Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 28 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
ataḥ paraṃ pravakṣyāmi śivāśramaniṣeviṇām |
śivaśāstroktamārgeṇa naimittikavidhikramam || 1 ||
[Analyze grammar]

sarveṣvapi ca māseṣu pakṣayorubhayorapi |
aṣṭābhyāṃ ca caturdaśyāṃ tathā parvāṇi ca kramāt || 2 ||
[Analyze grammar]

ayane viṣuve caiva grahaṇeṣu viśeṣataḥ |
kartavyā mahatī pūjā hyadhikā vāpi śaktitaḥ || 3 ||
[Analyze grammar]

māsimāsi yathānyāyaṃ brahmakūrcaṃ prasādhya tu |
snāpayitvā śivaṃ tena pibeccheṣamupoṣitaḥ || 4 ||
[Analyze grammar]

brahmahatyādidoṣāṇāmatīva mahatāmapi |
niṣkṛtirbrahmakūrcasya pānānnānyā viśiṣyate || 5 ||
[Analyze grammar]

pauṣe puṣyanakṣatre kuryānnīrājanaṃ vibhoḥ |
māghe maghākhye nakṣatre pradadyādghṛtakaṃbalam || 6 ||
[Analyze grammar]

phālgune cottarānte vai prārabheta mahotsavam |
caitre citrāpaurṇamāsyāṃ dolāṃ kuryādyathāvidhi || 7 ||
[Analyze grammar]

vaiśākhyāṃ tu viśākhāyāṃ kuryātpuṣpamahālayam |
jyeṣṭhe mūlākhyanakṣatre śītakumbhaṃ pradāpayet || 8 ||
[Analyze grammar]

āṣāḍhe cottarāṣāḍhe pavitrāropaṇaṃ tathā |
śrāvaṇe prākṛtānyāpi maṇḍalāni prakalpayet || 9 ||
[Analyze grammar]

śraviṣṭhākhye tu nakṣatre prauṣṭhapadyāṃ tataḥ param |
prokṣayecca jalakrīḍāṃ pūrvāṣāḍhāśraye dine || 10 ||
[Analyze grammar]

āśvayujyāṃ tato dadyātpāyasaṃ ca navodanam |
agnikāryaṃ ca tenaiva kuryācchatabhiṣagdine || 11 ||
[Analyze grammar]

kārtikyāṃ kṛtikāyoge dadyāddīpasahasrakam |
mārgaśīrṣe tathārdrāyāṃ ghṛtena snāpayecchivam || 12 ||
[Analyze grammar]

aśaktasteṣu kāleṣu kuryādutsavameva vā |
āsthānaṃ vā mahāpūjāmadhikaṃ vā samarcanam || 13 ||
[Analyze grammar]

āvṛtte 'pi ca kalyāṇe praśasteṣvapi karmasu |
daurmanasye durācāre duḥsvapne duṣṭadarśane || 14 ||
[Analyze grammar]

utpāte vāśubhenyasminroge vā prabale 'tha vā |
snānapūjājapadhyānahomadānādikāḥ kriyaḥ || 15 ||
[Analyze grammar]

nirmitānuguṇāḥ kāryāḥ puraścaraṇapūrvikāḥ |
śivānale ca vihate punassandhānamācaret || 16 ||
[Analyze grammar]

ya evaṃ śarvadharmiṣṭho vartate nityamudyataḥ |
tasyaikajanmanā muktiṃ prayacchati maheśvaraḥ || 17 ||
[Analyze grammar]

etadyathottaraṃ kuryānnityanaimittikeṣu yaḥ |
divyaṃ śrīkaṃṭhanāthasya sthānamādyaṃ sa gacchati || 18 ||
[Analyze grammar]

tatra bhuktvā mahābhogānkalpakoṭiśatannaraḥ |
kālāṃtarecyutastasmādaumaṃ kaumārameva ca || 19 ||
[Analyze grammar]

saṃprāpya vaiṣṇavaṃ brāhmaṃ rudralokaṃ viśeṣataḥ |
tatroṣitvā ciraṃ kālaṃ bhuktvā bhogānyathoditān || 20 ||
[Analyze grammar]

punaścordhvaṃ gatastasmādatītya sthānapañcakam |
śrīkaṇṭhājjñānamāsādya tasmācchaivapuraṃ vrajet || 21 ||
[Analyze grammar]

ardhacaryārataścāpi dvirāvṛttyaivameva tu |
paścājjñānaṃ samāsādya śivasāyujyamāpnuyāt || 22 ||
[Analyze grammar]

ardhārdhacarito yastu dehī dehakṣayātparam |
aṃḍāṃtaṃ vordhvamavyaktamatītya bhuvanadvayam || 23 ||
[Analyze grammar]

saṃprāpya pauruṣaṃ raudrasthānamadrīndrajāpateḥ |
anekayugasāhasraṃ bhuktvā bhogānanekadhā || 24 ||
[Analyze grammar]

puṇyakṣaye kṣitiṃ prāpya kule mahati jāyate |
tatrāpi pūrvasaṃskāravaśena sa mahādyutiḥ || 25 ||
[Analyze grammar]

paśudharmānparityajya śivadharmarato bhavet |
taddharmagauravādeva dhyātvā śivapuraṃ vrajet || 26 ||
[Analyze grammar]

bhogāṃśca vividhānbhuktvā vidyeśvarapadaṃ vrajet |
tatra vidyeśvaraissārdhaṃ bhuktvā bhogānbahūnkramāt || 27 ||
[Analyze grammar]

aṇḍasyāṃtarbahirvātha sakṛdāvartate punaḥ |
tato labdhvā śivajñānaṃ parāṃ bhaktimavāpya ca || 28 ||
[Analyze grammar]

śivasādharmyamāsādya na bhūyo vinivartate |
yaścātīva śive bhakto viṣayāsaktacittavat || 29 ||
[Analyze grammar]

śivadarmānaso kurvannakurvanvāpi mucyate |
ekāvṛtto dvirāvṛttastrirāvṛtto nivartakaḥ || 30 ||
[Analyze grammar]

na punaścakravartī syācchivadharmādhikāravān |
tasmāccchivāśrito bhūtvā yena kenāpi hetunā || 31 ||
[Analyze grammar]

śivadharme matiṃ kuryācchreyase cetkṛtodyamaḥ |
nātra nirbaṃdhayiṣyāmo vayaṃ kecana kenacit || 32 ||
[Analyze grammar]

nirbandhebhyo 'tivādebhyaḥ prakṛtyaitanna rocate |
rocate vā parebhyastu puṇyasaṃskāragauravāt || 33 ||
[Analyze grammar]

saṃsārakāraṇaṃ yeṣāṃ na praroḍhumalaṃ bhavet |
prakṛtyanuguṇaṃ tasmādvimṛśyaitadaśeṣataḥ || 34 ||
[Analyze grammar]

śivadharme 'dhikurvīta yadīcchecchivamātmanaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 28

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: