraṃ samuccārya dhvajapadmaṃ samucchrayet || 47 ||
[Analyze grammar]

iyānviśeṣo haviṣā trayāṇāṃ ca pṛthakpṛthak |
paṃcapaṃcabhirhotavyamekaikaṃ tu vibhāgaśaḥ || 48 ||
[Analyze grammar]

itthaṃ rathānpratiṣṭhāpya suvarṇaṃ gāṃ ca vastrakam |
dhānyaṃ ca dakṣiṇāṃ dadyātsamyagdevasya bhaktitaḥ || 49 ||
[Analyze grammar]

evaṃ pratiṣṭhite tatra syaṃdane'tha subhūṣite |
āropya devaṃ vidhivadbrahmaghoṣapuraḥsaram || 50 ||
[Analyze grammar]

jayamaṃgalaśabdaiśca nānāvādyapuraḥsaraiḥ |
cāmarāṃdolanairdhūpaiḥ puṣpavṛṣṭibhireva ca || 51 ||
[Analyze grammar]

brāhmaṇaiḥ kṣatriyairvaiśyairnīyate sma rathaṃ prati |
hayaiḥ sulakṣaṇairdāṃtairbalīvardairathāpi vā || 52 ||
[Analyze grammar]

puruṣairviṣṇubhaktairvā netavyā hyapramādataḥ |
prīṇayitvā janaṃ sarvaṃ bhakṣyabhojyādilepanaiḥ || 53 ||
[Analyze grammar]

rathasyopari devebhyo balimantreṇa bho dvijāḥ |
baliṃ gṛhṇantu bho devā ādityā vasavastathā || 54 ||
[Analyze grammar]

marutaścāśvinau rudrāḥ suparṇāḥ pannagā grahāḥ |
asurā yātudhānāśca rathasthāścaiva devatāḥ || 55 ||
[Analyze grammar]

dikpālā lokapālāśca ye ca vighnavināyakāḥ |
jagataḥ svasti kurvaṃtu divyā maharṣayastathā || 56 ||
[Analyze grammar]

avighnamācaraṃtvete mā saṃtu paripaṃthinaḥ |
saumyā bhavaṃtu tṛptāśca daityā bhūtagaṇāstathā || 57 ||
[Analyze grammar]

tatastu nīyate devaḥ samabhūmau samuccaran |
maṃtraṃ vaiṣṇavagāyatrīṃ viṣṇoḥ sūktaṃ pavitrakam || 58 ||
[Analyze grammar]

vāmadevyaiḥ pavitraiśca mānastokyai rathaṃtaraiḥ |
tataḥ puṇyāhaghoṣeṇa kṛtavāditraniḥsvanam || 59 ||
[Analyze grammar]

śanaiḥ śanairatho neyo rathaḥ snehāttu cakriṇaḥ |
tatrotpātānpravakṣyāmi rathetra dvijasattamāḥ || 60 ||
[Analyze grammar]

īṣābhaṃge dvijabhayaṃ bhagne'kṣe kṣatriyakṣayaḥ |
tulābhaṃge vaiśyanāśaḥ śamyā śūdrabhayaṃ bhavet || 61 ||
[Analyze grammar]

dhurābhaṃge tvanāvṛṣṭiḥ pīṭhabhaṃge prajābhayam |
paracakrāgamaṃ vidyāccakrabhaṃge rathasya tu || 62 ||
[Analyze grammar]

dhvajasya patane viprā nṛpo'nyo jāyate dhuvam |
pratimābhaṃgatāyāṃ tu rājño maraṇamādiśet || 63 ||
[Analyze grammar]

paryaste tu rathe viprāḥ sarvajānapadakṣayaḥ |
utpanneṣvevamādyeṣu utpāteṣvaśubheṣu ca || 64 ||
[Analyze grammar]

balikarma punaḥ kuryācchāṃtihomaṃ tathaiva ca |
brāhmaṇānbhojayedbhūyo dadyādvānnāni caiva hi || 65 ||
[Analyze grammar]

pūrvottare ca digbhāge rathasyāgniṃ prakalpayeta |
samidbhirghṛtamadhvājyamūlāgrābhiśca homayet || 66 ||
[Analyze grammar]

pālāśābhirdvijaśreṣṭhā maṃtrarājena dīkṣitaḥ |
somāyāgnaye prajābhyaḥ prajānāṃ pataye tathā || 67 ||
[Analyze grammar]

grahebhyaśca brahmaṇe ca dikpālebhyastadaṃtataḥ |
yatra yatra rathe doṣāstatra tatra ca dīkṣitaḥ || 68 ||
[Analyze grammar]

juhuyātpratiṣṭhāmaṃtreṇa viśeṣaḥ sarvato bhavet |
brāhmaṇaiḥ sahitaḥ kuryāddhomāṃte śāṃtivācanam || 69 ||
[Analyze grammar]

svasti bhavatu viprebhyaḥ svastirājñe'stu nityaśaḥ |
gobhyaḥ svasti prajābhyastu jagataḥ śāṃtirastu vai || 70 ||
[Analyze grammar]

svastyastu dvipade nityaṃ śāṃtirastu catuṣpade |
śaṃ prajābhyastathaivāstu śaṃ tathātmani cāstu naḥ || 71 ||
[Analyze grammar]

śāṃtirastu ca devasya bhūrbhuvaḥ svaḥ śivaṃ tathā |
śāṃtirastu śivaṃ cāstu sarvataḥ svastirastu naḥ || 72 ||
[Analyze grammar]

tvaṃ deva jagataḥ sraṣṭā poṣṭā caiva tvameva hi |
prajāḥ pālaya deveśa śāṃtiṃ kuru jagatpate || 73 ||
[Analyze grammar]

yātrākāraṇabhūtasya puruṣasya ca bhūpate |
duṣṭāngrahāṃstu vijñāya grahaśāṃtiṃ samācaret || 74 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye pañcaviṃśo'dhyāyaḥ || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 25

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: