Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 7 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

upamanyuruvāca |
śaktissvābhavikī tasya vidyā viśvavilakṣaṇā |
ekānekasya rūpeṇa bhāti bhānoriva prabhā || 1 ||
[Analyze grammar]

anaṃtāḥ śaktayo yasyā icchājñānakriyādayaḥ |
māyādyāścābhavanvahnorvisphuliṃgā yathā tathā || 2 ||
[Analyze grammar]

sadāśiveśvarādyā hi vidyā 'vidyeśvarādayaḥ |
abhavanpuruṣāścāsyāḥ prakṛtiśca parātparā || 3 ||
[Analyze grammar]

mahadādiviśeṣāṃtāstvajādyāścāpi mūrtayaḥ |
yaccānyadasti tatsarvaṃ tasyāḥ kāryaṃ na saṃśayaḥ || 4 ||
[Analyze grammar]

sā śaktissarvagā sūkṣmā prabodhānaṃdarūpiṇī |
śaktimānucyate devaśśivaśśītāṃśubhūṣaṇaḥ || 5 ||
[Analyze grammar]

vedyaśśivaśśivā vidyā prajñā caiva śrutiḥ smṛtiḥ |
dhṛtireṣā sthitirniṣṭhā jñānecchākarmaśaktayaḥ || 6 ||
[Analyze grammar]

ājñā caiva paraṃ brahma dve vidye ca parāpare |
śuddhavidyā śuddhakalā sarvaṃ śaktikṛtaṃ yataḥ || 7 ||
[Analyze grammar]

māyā ca prakṛtirjīvo vikāro vikṛtistathā |
asacca sacca yatkiṃcittayā sarvamidaṃ tatam || 8 ||
[Analyze grammar]

sā devī māyayā sarvaṃ brahmāṃḍaṃ sacarācaram |
mohayatyaprayatnena mocayatyapi līlayā || 9 ||
[Analyze grammar]

anayā saha sarveśaḥ saptaviṃśaprakārayā |
viśvaṃ vyāpya sthitastasmānmuktiratra pravartate || 10 ||
[Analyze grammar]

mumukṣavaḥ purā kecinmunayo brahmavādinaḥ |
saṃśayāviṣṭamanaso vismṛśaṃti yathātatham || 11 ||
[Analyze grammar]

kiṃ kāraṇaṃ kuto jātā jīvāmaḥ kena vā vayam |
kutrāsmākaṃ saṃpratiṣṭhā kena vādhiṣṭhitā vayam || 12 ||
[Analyze grammar]

kena vartāmahe śaśvatsukheṣvanyeṣu cāniśam |
avilaṃghyā ca viśvasya vyavasthā kena vā kṛtā || 13 ||
[Analyze grammar]

kālasya bhāvo niyatiryadṛcchā nātra yujyate |
bhūtāni yoniḥ puruṣo yogī caiṣāṃ paro 'tha vā || 14 ||
[Analyze grammar]

acetanatvātkālādeścetanatvepi cātmanaḥ |
sukhaduḥkhāni bhūtatvādanīśatvādvicāryate || 15 ||
[Analyze grammar]

taddhyānayogānugatāṃ prapaśyañchaktimaiśvarīm |
pāśavicchedikāṃ sākṣānnigūḍhāṃ svaguṇairbhṛśam || 16 ||
[Analyze grammar]

tayā vicchinnapāśāste sarvakāraṇakāraṇam |
śaktimaṃtaṃ mahādevamapaśyandivyacakṣuṣā || 17 ||
[Analyze grammar]

yaḥ kāraṇānyaśeṣāṇi kālātmasahitāni ca |
aprameyo 'nayā śaktyā sakalaṃ yo 'dhitiṣṭhati || 18 ||
[Analyze grammar]

tataḥ prasādayogena yogena parameṇa ca |
dṛṣṭena bhaktiyogena divyaḥ gatimavāpnuyuḥ || 19 ||
[Analyze grammar]

tasmātsaha tathā śaktyā hṛdi paśyaṃti ye śivam |
teṣāṃ śāśvatikī śāṃtirnaitareṣāmiti śrutiḥ || 20 ||
[Analyze grammar]

na hi śaktimataśśaktyā viprayogo 'sti jātucit |
tasmācchakteḥ śaktimatastādātmyānnirvṛtirdvayoḥ || 21 ||
[Analyze grammar]

kramo vivakṣito nūnaṃ vimuktau jñānakarmaṇoḥ |
prasāde sati sā mūrtiryasmātkaratale sthitā || 22 ||
[Analyze grammar]

devo vā dānavo vāpi paśurvā vihago 'pi vā |
kīro vātha kṛmirvāpi mucyate tatprasādataḥ || 23 ||
[Analyze grammar]

garbhastho jāyamāno vā bālo vā taruṇopi vā |
vṛddho vā mriyamāṇo vā svargastho vātha nārakī || 24 ||
[Analyze grammar]

patito vāpi dharmātmā paṃḍito mūḍha eva vā |
prasāde tatkṣaṇādeva mucyate nātra saṃśayaḥ || 25 ||
[Analyze grammar]

ayogyānāṃ ca kāruṇyādbhaktānāṃ parameśvaraḥ |
prasīdati na saṃdeho vigṛhya vividhānmalān || 26 ||
[Analyze grammar]

prasadādeva sā bhaktiḥ prasādo bhaktisaṃbhavaḥ |
avasthābhedamutprekṣya vidvāṃstatra na muhyati || 27 ||
[Analyze grammar]

prasādapūrvikā yeyaṃ bhuktimuktividhāyinī |
naiva sā śakyate prāptuṃ narairekena janmanā || 28 ||
[Analyze grammar]

anekajanmasiddhānāṃ śrautasmārtānuvartinām |
viraktānāṃ prabuddhānāṃ prasīdati maheśvaraḥ || 29 ||
[Analyze grammar]

prasanne sati deveśa paśau tasminpravartate |
asti nātho mametyalpā bhaktirbuddhipurassarā || 30 ||
[Analyze grammar]

tapasā vividhaiśśaivairdharmaissaṃyujyate naraḥ |
tatra yoge tadabhyāsastato bhaktiḥ parā bhavet || 31 ||
[Analyze grammar]

parayā ca tayā bhaktyā prasādo labhyate paraḥ |
prasādātsarvapāśebhyo muktirmuktasya nirvṛtiḥ || 32 ||
[Analyze grammar]

alpabhāvo 'pi yo martyasso 'pi janmatrayātparam |
nayoniyaṃtrapīḍāyai bhavennaivātra saṃśayaḥ || 33 ||
[Analyze grammar]

sāṃgā 'naṃgā ca yā sevā sā bhaktiriti kathyate |
sā punarbhidyate tredhā manovākkāyasādhanaiḥ || 34 ||
[Analyze grammar]

śivarūpādiciṃtā yā sā sevā mānasī smṛtā |
japādirvācikī sevā karmapūjādi kāyikī || 35 ||
[Analyze grammar]

seyaṃ trisādhanā sevā śivadharmaśca kathyate |
sa tu pañcavidhaḥ proktaḥ śivena paramātmanā || 36 ||
[Analyze grammar]

tapaḥ karma japo dhyānaṃ jñānaṃ ceti samāsataḥ |
karmaliṅgārcanādyaṃ ca tapaścāndrāyaṇādikam || 37 ||
[Analyze grammar]

japastridhā śivābhyāsaścintā dhyānaṃ śivasya tu |
śivāgamoktaṃ yajjñānaṃ tadatra jñānamucyate || 38 ||
[Analyze grammar]

śrīkaṃṭhena śivenoktaṃ śivāyai ca śivāgamaḥ |
śivāśritānāṃ kāruṇyācchreyasāmekasādhanam || 39 ||
[Analyze grammar]

tasmādvivardhayedbhaktiṃ śive paramakāraṇe |
tyajecca viṣayāsaṃgaṃ śreyo 'rthī matimānnaraḥ || 40 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 7

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: