Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śaunaka uvāca |
atyadbhutamidaṃ sūta guptakṣetrasya pāvanam |
mahanmāhātmyamatulaṃ kīrtitaṃ harṣavardhanam || 1 ||
[Analyze grammar]

punaryatsiddhaliṃgasya pūrvaṃ māhātmyakīrtane |
ityuktaṃ yatprasādena siddhamātustu setsyati || 2 ||
[Analyze grammar]

vijayonāma puṇyātmā sāhāyyāccaṃḍilasya ca |
ko nvasau caṃḍilonāma vijayonāma kastathā || 3 ||
[Analyze grammar]

kathaṃ ca prāptavānsiddhiṃ siddhamātuḥ prasādataḥ |
etadācakṣva tattvena śrotuṃ kautūhalaṃ hi naḥ || 4 ||
[Analyze grammar]

satāṃ caritraśravaṇe kautukaṃ kasya no bhavet |
ugraśravā uvāca |
sādhu pṛṣṭamidaṃ viprā dūrāṃtaritamapyuta || 5 ||
[Analyze grammar]

śrutā dvaipāyanamukhātkathāṃ vakṣyāmi cātra vaḥ |
purā drupadarājasya putrīmāsādya pāṃḍavāḥ || 6 ||
[Analyze grammar]

dhṛtarāṣṭramate paścādiṃdraprasthaṃ nyaveśayan |
rakṣitā vāsudevena kadācittatra pāṃḍavāḥ || 7 ||
[Analyze grammar]

upaviṣṭāḥ sabhāmadhye kathāścakruḥ pṛthagvidhāḥ |
devarṣipitṛbhūtānāṃ rājñāṃ cāpi prakīrtane || 8 ||
[Analyze grammar]

kriyamāṇe'tha tatrāgādbhīmaputro ghaṭotkacaḥ |
taṃ dṛṣṭvā bhrātaraḥ paṃca vāsudevaśca vīryavān || 9 ||
[Analyze grammar]

utthāya sahasā pīṭhādāliliṃgurmudā yutāḥ |
sa ca tānpraṇataḥ prahvo vavaṃde bhīmanaṃdanaḥ || 10 ||
[Analyze grammar]

sāśiṣaṃ ca tato rājñā svotsaṃga upaveśitaḥ |
āghrāya snehato mūrdhni proktaśca janasaṃsadi || 11 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
kuta āgamyate putra kva cāyaṃ vihṛtastvayā |
kālaḥ kvacitsukhaṃ rājyaṃ kuruṣe mātulaṃ tava || 12 ||
[Analyze grammar]

kaściddeveṣu vipreṣu goṣu sādhuṣu sarvadā |
haiḍaṃbe nāpakuruṣe priyametaddhareśca naḥ || 13 ||
[Analyze grammar]

heḍaṃbasya vanaṃ sarvaṃ tasya ye sainyarākṣasāḥ |
pālyamānāstvayā sādho vardhaṃte janakṣemakāḥ || 14 ||
[Analyze grammar]

kaccinnaṃdati te mātā bhṛśaṃ naḥ priyakāriṇī |
kanyaiva yā purā bhīmaṃ tyaktvā mānaṃ patiṃ śritā || 15 ||
[Analyze grammar]

iti pṛṣṭo dharmarājñā smayanhaiḍaṃbirabravīt |
hate tasmindurācāre mātule'smi niyojitaḥ || 16 ||
[Analyze grammar]

tadrājyaṃ śāsane sthāpya duṣṭānnighnaṃścarāmyaham |
mātā kuśalinī devī tapo divyamupāśritā || 17 ||
[Analyze grammar]

māmuvāca sadā putra pitṝṇāṃ bhaktikṛdbhava |
so'haṃ māturvacaḥ śrutvā merupādātsamāgataḥ || 18 ||
[Analyze grammar]

praṇāmāyaiva bhavatāṃ bhaktiprahveṇa cetasā |
ātmānaṃ ca mahatyarthe kasmiṃścittu niyojitam |
bhavadbhirahamicchāmi phalaṃ yasmādidaṃ mahat || 19 ||
[Analyze grammar]

yadājñāpālanaṃ putraḥ pitṝṇāṃ sarvadā caret |
athorddhvalokānsa jayediha jāyeta kīrtimān || 20 ||
[Analyze grammar]

sūta uvāca |
ityuktavaṃtaṃ taṃ rājā parirabhya punaḥpunaḥ |
uvāca dharmarāṭ putramānaṃdāśruḥ sagadgadam || 21 ||
[Analyze grammar]

tvameva no bhaktikārī sahāyaścāpi vartase || 22 ||
[Analyze grammar]

etadarthaṃ ca haiḍaṃbe putrānicchaṃti sādhavaḥ |
ihāmutra tārayaṃte tādṛśāścāpi putrakāḥ || 23 ||
[Analyze grammar]

avaśyaṃ yādṛśī mātā tādṛśastanayo bhavet |
mātā ca te bhaktimatī dṛḍhaṃ nastvaṃ ca tādṛśaḥ || 24 ||
[Analyze grammar]

aho suduṣkaraṃ devī kurute me priyā vadhūḥ |
yā bhartṛśriyamullaṃghya tapa eva samāśritā || 25 ||
[Analyze grammar]

nūnaṃ kāmena bhogairvā kṛtyaṃ vadhvā na me manāk |
yā putrasukhamanvīkṣya paralokārthamāśritā || 26 ||
[Analyze grammar]

duṣkulīnāpi yā bhaktā sūte'patyaṃ ca bhaktimat |
kulīnameva tanmanye mamedaṃ matamuttamam || 27 ||
[Analyze grammar]

evaṃ bahūni vākyāni tāni tāni vadannṛpaḥ |
dharmarājaḥ samābhāṣya keśavaṃ vākyamabravīt || 28 ||
[Analyze grammar]

puṃḍarīkākṣa jānāsi yathā bhīmādabhūdayam |
jātamātrastu yaścāsīdyauvanastho mahābalaḥ || 29 ||
[Analyze grammar]

aṣṭānāṃ devayonīnāṃ yato janma ca yauvanam |
sadya eva bhavettasmātsadyo'syāsīcca yauvanam || 30 ||
[Analyze grammar]

tadasyocitadārārthe sadā ciṃtāsti kṛṣṇa me |
ucitaṃ bata haiḍaṃbeḥ kva kalatraṃ karomyaham || 31 ||
[Analyze grammar]

tadbhavānkṛṣṇasarvajña trilokīmapi vetsi ca |
haiḍaṃberucitā dārānvaktumarhasi yādava || 32 ||
[Analyze grammar]

sūta uvāca |
evamukto dharmarājñā kṣaṇaṃ dhyātvā janārdanaḥ |
dharmarājamidaṃ vākyaṃ padāṃtaritamabravīt || 33 ||
[Analyze grammar]

asti rājanpravakṣyāmi dārānasyocitāṃ śubhām |
sāṃprataṃ saṃsthitā ramye prāgjyotiṣapure vare || 34 ||
[Analyze grammar]

sā ca putrī muroḥ pārtha daityasyādbhutakarmaṇaḥ |
yo'sau narakadaityasya prāṇatulyaḥ sakhā'bhavat || 35 ||
[Analyze grammar]

sa ca me nihato ghoraḥ pāśadurgasamanvitaḥ |
narakaśca durācārastvametadvetsi sarvaśaḥ || 36 ||
[Analyze grammar]

tato hate murau daitye mayā tasya sutāvrajat |
yoddhuṃ māmativīryatvādghorā kāmakaṭaṃkaṭā || 37 ||
[Analyze grammar]

tāṃ tato'haṃ mahāyuddhe khaḍgakheṭakadhāriṇīm |
ayodhayaṃ mahābāṇaiḥ suśārṅgadhanuṣaścyutaiḥ || 38 ||
[Analyze grammar]

khaḍgena ciccheda bāṇānmama sā ca muroḥ sutā |
samāgamya ca khaḍgena garuḍaṃ mūrdhnyatāḍayat || 39 ||
[Analyze grammar]

sa ca mohasamāviṣṭo garuḍo'bhūdacetanaḥ |
tatastasyā vadhārthāya mayā cakraṃ samudyatam || 40 ||
[Analyze grammar]

cakraṃ samudyataṃ dṛṣṭvā mayā tasminraṇājire |
kāmākhyā nāma māṃ devī puraḥ sthitvā vaco'bravīt || 41 ||
[Analyze grammar]

naināṃ haṃtuṃ bhavānarho rakṣaitāṃ puruṣottama |
ajeyatvaṃ mayā hyasyā dattaṃ khaḍgaṃ ca kheṭakam || 42 ||
[Analyze grammar]

buddhirapratimā cāpi śaktiśca paramā raṇe |
tatastvayā trirātre'pi na jitāsīnmuroḥ sutā || 43 ||
[Analyze grammar]

evamukte tadā devīṃ vacanaṃ cāhamabravam |
ayameṣa nivṛtto'smi vārayaināṃ ca tvaṃ śubhe || 44 ||
[Analyze grammar]

tataścāliṃgya tāṃ bhaktāṃ kāmākhyā vākyamabravīt |
bhadre raṇānnivartasva nāyaṃ haṃtuṃ kathaṃcana || 45 ||
[Analyze grammar]

śakyaḥ kenāpi samare mādhavo raṇadurjayaḥ |
nābhūdasti bhaviṣyo vā ya enaṃ saṃyuge jayet || 46 ||
[Analyze grammar]

api vā tryaṃbakaḥ putri nainaṃ śaktaḥ kuto'nyakaḥ |
tasmādenaṃ namaskṛtya bhāvinaṃ śvaśuraṃ śubhe || 47 ||
[Analyze grammar]

raṇādasmānnivartasva tavocitamidaṃ sphuṭam |
asya bhrāturhi bhīmasya snuṣā tvaṃ ca bhaviṣyasi || 48 ||
[Analyze grammar]

tasmāttvaṃ śvaśuraṃ bhadre sammānaya janārdanam |
na ca śokastvayā kāryaḥ pitaraṃ prati paṃḍite || 49 ||
[Analyze grammar]

jātasya hi dhruvo mṛtyurdhruva janma mṛtasya ca |
bahavaścā'sya vettāro vada kenāpi vāryate || 50 ||
[Analyze grammar]

ṛṣīṃśca devāṃśca mahāsurāṃśca traividyavidyānpuruṣānnṛpāṃśca |
kānmṛtyureko na pateta kāle parāvarajño'tra na muhyate kvacit || 51 ||
[Analyze grammar]

ślāghya eva hi te mṛtyuḥ piturasmājjanārdṛnāt |
sarvapātakanirmukto gato'sau dhāma vaiṣṇavam || 52 ||
[Analyze grammar]

evaṃ kāmākhyayā proktā sā ca kāmakaṭaṃkaṭā |
tyaktvā krodhaṃ ca saṃvṛtya gātrāṇi praṇatā ca mām || 53 ||
[Analyze grammar]

tāmahaṃ sāśiṣaṃ cāpi prāvocaṃ bharatarṣabha |
asminneva pure tiṣṭha bhagadattaprapūjitā || 54 ||
[Analyze grammar]

mayā devyā pṛthivyā ca bhagadattaḥ kṛto nṛpaḥ |
sa te pūjāṃ bahuvidhāṃ kariṣyati svasuryathā || 55 ||
[Analyze grammar]

vasaṃtī cātra taṃ vīraṃ haiḍiṃbaṃ patimāpsyasi |
evamāśvāsya tāṃ devīṃ maurvīṃ cāhaṃ vyasarjayam || 56 ||
[Analyze grammar]

sā sthitā ca pure tatra gato'haṃ śakrasadma ca |
tato dvāravatīṃ prāpya tvayā saha samāgataḥ || 57 ||
[Analyze grammar]

evameṣocitā dārā haiḍaṃbervidyate śubhā |
kāmākhye ca raṇe ghorā yā vidyudiva bhāsate || 58 ||
[Analyze grammar]

na ca rūpaṃ varṇitaṃ me śvaśurasyocitaṃ yataḥ |
sādhorhi naitaducitaṃ sarvastrīṇāṃ pravarṇanam || 59 ||
[Analyze grammar]

punarekaśca samayaḥ kṛtastaṃ śṛṇu yastayā |
yo māṃ niruttarāṃ praśne kṛtvaiva vijayetpumān || 60 ||
[Analyze grammar]

yo me pratibalaścāpi sa me bhartā bhaviṣyati |
evaṃ ca samayaṃ śrutvā bahavo daityarākṣasāḥ || 61 ||
[Analyze grammar]

tasyā jayārthamagamaṃste'pi jitvā hatāstayā |
yo ya enāṃ gataḥ pūrvaṃ na sa bhūyo nyavartata || 62 ||
[Analyze grammar]

vahneriva prabhāṃ dīptāṃ pataṃgānāṃ samuccayaḥ |
evametādṛśīṃ maurvīṃ jetumutsahate yadi || 63 ||
[Analyze grammar]

ghaṭotkaco mahāvīryo bhāryāsya niyataṃ bhavet || 64 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
alaṃ sarvaguṇaistasyā yasyāstveko guṇo mahān |
kriyate kiṃ hi kṣīreṇa yadi tadviṣamiśritam || 65 ||
[Analyze grammar]

prāṇādhikaṃ bhaimaseniṃ kathaṃ kevalasāhasāt |
kṣipeyaṃ tava vākyānāṃ śuddhānāṃ cātha kovidam || 66 ||
[Analyze grammar]

anyā api striyaḥ saṃti deśe deśe janārdana |
bahvyastāsāṃ varāṃ kāṃcidyoṣitaṃ vaktumarhasi || 67 ||
[Analyze grammar]

bhīma uvāca |
samyaguktaṃ keśavena vākyaṃ bahvarthamuttamam |
rājñā punaḥ snehavaśādyaduktaṃ tanna bhāti me || 68 ||
[Analyze grammar]

kārye duḥsādhya eva syātkṣatriyasya parākramaḥ |
karīṃdrasyeva yūtheṣu gajānāṃ na mṛgeṣu ca || 69 ||
[Analyze grammar]

ātmā prakhyātimāneyaḥ sarvathā vīrapuṃgavaiḥ |
sā ca khyātiḥ kathaṃ jāyedduḥsādhyakaraṇādṛte || 70 ||
[Analyze grammar]

na hyātmavaśagaṃ pārtha haiḍaṃberasya rakṣaṇam |
yena dattastvayaṃ dhātrā sa enaṃ pālayiṣyati || 71 ||
[Analyze grammar]

sarvathoccapadārohe yatnaḥ kāryo vijānatā |
tanna sidhyati ceddaivānnāsau doṣo vijānataḥ || 72 ||
[Analyze grammar]

yathā devavratastveko jahre kāśisutāḥ purā |
tathaika eva haiḍaṃbirmaurvīṃ prāpnotu mā ciram || 73 ||
[Analyze grammar]

arjuna uvāca |
kevalaṃ pauruṣaparaṃ bhīmenoktamidaṃ vacaḥ |
abalaṃ daivahetutvātprabalaṃ pratibhāti me || 74 ||
[Analyze grammar]

na mṛṣā hi vaco brūte kāmākhyā yā purā'bravīt |
bhīmasenasutaḥ pāṇiṃ tava bhadre grahīṣyati || 75 ||
[Analyze grammar]

anena hetunā yātu śīghraṃ tatra ghaṭotkacaḥ |
iti me rocate kṛṣṇa tava kiṃ brūhi rocate || 76 ||
[Analyze grammar]

kṛṣṇa uvāca |
rocate me vacastubhyaṃ bhīmasya ca mahātmanaḥ |
na hi tulyo bhaimasenerbuddhau vīrye ca kaścana || 77 ||
[Analyze grammar]

aṃtarātmā ca me vetti prāptāmeva muroḥ sutām |
tacchīghraṃ yātu haiḍaṃbistvaṃ ca kiṃ putra manyase || 78 ||
[Analyze grammar]

ghaṭotkaca uvāca |
na hi nyāyyāḥ svakā vaktuṃ pūjyānāmagrato guṇāḥ |
pravṛttā eva bhāsaṃte sadguṇāśca raveḥ karāḥ || 79 ||
[Analyze grammar]

sarvathā tatkariṣyāmi pitaro yena me'malāḥ |
lajjiṣyaṃti na saṃsatsu mayā putreṇa pāṃḍavāḥ || 80 ||
[Analyze grammar]

evamuktvā mahābāhurutthāya praṇanāma tān |
jayāśīrbhiśca pitṛbhirvarddhito gaṃtumaicchata || 81 ||
[Analyze grammar]

taṃ gatukāmamāhedamabhinaṃdya janārdanaḥ |
kathākathanakāle māṃ smarethāstvaṃ jayāvaham || 82 ||
[Analyze grammar]

yathā buddhiṃ sudurbhedyāṃ vardhayāmi balaṃ ca te |
ityuktvāliṃgya taṃ kṛṣṇo vyasasarjata sāśiṣam || 83 ||
[Analyze grammar]

tato hiḍaṃbātanayo mahaujāḥ sūryākṣakālākṣamahodarānugaḥ |
viyatpathaṃ prāpya jagāma tatpuraṃ prāgjyotiṣaṃ nāma dinavyapāye || 84 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ prathame māheśvarakhaṇḍe kaumārikākhaṇḍe barbarikopā khyāne ghaṭotkacasya prāgjyotiṣapuraṃ prati gamanavarṇanaṃnāmaikonaṣaṣṭitamo'dhyāyaḥ || 59 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 59

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: