Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

atha dharaṇīdevyai bakulamālikāniveditaśrīnivāsodantaḥ |
dharaṇyuvāca |
kaiṣā bata varā kanyā yuṣmābhiḥ saṃgatā kutaḥ |
kimarthamāgatā ceha pūjyaiṣā pratibhāti me || 1 ||
[Analyze grammar]

kanyakā ūcuḥ |
eṣā divyāṅganā devī tvayi kāryārthamāgatā |
devālaye saṅgateyamasmābhiḥ śivasannidhau || 2 ||
[Analyze grammar]

pṛṣṭāvadacca bhavatīṃ draṣṭumevāgateti vai |
śakyā draṣṭuṃ rājagṛhe mayā rājñī sukhena vā || 3 ||
[Analyze grammar]

evaṃ pṛṣṭāstato brūmaḥ sahāsmābhiśca gamyatām |
vayaṃ tu dharaṇīdāsyo gamiṣyāmo nṛpālayam || 4 ||
[Analyze grammar]

ityuktāsmābhirāyātā tvatsamīpaṃ vasundhare |
bhavatyā pṛcchayatāmeṣā kimityāgamanaṃ tava || 5 ||
[Analyze grammar]

śrīvarāha uvāca |
iti tāsāṃ vacaḥ śrutvā tāmapṛcchadvasundharā || 6 ||
[Analyze grammar]

dharaṇyuvāca |
kutastvamāgatā devi kiṃ vā kāryaṃ mayā tava |
brūhi satyaṃ kariṣyāmi tvadāgamanakāraṇam || 7 ||
[Analyze grammar]

bakulamālikovāca |
veṅkaṭādreḥ samāyātā nāmnā bakulamālikā || 8 ||
[Analyze grammar]

svāmī nārāyaṇo'smākamāste śrīveṃkaṭācale |
kadāciddhayamāruhya haṃsaśuklaṃ manojavam || 9 ||
[Analyze grammar]

mṛgayārthaṃ gato rājño veṃkaṭādreḥ samīpataḥ |
vanāni vicarankāle śobhane kusumākare || 10 ||
[Analyze grammar]

paśyanmṛgāngajānsiṃhāngavayāñcharabhānrurūn |
śukānpārāvatānhaṃsānpatriṇo'nyānvanāntare || 11 ||
[Analyze grammar]

gajarājaṃ tatra kañcidyūthapaṃ madavarṣiṇam |
kareṇusahitaṃ tuṃgamanvagacchatsurottamaḥ || 12 ||
[Analyze grammar]

atha śrīnivāsoktyā śaṃkhanṛpasya svāmitīrthe tapaḥkaraṇam |
vanādvanāntaraṃ gatvā nṛpaṃ śaṃkhamupāgamat |
tapasyantaṃ bṛhacchaile pratiṣṭhāpya janārdanam || 13 ||
[Analyze grammar]

śrībhūmisahitaṃ nityamarcayantaṃ ca bhaktitaḥ |
śaṃkhanāgabilaṃnāma saraḥ pāvanamuttamam || 14 ||
[Analyze grammar]

tatsarastīramāsādya turaṃgādavaruhya ca |
rājaveṣaṃ samāsādya tamapṛcchannṛpottamam || 15 ||
[Analyze grammar]

kriyate kiṃ nṛpaśreṣṭha pāde'smiccheṣabhūbhṛtaḥ || 16 ||
[Analyze grammar]

śaṃkha uvāca |
ahaṃ haihayadeśīyaḥ putraḥ śvetasya bhūbhṛtaḥ |
mahāviṣṇoḥ prītaye'tra kṛtavānakhilānkratūn || 17 ||
[Analyze grammar]

adarśanānmahāviṣṇornirviṇṇohaṃ nṛpātmaja |
tadānīmavadaddivyā vāṇī sarvārttināśinī || 18 ||
[Analyze grammar]

rājannātra bhaviṣyāmi pratyakṣaste vacaḥ śṛṇu |
gaccha nārāyaṇādriṃ tvaṃ tapaḥ kurviti māṃ sphuṭam || 19 ||
[Analyze grammar]

tato deśamahaṃ tyaktvā tapasā'rādhayāmyaham |
atra devaṃ nṛpāciṃtyaṃ pratiṣṭhāpya śriyaḥ patim || 20 ||
[Analyze grammar]

agastyānugrahānnityamarcayāmi vidhānataḥ |
iti tasya vacaḥ śrutvā sotprāsaṃ prāha taṃ vibhuḥ || 21 ||
[Analyze grammar]

gaccha nārāyaṇādriṃ tvamasya pāde kimāsyate |
āruhyānena mārgeṇa paścime śikhare sthitam || 22 ||
[Analyze grammar]

praṇamya viṣvaksenaṃ tvaṃ bālaṃ nyagrodhamūlataḥ |
svāmipuṣkariṇīṃ gatvā snātvā tīre'tha paścime || 23 ||
[Analyze grammar]

aśvatthaṃ tatra valmīkaṃ drakṣyase nṛpanandana |
tayormadhyaṃ samāsādya tapaḥ kurvityacodayat || 24 ||
[Analyze grammar]

kaścicchveto varāho'sminvalmīke carati dhuvam |
sa tu puṇyavatāmeva darśanaṃ yāti bhūpate || 25 ||
[Analyze grammar]

śrīvarāha uvāca |
ityādiśya hayārūḍho jagāma mṛgayāṃ vibhuḥ |
caranvanādvanaṃ subhrūḥ samāsādyāraṇīṃ nadīm || 26 ||
[Analyze grammar]

avaruhya hayāttatra vicacāra taṭe śubhe |
vanāntādāgato vāyuḥ padmakahlāraśītalaḥ |
śramāpanayano mandaṃ siṣeve puruṣottamam || 27 ||
[Analyze grammar]

taravaḥ puṣpavarṣāṇi vikirantaḥ siṣevire |
evaṃ sa vicarandevaḥ puṣpabhārānatāṃstarūn || 28 ||
[Analyze grammar]

vicinvangajarājaṃ taṃ puṣpalāvīrdadarśa ha |
kanyāḥ suveṣā rucirā megheṣviva śatahradāḥ || 29 ||
[Analyze grammar]

tāsāṃ madhyagatāṃ tanvīṃ dadarśātimanoharām |
lakṣmīsamāṃ hemavarṇāṃ tasyāṃ saktamanā abhūt || 30 ||
[Analyze grammar]

tāṃ gṛdhnurāha tāḥ kanyāḥ keyamityeva pūruṣaḥ |
uktastābhiriyaṃ kanyā viyadrājño mahābala || 31 ||
[Analyze grammar]

idaṃ śrutvā vacastāsāṃ hayamāruhya vegavān |
ājagāmāśu bhagavānsvālayaṃ ruciraṃ girim || 32 ||
[Analyze grammar]

tatra svālayamāsādya svāmipuṣkariṇītaṭe |
māmāhūyāvadaddevo halā bakulamālike || 33 ||
[Analyze grammar]

viyadrājapuraṃ gatvā praviśyāntaḥpuraṃ sakhi |
tatpatnīṃ dharaṇīṃ prāpya pṛṣṭvā kuśalameva ca || 34 ||
[Analyze grammar]

yācasva tanayāṃ tasyā rucirāṃ kamalālayām |
rājñobhimatamājñāya śīghramāgaccha bhāmini || 35 ||
[Analyze grammar]

itthaṃ daivena cājñaptā devi tvadgṛhamāgatā |
yathocitaṃ kuruṣveha rājñā maṃtriyutena ca || 36 ||
[Analyze grammar]

atha bakulamālikoktyā dharaṇyādikṛtavivāhaniścayaḥ |
kanyayā ca vicāryaiva procyatāmuttaraṃ vacaḥ || 37 ||
[Analyze grammar]

śrīvarāha uvāca |
atha tasyā vacaḥ śrutvā prītā rājñī babhūva ha |
āhūyākāśarājaṃ tamupetya kamalālayām || 38 ||
[Analyze grammar]

maṃtrimadhye'vadaddevī vacanaṃ bakulasrajaḥ || śru |
tvā prīto'vadadrājā maṃtriṇaḥ sapurohitān || 39 ||
[Analyze grammar]

ākāśarāja uvāca |
kanyā tvayonijā divyā subhagā kamalālayā |
arthitā devadevena veṃkaṭādrinivāsinā || 40 ||
[Analyze grammar]

pūrṇo manoratho me'dya brūta kiṃ saṃmataṃ tu vaḥ |
śrutvā maṃtrigaṇāḥ sarve rājño vacanamuttamam || 41 ||
[Analyze grammar]

procuḥ suprītamanaso viyadrājaṃ mahīpatim |
vayaṃ kṛtārthā rājendra kulaṃ sarvonnataṃ bhavet || 42 ||
[Analyze grammar]

bhavatkanyeyamatulā śriyā saha ramiṣyati |
dīyatāṃ devadevāya śārṅgiṇe paramātmane || 43 ||
[Analyze grammar]

ayaṃ vasantaḥ śrīmāṃśca śubhaṃ śīghraṃ vidhīyatām || 44 ||
[Analyze grammar]

atha bṛhaspatyuktyā vivāhalagnasthirīkaraṇam |
āhūya dhiṣaṇaṃ lagnaṃ vivāhārthaṃ vidhīyatām || 45 ||
[Analyze grammar]

tathāstvityāhvayāmāsa suralokādbṛhaspatim |
papraccha kanyāvarayorvivāhārthaṃ nareśvaraḥ || 46 ||
[Analyze grammar]

rājovāca |
kanyāyā janmanakṣatraṃ mṛgaśīrṣamiti smṛtam |
devasya śravaṇarkṣantu tayoryogo vicāryatām || 47 ||
[Analyze grammar]

śrutvā'bravītsa dhiṣaṇastayoruttaraphalgunī |
saṃmatā sukhavṛddhyarthaṃ procyate daivaciṃtakaiḥ || 48 ||
[Analyze grammar]

tayoruttaraphalgunyāṃ vivāhaḥ kriyatāmiti |
vaiśākhamāse vidhivatkriyatāmiti so'bravīt || 49 ||
[Analyze grammar]

śrīvarāha uvāca |
rājā tu dhiṣaṇaṃ tatra saṃpūjyātha visṛjya ca |
devasya dūtikāmāha gaccha devālayaṃ śubhe || 50 ||
[Analyze grammar]

vaiśākhe devadevāya kalyāṇaṃ vada suvrate |
vaivāhikavidhānaṃ tu kṛtvā cāgamyatāmiti || 51 ||
[Analyze grammar]

tato devyāḥ priyakaraṃ śukaṃ dūtaṃ tayā saha |
visṛjya vāyuṃ svasutamindrādyānayane'sṛjat || 52 ||
[Analyze grammar]

atha viśvakarmādikṛtapurālaṃkārādikramaḥ |
āhūya viśvakarmāṇaṃ purālaṃkārakarmaṇi |
niyojayāmāsa so'pi nirmame nimiṣāṃtarāt || 53 ||
[Analyze grammar]

indro'sṛjatpuṣpavṛṣṭiṃ nanṛtuścāpsarogaṇāḥ |
dhanado dhanadhānyādyaiḥ pūrayāmāsa veśma tat || 54 ||
[Analyze grammar]

yamastu rogarahitāṃścakāra manujānbhuvi |
varuṇo ratnajālāni mauktikādīnyapūrayat || 55 ||
[Analyze grammar]

evaṃ saṃpādya sarvāṇi yayurdevā vṛṣācalam || 56 ||
[Analyze grammar]

atha śukena saha bakulāyāḥ śrīnivāsasamīpe gamanam |
śrīvarāha uvāca |
tataḥ sā hayamāruhya śukena sahitā yayau |
śrīveṃkaṭādrimāsādya devālayasamīpataḥ || 57 ||
[Analyze grammar]

avaruhya turaṃgātsā saśukā'bhyantaraṃ yayau |
dṛṣṭvā devaṃ ratnapīṭhe śriyā saha sulocanam || 58 ||
[Analyze grammar]

praṇamya hyavadatprītā kṛtyaṃ tatra kṛtaṃ vibho |
māṃgalyavārtāṃ vaktuṃ vai śuka eṣa samāgataḥ || 59 ||
[Analyze grammar]

atha śrīnivāsāya śukāvedita padmāvatīpariṇayavṛttāntaḥ |
vadeti devenājñaptaḥ śuko natvā tamabravīt |
śuka uvāca |
tvāṃ pratyāha sutā bhūmermāmaṃgīkuru mādhava || 60 ||
[Analyze grammar]

vadāmi tava nāmāni smarāmi tvadvapussadā |
dhriyante tava cihnāni bhujādyaṃgai ramāpate || 61 ||
[Analyze grammar]

tvadbhaktānarcayāmīha paṃcasaṃskārasaṃyutān |
tvatprītaye hi karmāṇi karomi madhusūdana || 62 ||
[Analyze grammar]

evaṃ sadaivācaraṃtyāḥ pitroranumate mama |
kuru prasādaṃ deveśa māmaṃgīkuru mādhava || 63 ||
[Analyze grammar]

iti vijñāpayāmāsa kamalasthā dharāsutā |
śukasya vacanaṃ śrutvā supriyaṃ tvātmano hariḥ || 64 ||
[Analyze grammar]

atha padmāvatyāḥ śukadattaśrīnivāsamālādhāraṇam |
śrībhagavānuvāca |
kartuṃ kalyāṇamudvāhamāgamiṣyāmi cā'maraiḥ |
śuka gaccha vadaivaṃ tāmitthaṃ devo'bravīditi || 65 ||
[Analyze grammar]

śukaḥ śrutvā devavākyamādāya vanamālikām |
devadattāṃ yayau śīghraṃ viyadrājasutāṃ prati || 66 ||
[Analyze grammar]

tulasīmālikāṃ dattvā mṛganābhisugaṃdhinīm |
praṇamya devīmavadacchuko devavacaḥ śubham || 67 ||
[Analyze grammar]

śrutvā tanmālikāṃ gṛhya bhūmijā śirasā dadhau |
cakre'laṃkāramucitaṃ devāgamanakāṃkṣiṇī || 68 ||
[Analyze grammar]

viyadrājo'pi sānandamindumāhūya sādaram |
annaṃ vidhīyatāṃ rājanvividhaṃ rasasaṃyutam || 69 ||
[Analyze grammar]

viṣṇornaivedyayogyaṃ yatparamānnaṃ vidhīyatām |
devānāṃ ca ṛṣīṇāṃ ca narāṇāmapi saṃmatam || 70 ||
[Analyze grammar]

caturvidhaṃ sugandhāḍhyamamṛtāṃśaiḥ sudhākara |
evaṃ kṛtvā saṃvidhānaṃ pratīkṣyāgamanaṃ vibhoḥ || 71 ||
[Analyze grammar]

sabhāyāṃ maṃtrisahitaḥ samāsta prītamānasaḥ |
putrīmalaṃkṛtāṃ kṛtvā dharaṇīsahito nṛpaḥ || 72 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ dvitīye vaiṣṇavakhaṇḍe śrīveṃkaṭācalamāhātmye dharaṇīvarāhasaṃvāde dharaṇīdevyai bakulamālikānivedita śrīnivāsodantakamalālayākalyāṇavidhyādivṛttāṃtavarṇanaṃnāma saptamo'dhyāyaḥ || 7 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 7

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: