Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.2 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

kṛṣṇa uvāca |
yugāvarteṣu sarveṣu yogācāryacchalena tu |
avatārānhi śarvasya śiṣyāṃśca bhagavanvada || 1 ||
[Analyze grammar]

upamanyuruvāca |
śvetaḥ sutāro madanaḥ suhotraḥ kaṅka eva ca |
laugākṣiśca mahāmāyo jaigīṣavyastathaiva ca || 2 ||
[Analyze grammar]

dadhivāhaśca ṛṣabho munirugro 'trireva ca |
supālako gautamaśca tathā vedaśirā muniḥ || 3 ||
[Analyze grammar]

gokarṇaśca guhāvāsī śikhaṇḍī cāparaḥ smṛtaḥ |
jaṭāmālī cāṭṭahāso dāruko lāṃgulī tathā || 4 ||
[Analyze grammar]

mahākālaśca śūlī ca ḍaṃḍī muṇḍīśa eva ca |
saviṣṇussomaśarmā ca lakulīśvara eva ca || 5 ||
[Analyze grammar]

ete vārāha kalpe 'sminsaptamasyāṃtaro manoḥ |
aṣṭāviṃśatisaṃkhyātā yogācāryā yugakramāt || 6 ||
[Analyze grammar]

śiṣyāḥ pratyekameteṣāṃ catvāraśśāṃtacetasaḥ |
śvetādayaśca ruṣyāṃtāṃstānbravīmi yathākramam || 7 ||
[Analyze grammar]

śvetaśśvetaśikhaścaiva śvetāśvaḥ śvetalohitaḥ |
dundubhiśśatarūpaśca ṛcīkaḥ ketumāṃstathā || 8 ||
[Analyze grammar]

vikośaśca vikeśaśca vipāśaḥ pāśanāśanaḥ |
sumukho durmukhaścaiva durgamo duratikramaḥ || 9 ||
[Analyze grammar]

sanatkumārassanakaḥ sanaṃdaśca sanātanaḥ |
sudhāmā virajāścaiva śaṃkhaścāṃḍaja eva ca || 10 ||
[Analyze grammar]

sārasvataśca meghaśca meghavāhassuvāhakaḥ |
kapilaścāsuriḥ pañcaśikho bāṣkala eva ca || 11 ||
[Analyze grammar]

parāśarāśca gargaśca bhārgavaścāṃgirāstathā |
balabandhurnirāmitrāḥ ketuśṛṃgastapodhanaḥ || 12 ||
[Analyze grammar]

laṃbodaraśca laṃbaśca lambātmā laṃbakeśakaḥ |
sarvajñassamabuddhiśca sādhyasiddhistathaiva ca || 13 ||
[Analyze grammar]

sudhāmā kaśyapaścaiva vasiṣṭho virajāstathā |
atrirugro guruśreṣṭhaḥ śravanotha śraviṣṭakaḥ || 14 ||
[Analyze grammar]

kuṇiśca kuṇibāhuśca kuśarīraḥ kunetrakaḥ |
kāśyapo hyuśanāścaiva cyavanaśca bṛhaspatiḥ || 15 ||
[Analyze grammar]

utathyo vāmadevaśca mahākālo mahā 'nilaḥ |
vācaḥśravāḥ suvīraśca śyāvakaśca yatīśvaraḥ || 16 ||
[Analyze grammar]

hiraṇyanābhaḥ kauśalyo lokākṣiḥ kuthumistathā |
sumanturjaiminiścaiva kubandhaḥ kuśakandharaḥ || 17 ||
[Analyze grammar]

plakṣo dārbhāyaṇiścaiva ketumāngautamastathā |
bhallavī madhupiṃgaśca śvetaketustathaiva ca || 18 ||
[Analyze grammar]

uśijo bṛhadaśvaśca devalaḥ kavireva ca |
śālihotraḥ suveṣaśca yuvanāśvaḥ śaradvasuḥ || 19 ||
[Analyze grammar]

akṣapādaḥ kaṇādaśca ulūko vatsa eva ca |
kulikaścaiva gargaśca mitrako ruṣya eva ca || 20 ||
[Analyze grammar]

ete śiṣyā maheśasya yogācāryasvarūpiṇaḥ |
saṃkhyā ca śatameteṣāṃ saha dvādaśasaṃkhyayā || 21 ||
[Analyze grammar]

sarve pāśupatāḥ siddhā bhasmoddhūlitavigrahāḥ |
sarvaśāstrārthatattvajñā vedavedāṃgapāragāḥ || 22 ||
[Analyze grammar]

śivāśramaratāssarve śivajñānaparāyaṇāḥ |
sarve saṃgavinirmuktāḥ śivaikāsaktacetasaḥ || 23 ||
[Analyze grammar]

sarvadvaṃdvasahā dhīrāḥ sarvabhūtahite ratāḥ |
ṛjavo mṛdavaḥ svasthā jitakrodhā jiteṃdriyāḥ || 24 ||
[Analyze grammar]

rudrākṣamālābharaṇāstripuṃḍrāṃkitamastakāḥ |
śikhājaṭāssarvajaṭā ajaṭā muṃḍaśīrṣakāḥ || 25 ||
[Analyze grammar]

phalamūlāśanaprāyāḥ prāṇāyāmaparāyaṇāḥ |
śivābhimānasaṃpannāḥ śivadhyānaikatatparāḥ || 26 ||
[Analyze grammar]

samunmathitasaṃsāraviṣavṛkṣāṃkurodgamāḥ |
prayātumeva sannaddhāḥ paraṃ śivapuraṃ prati || 27 ||
[Analyze grammar]

sadeśikānimānmatvā nityaṃ yaśśivamarcayet |
sa yāti śivasāyujyaṃ nātra kāryā vicāraṇā || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: