Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

naṃdikeśvara uvāca |
ketakībarhamapyenaṃ vihasya punarabravīt |
ketakyuvāca |
api mūḍha na kiṃcittvaṃ vetsi kastvaṃ kuto na tat || 1 ||
[Analyze grammar]

īdṛśyaḥ parito lagnā yasminbrahmāṃḍakoṭayaḥ |
tasya pramāṇametāvaditi ko vedituṃ kṣamaḥ || 2 ||
[Analyze grammar]

caturyugāyutairyātaṃ tato nipatato mama |
idānīmapi nāproti tanmadhyaṃ kila bhūtalam || 3 ||
[Analyze grammar]

iti bruvāṇamenaṃ ca namaskṛtya sarojabhūḥ |
hitvā nijamahaṃkāramabhāṣata kṛtāṃjaliḥ || 4 ||
[Analyze grammar]

brahmovāca |
mahātmansatyamevāsmi mūḍho'haṃ ketakacchada |
brahmaṇā hi mayā sparddhā viṣṇunā saha nirmitā || 5 ||
[Analyze grammar]

dvābhyāmapīdamāvābhyāṃ vismṛtaṃ śivavaibhavam |
yannau mahānabhūdgarvassargasaṃtrāṇamātrataḥ || 6 ||
[Analyze grammar]

hrepaṇī saṃkathā tāvadāstāmadyāpyahaṃ yataḥ |
sparddhayā na vimukto'smi baddhayā garuḍadhvaje || 7 ||
[Analyze grammar]

sakhyaṃ sāptapadīnaṃ hi kathyate tadbhavānmayi || 8 ||
[Analyze grammar]

asaṃstutadhiyaṃ hitvā kartumarhasyanugraham |
ahaṃ viṣṇuśca mohāṃdhau tejaḥstaṃbhasya vīkṣaṇāt || 9 ||
[Analyze grammar]

haṃsakolākṛtī dadhvo mithaḥ sāmyaṃ vyapohitum |
mūlaṃ didṛkṣuḥ sa daśāṃ kīdṛśīṃ yātavāniti || 10 ||
[Analyze grammar]

na jāne mama cāsyāgraṃ didṛkṣorīdṛkṣī daśā |
gatamuḍḍīyamānasya me sahasreṇa hāyaneḥ || 11 ||
[Analyze grammar]

jātaśramo'smi nitarāṃ viyujya iva cāsubhiḥ |
diṣṭyādya bhadra labdhastvaṃ mayā'laṃbovasīdatām || 12 ||
[Analyze grammar]

tanme kuruṣva mitrasya saphalāṃ yācanāmimām |
sakhāhaṃ sahasaṃjalpādasmi dāsonuṣaṃjanāt || 13 ||
[Analyze grammar]

tattvayā karaṇīyaivaṃ prārthanaiṣā kṛtāṃjaliḥ |
yadi paśyati mūlaṃ sa jito'hamamunā tadā || 14 ||
[Analyze grammar]

yadvā na paśyati tadāpyasmi sāmyamupeyivān |
idaṃ dvayamapi prāyo mamātihrepaṇaṃ sakhe || 15 ||
[Analyze grammar]

tvayaiva parihāryatvamidānīṃ samupāgatam |
anṛtāmabhibhāṣa tvamucitāṃ ca suhṛtkṛte || 16 ||
[Analyze grammar]

giramekāmimāmagre cakrapāṇerudīraya |
eṣa haṃsākṛtirbrahmā tejaḥstaṃbhasvarūpiṇaḥ || 17 ||
[Analyze grammar]

atyuccaṃ dṛṣṭavānagramatra sākṣye sthito'smyaham |
tenāpi tejaḥstambhatvameyuṣā candramaulinā || 18 ||
[Analyze grammar]

saṃbhāvitoyaṃ sutarāṃ pitreva hi pitāmahaḥ |
ato'yamevābhyadhiko bhavato viṣṭaraśravāḥ || 19 ||
[Analyze grammar]

ityuktvā mama sāhāyyaṃ sumahatkriyatāṃ tvayā || 20 ||
[Analyze grammar]

naṃdikeśvara uvāca |
evaṃ bhūyaḥ prārthito'yaṃ vidhātrā dākṣiṇyārdraḥ ketakībarhakopi |
tejaḥstaṃbhābhyarṇabhāje tathaiva prāhāśeṣaṃ viṣṇave brahmavākyam || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 13

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: