Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

jaiminiruvāca |
āgatya ca jagannāthaṃ cirādutkaṃṭhamānasaḥ |
daṃḍavatpraṇanāmāsau ghanaromāṃcakaṃcukaḥ || 1 ||
[Analyze grammar]

namo brahmaṇyadevāya gobrāhmaṇahitāya ca |
praṇatārtivināśāya caturvargaikahetave || 2 ||
[Analyze grammar]

hiraṇyagarbhapuruṣapradhānavyaktarūpiṇe |
oṃ namo vāsudevāya śuddhajñānasvarūpiṇe || 3 ||
[Analyze grammar]

ityuccaranstutiṃ bhūpaḥ sānaṃdāśruvilocanaḥ |
pradakṣiṇaṃ punaḥ kurvannanāma ca punaḥpunaḥ || 4 ||
[Analyze grammar]

tato'nyā devatā yā vai tatrāgacchanmudānvitāḥ |
tuṣṭuvuḥ praṇatā devaṃ kṛtāṃjalipuṭā mudā || 5 ||
[Analyze grammar]

devā ūcuḥ |
sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt |
sa bhūmiṃ sarvato vyāpya adhyatiṣṭhaddaśāṃgulam || 6 ||
[Analyze grammar]

yaḥ pumānparamaṃ brahma paramātmeti gīyate |
bhūtaṃ bhavyaṃ bhaviṣyaṃ ca sarvaṃ puruṣa eva tat || 7 ||
[Analyze grammar]

etāvānasya mahimā jyāyāneṣa pumānprabhuḥ |
pādo'sya viśvā bhūtāni tripādasyāmṛtaṃ divi || 8 ||
[Analyze grammar]

chandāṃsi jajñire tvattastvatto yajñapumānapi |
tvatto'śvāśca vyajāyaṃta gāvo meṣādayastathā || 9 ||
[Analyze grammar]

brāhmaṇā mukhato jātā bāhujāḥ kṣatriyāstava |
viśastavorujā padbhyāṃ tathā śūdrāḥ samāgatāḥ || 10 ||
[Analyze grammar]

manasaścaṃdramā jātaścakṣuṣaste divākaraḥ |
karṇābhyāṃ śvasanaḥ prāṇairjihvāyā havyavāḍapi || 11 ||
[Analyze grammar]

nābhito gaganaṃ dyauśca mūrdhnaste samavarttata |
pādābhyāṃ te dharā jātā diśaścāṣṭau śrutergatāḥ || 12 ||
[Analyze grammar]

saptāsanparidhayastvatta ekaviṃśatsamicca vai |
carācarāḥ sarvabhāvāstvatta eva hi jajñire || 13 ||
[Analyze grammar]

tvameva jagatāṃ nāthastvameva paripālakaḥ |
ugrarūpaśca saṃhartā tvameva parameśvara || 14 ||
[Analyze grammar]

tvameva yajño yajñāṃśastvaṃ yajñeśaḥ parātparaḥ |
śabdabrahmaparaṃ tvaṃ hi śabdabrahmāsi viśvarāṭ || 15 ||
[Analyze grammar]

svarāṭ samrāḍjagannātha virāḍasi jagatpate |
adhaścordhvaṃ ca tiryaktvaṃ tvayā vyāptaṃ jaganmaya || 16 ||
[Analyze grammar]

prāpnuvaṃti paraṃ sthānaṃ tvāṃ yajaṃtaśca yājñikāḥ |
bhojyaṃ bhoktā havirhotā havanaṃ tvaṃ phalapradaḥ || 17 ||
[Analyze grammar]

samastakarmabhoktā tvaṃ sarvakarmātmakaḥ prabho |
sarvakarmopakaraṇaṃ sarvakarmaphalapradaḥ || 18 ||
[Analyze grammar]

karmaprerayitā tvaṃ hi dharmakāmārthasiddhidaḥ |
tvāmṛte muktidaḥ ko'nyo hṛṣīkeśa namo'stu te || 19 ||
[Analyze grammar]

namo'stvanantāya sahasramūrttaye sahasrapādākṣiśirorubāhave |
sahasranāmne puruṣāya śāśvate sahasrakoṭīyugadhāriṇe namaḥ || 20 ||
[Analyze grammar]

vayaṃ cyutādhikārāstvāṃ prapannāḥ śaraṇaṃ prabho |
trāhi naḥ puṃḍarīkākṣa agatīnāṃ gatirbhava || 21 ||
[Analyze grammar]

saṃsārapatitasyaiko jantostvaṃ śaraṇaṃ prabho |
tvatsṛṣṭau tvādṛśo nāsti yo dīnaparipālakaḥ || 22 ||
[Analyze grammar]

dīnānāthaikaśaraṇaṃ pitā tvaṃ jagataḥ prabho |
pātā poṣṭā tvameveśa sarvāpadvinivārakaḥ || 23 ||
[Analyze grammar]

trāhi viṣṇo jagannātha trāhi naḥ parameśvara |
tvāmṛte kamalākāṃta kaḥ śaktaḥ parirakṣaṇe || 24 ||
[Analyze grammar]

antaryāminnamaste'stu sarvatejonidhe namaḥ || 25 ||
[Analyze grammar]

iti stuvaṃtaste devāḥ praṇipatya punaḥpunaḥ |
iṃdradyumnena sahitā bahirbhūya dvijottamāḥ || 26 ||
[Analyze grammar]

kṣetraṃ śrīnarasiṃhasya gatvā taṃ praṇipatya ca |
namaskṛtya parāṃ bhaktiṃ kṛtvābhyarcya nṛkesarim || 27 ||
[Analyze grammar]

nīlācalādreḥ śikharaṃ yatra prāsāda uttamaḥ |
yayuste padmanidhinā sārddhaṃ saṃbhārakāraṇāt || 28 ||
[Analyze grammar]

dadṛśuste mahāprāṃśuṃ vyāptaṃ gaganamaṇḍale |
uttiṣṭhaṃtaṃ viṃdhyagiriṃ roddhuṃ bhānorgatiṃ kimu || 29 ||
[Analyze grammar]

vyaśnuvānaṃ diśaḥ sarvā vicitraghaṭanojjvalam |
bahukālavyatikrāṃtasvastibhaṃgivicitrakam || 30 ||
[Analyze grammar]

tataśca ciṃtayāmāsa indradyumnaḥ sa vaiṣṇavaḥ |
ghaṭanārthe mayā yātaḥ satyalokamitaḥ purā || 31 ||
[Analyze grammar]

sucirāddṛṣṭipathagaḥ pūrṇaḥ prāsāda uttamaḥ |
anugrahādvai devasya nātra mānuṣapauruṣam || 32 ||
[Analyze grammar]

manvaṃtarasamāptiḥ kva sūryacandreṃdrarodhikā |
tathāpi tiṣṭhate cāyaṃ prāsādo hyeṣa durlabhaḥ || 33 ||
[Analyze grammar]

valmīkasadṛśā hyete prāsādā mānuṣaiḥ kṛtāḥ |
śīryaṃti rohaṇairvṛkṣaiḥ svalpakālagatāyuṣaḥ || 34 ||
[Analyze grammar]

madanukrośabuddhyā tu rakṣitaṃ bhavanaṃ hareḥ |
tatastānsa sahāyānvai jagāda praśrayaṃ vacaḥ || 35 ||
[Analyze grammar]

jānīta jagadīśasya prāsādaṃ kāritaṃ mayā |
āvirbabhūva bhagavāndārurūpavapuḥ svayam |
tadāṃtarikṣagā vāṇī māmuvācāśarīriṇī || 36 ||
[Analyze grammar]

sahasrapāṇisaṃmitaṃ nīlādreḥ śikharopari |
prāsādaṃ kārayasveti sthitaye jagadīśituḥ || 37 ||
[Analyze grammar]

etatpratiṣṭhānavidhau svayamatrāgamiṣyati |
padmayoniḥ svayaṃ sārddhaṃ siddhabrahmarṣidaivataiḥ || 38 ||
[Analyze grammar]

tadatra kriyate ko vā saṃbhāro jñāyate katham |
ityuktavaṃtaṃ te procurdevā bhagnādhikāriṇaḥ || 39 ||
[Analyze grammar]

devā ūcuḥ |
na jānīmo vayamapi tadasmākaṃ gururguruḥ |
idānīṃ na vaśe'smākaṃ sa hi svargaparo hitaḥ || 40 ||
[Analyze grammar]

padmanidhiruvāca |
svāminvidheranujñānādāgato'smi tvayā saha |
kartavyaṃ kiṃ mayā cātra kiṃ vā vastu pratīkṣyate || 41 ||
[Analyze grammar]

jaiminiruvāca |
iti hyālapyamānānāṃ nāradaḥ purataḥ sthitaḥ |
brahmaṇā preṣitaḥ pūrvaṃ sarvaśāstraviśāradaḥ || 42 ||
[Analyze grammar]

sarvasaṃbhāravastūni yathāśāstraṃ mune kuru |
saṃpādayiṣyati tava śāsanātpadmako nidhiḥ || 43 ||
[Analyze grammar]

taṃ dṛṣṭvā te mudā yuktā uttasthurbrahmaṇaḥ sutam |
ṣaḍarghyapūjayā tasya pūjāṃ cakre nṛpottamaḥ || 44 ||
[Analyze grammar]

praṇemuste'pi taṃ devā manuṣyākāradhāriṇaḥ |
ūce tamiṃdradyumno'pi pratiṣṭhāvidhivastuni || 45 ||
[Analyze grammar]

nāhaṃ vedmi muniśreṣṭha cirāttyaktaḥ purodhasā |
ādeśaya kramādbrahmansaṃpādyaṃ yadyadeva hi || 46 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe puruṣottamakṣetramāhātmye jaiminiṛṣisaṃvāde caturviṃśo'dhyāyaḥ || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 24

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: