Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 8 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

kṛṣṇa uvāca |
bhagavañchrotumicchāmi śivena paribhāṣitam |
vedasāre śivajñānaṃ svāśritānāṃ vimuktaye || 1 ||
[Analyze grammar]

abhaktānāmabuddhīnāmayuktānāmagocaram |
arthairdaśardhaiḥ saṃyuktaṃ gūḍhamaprājñaniṃditam || 2 ||
[Analyze grammar]

varṇāśramakṛtairdharmairviparītaṃ kvacitsamam |
vedātṣaḍaṃgāduddhṛtya sāṃkhyādyogācca kṛtsnaśaḥ || 3 ||
[Analyze grammar]

śatakoṭipramāṇena vistīrṇaṃ graṃthasaṃkhyayā |
kathitaṃ parameśena tatra pūjā kathaṃ prabhoḥ || 4 ||
[Analyze grammar]

kasyādhikāraḥ pūjādau jñānayogādayaḥ katham |
tatsarvaṃ vistarādeva vaktumarhasi suvrata || 5 ||
[Analyze grammar]

upamanyuruvāca |
śaivaṃ saṃkṣipya vedoktaṃ śivena paribhāṣitam |
stutiniṃdādirahitaṃ sadyaḥ pratyayakāraṇam || 6 ||
[Analyze grammar]

guruprasādajaṃ divyamanāyāsena muktidam |
kathayiṣye samāsena tasya śakyo na vistaraḥ || 7 ||
[Analyze grammar]

sisṛkṣayā purāvyaktācchivaḥ sthāṇurmaheśvaraḥ |
satkāryakāraṇopetassvayamāvirabhūtprabhuḥ || 8 ||
[Analyze grammar]

janayāmāsa ca tadā ṛṣirviśvādhikaḥ prabhuḥ |
devānāṃ prathamaṃ devaṃ brahmāṇaṃ brahmaṇaspatim || 9 ||
[Analyze grammar]

brahmāpi pitaraṃ devaṃ jāyamānaṃ nyavaikṣata |
taṃ jāyamānaṃ janako devaḥ prāpaśyadājñayā || 10 ||
[Analyze grammar]

dṛṣṭo rudreṇa devo 'sāvasṛjadviśvamīśvaraḥ |
varṇāśramavyavasthāṃ ca cakāra sa pṛthakpṛthak || 11 ||
[Analyze grammar]

somaṃ sasarja yajñārthe somāddyaussamajāyata |
dharā ca vahniḥ sūryaśca yajño viṣṇuśśacīpatiḥ || 12 ||
[Analyze grammar]

te cānye ca surā rudraṃ rudrādhyāyena tuṣṭuvuḥ |
prasannavadanastasthau devānāmagrataḥ prabhuḥ || 13 ||
[Analyze grammar]

apahṛtya svalīlārthaṃ teṣāṃ jñānaṃ maheśvaraḥ |
tamapṛcchaṃstato devāḥ ko bhavāniti mohitāḥ || 14 ||
[Analyze grammar]

so 'bravīdbhagavānrudro hyahamekaḥ purātanaḥ |
āsaṃ prathamamevāhaṃ vartāmi 1 ca surottamāḥ || 15 ||
[Analyze grammar]

bhaviṣyāmi ca mattonyo vyatirikto na kaścana |
ahameva jagatsarvaṃ tarpayāmi svatejasā || 16 ||
[Analyze grammar]

matto 'dhikaḥ samo nāsti māṃ yo veda sa mucyate |
ityuktvā bhagavānrudrastatraivāṃtaradhatta sa || 17 ||
[Analyze grammar]

apaśyaṃtastamīśānaṃ stuvaṃtaścaiva sāmabhiḥ |
vrataṃ pāśupataṃ kṛtvā tvatharvaśirasi sthitam || 17 ||
[Analyze grammar]

bhasmasaṃchannasarvāṃgā babhūvuramarāstadā |
atha teṣāṃ prasādārthaṃ paśūnāṃ patirīśvaraḥ || 18 ||
[Analyze grammar]

sagaṇaścomayā sārdhaṃ sānnidhyamakarotprabhuḥ |
yaṃ vinidrā jitaśvāsā yogino dagdhakilbiṣāḥ || 20 ||
[Analyze grammar]

hṛdi paśyaṃti taṃ devaṃ dadṛśurdevapuṃgavāḥ |
yāmāhuḥ paramāṃ śaktimīśvarecchānuvartinīm || 21 ||
[Analyze grammar]

tāmapaśyanmaheśasya vāmato vāmalocanām |
ye vinirdhūtasaṃsārāḥ prāptāḥ śaivaṃ paraṃ padam || 22 ||
[Analyze grammar]

nityasiddhāśca ye vānyaṃ te ca dṛṣṭā gaṇeśvarāḥ |
atha taṃ tuṣṭuvurdevā devyā saha maheśvaram || 23 ||
[Analyze grammar]

stotrairmāheśvarairdivyaiḥ śrotaiḥ paurāṇikairapi |
devo 'pi devānālokya ghṛṇayā vṛṣabhadhvajaḥ || 24 ||
[Analyze grammar]

tuṣṭo 'smītyāha suprītassvabhāvamadhurāṃ giram |
atha suprītamanasaṃ praṇipatya vṛṣadhvajam || 25 ||
[Analyze grammar]

arthamahattamaṃ devāḥ papracchurimamādarāt |
devā ūcuḥ |
bhagavankena mārgeṇa pūjanīyo 'si bhūtale || 25 ||
[Analyze grammar]

kasyādhikāraḥ pūjāyāṃ vaktumarhasi tattvataḥ |
tataḥ sasmitamālokya devīṃ devavaroharaḥ || 26 ||
[Analyze grammar]

svarūpaṃ darśayāmāsa ghoraṃ sūryātmakaṃ param |
sarvaiśvaryaguṇopetaṃ sarvatejomayaṃ param || 27 ||
[Analyze grammar]

śaktibhirmūrtibhiścāṃgairgrahairdevaiśca saṃvṛtam |
aṣṭabāhuṃ caturvaktramardhanārīkamadbhutam || 28 ||
[Analyze grammar]

dṛṣṭvaivamadbhutākāraṃ devā viṣṇupurogamāḥ |
buddhvā divākaraṃ devaṃ devīṃ caiva niśākaram || 29 ||
[Analyze grammar]

pañcabhūtāni śeṣāṇi tanmayaṃ ca carācaram |
evamuktvā namaścakrustasmai cārghyaṃ pradāya vai || 30 ||
[Analyze grammar]

siṃdūravarṇāya sumaṇḍalāya suvarṇavarṇābharaṇāya tubhyam |
padmābhanetrāya sapaṃkajāya brahmendranārāyaṇakāraṇāya || 32 ||
[Analyze grammar]

suratnapūrṇaṃ sasuvarṇatoyaṃ sukuṃkumādyaṃ sakuśaṃ sapuṣpam |
pradattamādāya sahemapātraṃ praśastamarghyaṃ bhagavanprasīda || 33 ||
[Analyze grammar]

namaśśivāya śāṃtāya sagaṇāyādihetave |
rudrāya viṣṇave tubhyaṃ brahmaṇe sūryamūrtaye || 34 ||
[Analyze grammar]

yaśśivaṃ maṇḍale saure saṃpūjyaiva samāhitaḥ |
prātarmadhyāhnasāyāhne pradadyādarghyamuttamam || 35 ||
[Analyze grammar]

praṇamedvā paṭhedetāñchlokāñchrutimukhānimān |
na tasya durllabhaṃ kiṃcidbhaktaścenmucyate dṛḍham || 36 ||
[Analyze grammar]

tasmādabhyarcayenityaṃ śivamādityarūpiṇam |
dharmakāmārthamuktyarthaṃ manasā karmaṇā girā || 37 ||
[Analyze grammar]

atha devānsamālokya maṇḍalastho maheśvaraḥ |
sarvāgamottaraṃ dattvā śāstramaṃtaradhāddharaḥ || 38 ||
[Analyze grammar]

tatra pūjādhikāro 'yaṃ brahmakṣatraviśāmiti |
jñātvā praṇamya deveśaṃ devā jagmuryathāgatam || 39 ||
[Analyze grammar]

atha kālena mahatā tasmiñchāstre tirohite |
bhartāraṃ paripapraccha tadaṃkasthā maheśvarī || 40 ||
[Analyze grammar]

tayā sa codito devo devyā candravibhūṣaṇaḥ |
avadatkaramuddhṛtya śāstraṃ sarvāgamottaram || 41 ||
[Analyze grammar]

pravartitaṃ ca talloke niyogātparameṣṭhinaḥ |
mayāgastyena guruṇā dadhīcena maharṣiṇā || 42 ||
[Analyze grammar]

svayamapyavatīryorvyāṃ yugāvarteṣu śūladhṛk |
svāśritānāṃ vimuktyarthaṃ kurute jñānasaṃtatim || 43 ||
[Analyze grammar]

ṛbhussatyo bhārgavaśca hyaṃgirāḥ savitā dvijāḥ |
mṛtyuḥ śatakraturdhīmānvasiṣṭho munipuṃgavaḥ || 44 ||
[Analyze grammar]

sārasvatastridhāmā ca trivṛto munipuṃgavaḥ |
śatatejāssvayaṃ dharmo nārāyaṇa iti śrutaḥ || 45 ||
[Analyze grammar]

svarakṣaścāruṇirdhīmāṃstathā caiva kṛtaṃjayaḥ |
kṛtaṃjayo bharadvājo gautamaḥ kaviruttamaḥ || 46 ||
[Analyze grammar]

vācaḥsravā munissākṣāttathā sūkṣmāyaṇiḥ śuciḥ |
tṛṇabiṃdurmuniḥ kṛṣṇaḥ śaktiḥ śākteya uttaraḥ || 47 ||
[Analyze grammar]

jātūkarṇyo harissākṣātkṛṣṇadvaipāyano muniḥ |
vyāsāvatārāñchṛṇvaṃtu kalpayogeśvarānkramāt || 48 ||
[Analyze grammar]

laiṃge vyāsāvatārā hi dvāparāṃ teṣu suvratāḥ |
yogācāryāvatārāśca tathā śiṣyeṣu śūlinaḥ || 49 ||
[Analyze grammar]

tatra tatra vibhoḥ śiṣyāścatvāraḥ syurmahaujasaḥ |
śiṣyāsteṣāṃ praśiṣyāśca śataśo 'tha sahasraśaḥ || 50 ||
[Analyze grammar]

teṣāṃ saṃbhāvanālloke śaivājñākaraṇādibhiḥ |
bhāgyavaṃto vimucyaṃte bhaktyā cātyaṃtabhāvitāḥ || 51 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 8

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: