Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

śrīkṛṣṇa uvāca |
bhagavaṃstvanmukhādeva śrutaṃ śrutisamaṃ mayā |
svāśritānāṃ śivaproktaṃ nityanaimittikaṃ tathā || 1 ||
[Analyze grammar]

idānīṃ śrotumicchāmi śivadharmādhikāriṇām |
kāmyamapyasti cetkarma vaktumarhasi sāmpratam || 2 ||
[Analyze grammar]

upamanyuruvāca |
astyaihikaphalaṃ kiñcidāmuṣmikaphalaṃ tathā |
aihikāmuṣmikañcāpi tacca pañcavidhaṃ punaḥ || 3 ||
[Analyze grammar]

kiṃcitkriyāmayaṃ karma kiṃcitkarma tapo mayam |
japadhyānamayaṃ kiṃcitkiṃcitsarvamayaṃ tathā || 4 ||
[Analyze grammar]

kriyāmayaṃ tathā bhinnaṃ homadānārcanakramāt |
sarvaśaktimatāmeva nānyeṣāṃ saphalaṃ bhavet || 5 ||
[Analyze grammar]

śaktiścājñā madeśasya śivasya paramātmanaḥ |
tasmātkāmyāni karmāṇi kuryādājñādharodvijaḥ || 6 ||
[Analyze grammar]

atha vakṣyāmi kāmyaṃ hi cehāmutra phalapradam |
śaivairmāheśvaraiścaiva kāryamaṃtarbahiḥ kramāt || 7 ||
[Analyze grammar]

śivo maheśvaraśceti nātyaṃtamiha bhidyate |
yathā tathā na bhidyaṃte śaivā māheśvarā api || 8 ||
[Analyze grammar]

śivāśritā hi te śaivā jñānayajñaratā narāḥ |
māheśvarāssamākhyātā karmayajñaratā bhuvi || 9 ||
[Analyze grammar]

tasmādābhyantare kuryuḥ śaivā māheśvarā vahiḥ |
na tu prayogo bhidyeta vakṣyamāṇasya karmaṇaḥ || 10 ||
[Analyze grammar]

parīkṣya bhūmiṃ vidhivadgaṃdhavarṇarasādibhiḥ |
manobhilaṣite tatra vitānavitatāṃbare || 11 ||
[Analyze grammar]

supralipte mahīpṛṣṭhe darpaṇodarasaṃnibhe |
prācīmutpādayetpūrvaṃ śāstradṛṣṭena vartmanā || 12 ||
[Analyze grammar]

ekahastaṃ dvihastaṃ vā maṇḍalaṃ parikalpayet |
ālikhedvimalaṃ padmamaṣṭapatraṃ sakarṇikam || 13 ||
[Analyze grammar]

ratnahemādibhiścūrṇairyathāsaṃbhavasaṃbhṛtaiḥ |
pañcāvaraṇasaṃyuktaṃ bahuśobhāsamanvitam || 14 ||
[Analyze grammar]

daleṣu siddhayaḥ kalpyāḥ kesareṣu saśaktikāḥ |
rudrā vāmādayastvaṣṭau pūrvādidalataḥ kramāt || 15 ||
[Analyze grammar]

karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ |
skande śivātmako dharmo nāle jñānaṃ śivāśrayam || 16 ||
[Analyze grammar]

karṇikopari cāgneyaṃ maṃḍalaṃ sauramaindavam |
śivavidyātmatattvākhyaṃ tattvatrayamataḥ param || 17 ||
[Analyze grammar]

sarvāsanopari sukhaṃ vicitrakusumānvitam |
pañcāvaraṇasaṃyuktaṃ pūjayedaṃbayā saha || 18 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim |
vidyudvalayasaṃkāśajaṭāmukuṭabhūṣitam || 19 ||
[Analyze grammar]

śārdūlacarmavasanaṃ kiñcitsmitamukhāṃbujam |
raktapadmadalaprakhyapādapāṇitalādharam || 20 ||
[Analyze grammar]

sarvalakṣaṇasaṃpannaṃ sarvābharaṇabhūṣitam |
divyāyudhavarairyuktaṃ divyagaṃdhānulepanam || 21 ||
[Analyze grammar]

pañcavaktraṃ daśabhujaṃ candrakhaṇḍaśikhāmaṇim |
asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham || 22 ||
[Analyze grammar]

trilocanāraviṃdāḍhyaṃ kṛtabāleṃduśekharam |
dakṣiṇaṃ nīlajīmūtasamānaruciraprabham || 23 ||
[Analyze grammar]

bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttekṣaṇatrayam |
daṃṣṭrākarālaṃ durdharṣaṃ sphuritādharapallavam || 24 ||
[Analyze grammar]

uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam |
savilāsaṃ trinayanaṃ candrābharaṇaśekharam || 25 ||
[Analyze grammar]

paścimaṃ pūrṇacandrābhaṃ locanatritayojjvalam |
candrarekhādharaṃ saumyaṃ maṃdasmitamanoharam || 26 ||
[Analyze grammar]

pañcamaṃ sphaṭikaprakhyamiṃdurekhāsamujjvalam |
atīva saumyamutphullalocanatritayojjvalam || 27 ||
[Analyze grammar]

dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam |
savye ca nāganārācaghaṇṭāpāśāṃkuśojjvalam || 28 ||
[Analyze grammar]

nivṛttyājānusaṃbaddhamānābheśca pratiṣṭhayā |
ākaṃṭhaṃ vidyayā tadvadālalāṭaṃ tu śāṃtayā || 29 ||
[Analyze grammar]

tadūrdhvaṃ śāṃtyatītākhyakalayā parayā tathā |
pañcādhvavyāpinaṃ sākṣātkalāpañcakavigraham || 30 ||
[Analyze grammar]

īśānamukuṭaṃ devaṃ puruṣākhyaṃ purātanam |
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram || 31 ||
[Analyze grammar]

sadyapādaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam |
mātṛkāmayamīśānaṃ pañcabrahmamayaṃ tathā || 32 ||
[Analyze grammar]

oṃkārākhyamayaṃ caiva haṃsaśaktyā samanvitam |
tathecchātmikayā śaktyā samārūḍhāṃkamaṃḍalam || 33 ||
[Analyze grammar]

jñānākhyayā dakṣiṇato vāmataśca kriyākhyayā |
tattvatrayamayaṃ sākṣādvidyāmūrtiṃ sadāśivam || 34 ||
[Analyze grammar]

mūrtimūlena saṃkalpya sakalīkṛtya ca kramāt |
saṃpūjya ca yathānyāyamarghāntaṃ mūlavidyayā || 35 ||
[Analyze grammar]

mūrtimantaṃ śivaṃ sākṣācchaktyā paramayā saha |
tatrāvāhya mahādevaṃ sadasadvyaktivarjitam || 36 ||
[Analyze grammar]

pañcopakaraṇaṃ kṛtvā pūjayetparameśvaram |
brahmabhiśca ṣaḍaṅgaiśca tato mātṛkayā saha || 37 ||
[Analyze grammar]

praṇavena śivenaiva śaktiyuktena ca kramāt |
śāṃtena vā tathānyaiśca vedamantraiśca kṛtsnaśaḥ || 38 ||
[Analyze grammar]

pūjayetparamaṃ devaṃ kevalena śivena vā |
pādyādimukhavāsāṃtaṃ kṛtvā prasthāpanaṃ vinā || 39 ||
[Analyze grammar]

pañcāvaraṇapūjāṃ tu hyārabheta yathākramam || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 29

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: