Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
kathaṃ dakṣasya dharmārthaṃ pravṛttasya durātmanaḥ |
maheśaḥ kṛtavān vighnametadicchāma veditum || 1 ||
[Analyze grammar]

vāyuruvāca |
viśvasya jagato māturapi devyāstapobalāt |
pitṛbhāvamupāgamya mudite himavadgirau || 2 ||
[Analyze grammar]

deve 'pi tatkṛtodvāhe himavacchikharālaye |
saṃkīḍati tayā sārdhaṃ kāle bahutare gate || 3 ||
[Analyze grammar]

vaivasvate 'ṃtare prāpte dakṣaḥ prācetasaḥ svayam |
aśvamedhena yajñena yakṣyamāṇo 'nvapadyata || 4 ||
[Analyze grammar]

tato himavataḥ pṛṣṭhe dakṣo vai yajñamāharat |
gaṃgādvāre śubhe deśe ṛṣisiddhaniṣevite || 5 ||
[Analyze grammar]

tasya tasminmakhedevāḥ sarve śakra purogamāḥ |
gamanāya samāgamya buddhimāpedire tadā || 6 ||
[Analyze grammar]

ādityā vasavo rudrāssādhyāssaha marudgaṇaiḥ |
ūṣmapāḥ somapāścaiva ājyapā dhūmapāstathā || 7 ||
[Analyze grammar]

aśvinau pitaraścaiva tathā cānye maharṣayaḥ |
viṣṇunā sahitāḥ sarve svāgatā yajñabhāginaḥ || 8 ||
[Analyze grammar]

dṛṣṭvā devakulaṃ sarvamīśvareṇa vināgatam |
dadhīco manyunāviṣṭo dakṣamevamabhāṣata || 9 ||
[Analyze grammar]

dadhīca uvāca |
aprapūjye caiva pūjā pūjyānāṃ cāpya pūjane |
naraḥ pāpamavāpnoti mahadvai nātra saṃśayaḥ || 10 ||
[Analyze grammar]

asatāṃ saṃmatiryatra satāmavamatistathā |
daṃḍo devakṛtastatra sadyaḥ patati dāruṇaḥ || 11 ||
[Analyze grammar]

evamuktvā tu viprarṣiḥ punardakṣamabhāṣata |
pūjyaṃ tu paśubhartāraṃ kasmānnārcayase prabhum || 12 ||
[Analyze grammar]

dakṣa uvāca |
saṃti me bahavo rudrāḥ śūlahastāḥ kapardinaḥ |
ekādaśāvasthitā ye nānyaṃ vedmi maheśvaram || 13 ||
[Analyze grammar]

dadhīca uvāca |
kimebhiramarairanyaiḥ pūjitairadhvare phalam |
rājā cedadhvarasyāsya na rudraḥ pūjyate tvayā || 14 ||
[Analyze grammar]

brahmaviṣṇumaheśānāṃ sraṣṭā yaḥ prabhuravyayaḥ |
brahmādayaḥ piśācāṃtā yasya kaiṃkaryavādinaḥ || 15 ||
[Analyze grammar]

prakṛtīnāṃ paraścaiva puruṣasya ca yaḥ paraḥ |
ciṃtyate yogavidvadbhi ṛṣibhistattvadarśibhiḥ || 16 ||
[Analyze grammar]

akṣaraṃ paramaṃ brahma hyasacca sadasacca yat |
anādimadhyanidhanamapratarkyaṃ sanātanam || 17 ||
[Analyze grammar]

yaḥ sraṣṭā caiva saṃhartā bhartā caiva maheśvaraḥ |
tasmādanyaṃ na paśyāmi śaṃkarātmānamadhvare || 18 ||
[Analyze grammar]

dakṣa uvāca |
etanmakheśasya suvarṇapātre haviḥ samastaṃ vidhimaṃtrapūtam |
viṣṇornayāmyapratimasya bhāgaṃ prabhorvibhajyāvahanīyamadya || 19 ||
[Analyze grammar]

dadhīca uvāca |
yasmānnārādhito rudrassarvadeveśvareśvaraḥ |
tasmāddakṣa tavāśeṣo yajño 'yaṃ na bhaviṣyati || 20 ||
[Analyze grammar]

ityuktvā vacanaṃ kruddho dadhīco munisattamaḥ |
nirgamya ca tato deśājjagāma svakamāśramam || 21 ||
[Analyze grammar]

nirgate 'pi munau tasmindevā dakṣaṃ na tatyajuḥ |
avaśyamanubhāvitvādanarthasya tu bhāvinaḥ || 22 ||
[Analyze grammar]

etasminneva kāle tu jñātvaitatsarvamīśvarāt |
dagdhuṃ dakṣādhvaraṃ viprā devī devamacodayat || 23 ||
[Analyze grammar]

devyā saṃcodito devo dakṣādhvarajighāṃsayā |
sasarja sahasā vīraṃ vīrabhadraṃ gaṇeśvaram || 24 ||
[Analyze grammar]

sahasravadanaṃ devaṃ sahasrakamalekṣaṇam |
sahasramudgaradharaṃ sahasraśarapāṇikam || 25 ||
[Analyze grammar]

śūlaṭaṃkagadāhastaṃ dīptakārmukadhāriṇam |
cakravajradharaṃ ghoraṃ caṃdrārdhakṛtaśekharam || 26 ||
[Analyze grammar]

kuliśodyotitakaraṃ taḍijjvalitamūrdhajam |
daṃṣṭrākarālaṃ bibhrāṇaṃ mahāvaktraṃ mahodaram || 27 ||
[Analyze grammar]

vidyujjihvaṃ pralaṃboṣṭhaṃ meghasāgaraniḥsvanam |
vasānaṃ carma vaiyāghraṃ mahadrudhiranisravam || 28 ||
[Analyze grammar]

gaṇḍadvitayasaṃsṛṣṭamaṇḍalīkṛtakuṇḍalam |
varāmaraśiromālāvalīkalitaśekharam || 29 ||
[Analyze grammar]

raṇannūpurakeyūramahākanakabhūṣitam |
ratnasaṃcayasaṃdīptaṃ tārahārāvṛtorasam || 30 ||
[Analyze grammar]

mahāśarabhaśārdūlasiṃhaiḥ sadṛśavikramam |
praśastamattamātaṃgasamānagamanālasam || 31 ||
[Analyze grammar]

śaṃkhacāmarakuṃdendumṛṇālasadṛśaprabham |
satuṣāramivādrīndraṃ sākṣājjaṃgamatāṃ gatam || 32 ||
[Analyze grammar]

jvālāmālāparikṣiptaṃ dīptamauktikabhūṣaṇam |
tejasā caiva dīvyaṃtaṃ yugāṃta iva pāvakam || 33 ||
[Analyze grammar]

sa jānubhyāṃ mahīṃ gatvā praṇataḥ prāṃjalistataḥ |
pārśvato devadevasya paryatiṣṭhadgaṇeśvaraḥ || 34 ||
[Analyze grammar]

manyunā cāsṛjadbhadrāṃ bhadrakālīṃ maheśvarīm |
ātmanaḥ karmasākṣitve tena gaṃtuṃ sahaiva tu || 35 ||
[Analyze grammar]

taṃ dṛṣṭvāvasthitaṃ vīrabhadraṃ kālāgnisannibham |
bhadrayā sahitaṃ prāha bhadramastviti śaṃkaraḥ || 36 ||
[Analyze grammar]

sa ca vijñāpayāmāsa saha devyā maheśvaram |
ājñāpaya mahādeva kiṃ kāryaṃ karavāṇyaham || 37 ||
[Analyze grammar]

tatastripurahā prāha haimavatyāḥ priyecchayā |
vīrabhadraṃ mahābāhuṃ vācā vipulanādayā || 38 ||
[Analyze grammar]

devadeva uvāca |
prācetasasya dakṣasya yajñaṃ sadyo vināśaya |
bhadrakālyā sahāsi tvametatkṛtyaṃ gaṇeśvara || 39 ||
[Analyze grammar]

ahamapyanayā sārdhaṃ raibhyāśramasapīpataḥ |
sthitvā vīkṣe gaṇeśāna vikramaṃ tava duḥsaham || 40 ||
[Analyze grammar]

vṛkṣā kanakhale ye tu gaṃgādvārasamīpagāḥ |
suvarṇaśṛṃgasya girermerumaṃdarasaṃnibhāḥ || 41 ||
[Analyze grammar]

tasminpradeśe dakṣasya yujñaḥ saṃprati vartate |
sahasā tasya yajñasya vighātaṃ kuru mā ciram || 42 ||
[Analyze grammar]

ityukte sati devena devī himagirīndrajā |
bhadraṃ bhadraṃ ca saṃprekṣya vatsaṃ dhenurivaurasam || 43 ||
[Analyze grammar]

āliṃgya ca samāghrāya mūrdhni ṣaḍvadanaṃ yathā |
sasmitā vacanaṃ prāha madhuraṃ madhuraṃ svayam || 44 ||
[Analyze grammar]

devyuvāca |
vatsa bhadra mahābhāga mahābalaparākrama |
matpriyārthaṃ tvamutpanno mama manyuṃ pramārjaka || 45 ||
[Analyze grammar]

yajñeśvaramanāhūya yajñakarmarato 'bhavat |
dakṣaṃ vaireṇa taṃ tasmādbhiṃdhi yajñaṃ gaṇeśvara || 46 ||
[Analyze grammar]

yajñalakṣmīmalakṣmīṃ tvaṃ bhadra kṛtvā mamājñayā |
yajamānaṃ ca taṃ hatvā vatsa hiṃsaya bhadrayā || 47 ||
[Analyze grammar]

aśeṣāmiva tāmājñāṃ śivayościtrakṛtyayoḥ |
mūrdhni kṛtvā namaskṛtya bhadro gaṃtuṃ pracakrame || 48 ||
[Analyze grammar]

athaiṣa bhagavānkruddhaḥ pretāvāsakṛtālayaḥ |
vīrabhadro mahādevo devyā manyupramārjakaḥ || 49 ||
[Analyze grammar]

sasarja romakūpebhyo romajākhyāngaṇeśvarān |
dakṣiṇādbhujadeśāttu śatakoṭigaviśvarān || 50 ||
[Analyze grammar]

pādāttathorudeśācca pṛṣṭhātpārśvānmukhādgalāt |
guhyādgulphācchiromadhyātkaṃṭhādāsyāttathodarāt || 51 ||
[Analyze grammar]

tadā gaṇeśvarairbhadrairbhadratulyaparākramaiḥ |
saṃchāditamabhūtsarvaṃ sākāśavivaraṃ jagat || 52 ||
[Analyze grammar]

sarve sahasrahastāste sahasrāyudhapāṇayaḥ |
rudrasyānucarāssarve sarve rudrasamaprabhāḥ || 53 ||
[Analyze grammar]

śūlaśaktigadāhastāṣṭaṃkopalaśilādharāḥ |
kālāgnirudrasadṛśāstrinetrāśca jaṭādharāḥ || 54 ||
[Analyze grammar]

nipeturbhṛśamākāśe śataśassiṃhavāhanāḥ |
vineduśca mahānādāñjaladā iva bhadrajāḥ || 55 ||
[Analyze grammar]

tairbhadrairbhagavānmadrastathā parivṛto babhau |
kālānalaśatairyukto yathāṃte kālabhairavaḥ || 56 ||
[Analyze grammar]

teṣāṃ madhye samāruhya vṛṣeṃdraṃ vṛṣabhadhvajaḥ |
jagāma bhagavānbhadraśśubhamabhraṃ yathā bhavaḥ || 57 ||
[Analyze grammar]

tasminvṛṣabhamārūḍhe bhadre tu bhasitaprabhaḥ |
babhāra mauktikaṃ chatraṃ gṛhītasitacāmaraḥ || 58 ||
[Analyze grammar]

sa tadā śuśubhe pārśve bhadrasya bhasitaprabhaḥ |
bhagavāniva śailendraḥ pārśve viśvajagadguroḥ || 59 ||
[Analyze grammar]

so 'pi tena babhau bhadraḥ śvetacāmarapāṇinā |
bālasomena saumyena yathā śūlavarāyudhaḥ || 60 ||
[Analyze grammar]

dadhmau śaṃkhaṃ sitaṃ bhadraṃ bhadrasya purataḥ śubham |
bhānukaṃpo mahātejā hemaratnairalaṃkṛtaḥ || 61 ||
[Analyze grammar]

devaduṃdubhayo nedurdivyasaṃkulaniḥsvanāḥ |
vavṛṣuśśataśo mūrdhni puṣpavarṣaṃ balāhakāḥ || 62 ||
[Analyze grammar]

phullānāṃ madhugarbhāṇāṃ puṣpāṇāṃ gaṃdhabaṃdhavaḥ |
mārgānukūlasaṃvāhā vabuśca pathi mārutāḥ || 63 ||
[Analyze grammar]

tato gaṇeśvarāḥ sarve mattā yuddhabaloddhatāḥ |
nanṛturmumudur1 edurjahasurjagadurjaguḥ || 64 ||
[Analyze grammar]

tadā bhadragaṇāṃtaḥstho babhau bhadraḥ sa bhadrayā |
yathā rudragaṇāṃtaḥ sthastryambakoṃbikayā saha || 65 ||
[Analyze grammar]

tatkṣaṇādeva dakṣasya yajñavāṭaṃ raṇmayam |
praviveśa mahābāhurvīrabhadro mahānugaḥ || 66 ||
[Analyze grammar]

tatastu dakṣapratipāditasya kratupradhānasya gaṇapradhānaḥ |
prayogabhūmiṃ praviveśa bhadro rudro yathāṃte bhuvanaṃ didhakṣuḥ || 67 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: