Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 7.1 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
kathaṃ jagadidaṃ kṛtsnaṃ vidhāya ca nidhāya ca |
ājñayā paramāṃ krīḍāṃ karoti parameśvaraḥ || 1 ||
[Analyze grammar]

kiṃ tatprathamasaṃbhūtaṃ kenedamakhilaṃ tatam |
kenā vā punarevedaṃ grasyate pṛthukukṣiṇā || 2 ||
[Analyze grammar]

vāyuruvāca |
śaktiḥ prathamasambhūtā śāṃtyatītapadottarā |
tato māyā tato 'vyaktaṃ śivācchaktimataḥ prabhoḥ || 3 ||
[Analyze grammar]

śāntyatītapadaṃ śaktestataḥ śāntipadakramāt |
tato vidyāpadaṃ tasmātpratiṣṭhāpadasaṃbhavaḥ || 4 ||
[Analyze grammar]

nivṛttipadamutpannaṃ pratiṣṭhāpadataḥ kramāt |
evamuktā samāsena sṛṣṭirīśvaracoditā || 5 ||
[Analyze grammar]

ānulomyāttathaiteṣāṃ pratilomyena saṃhṛtiḥ |
asmātpañcapadoddiṣṭātparassraṣṭā samiṣyate || 6 ||
[Analyze grammar]

kalābhiḥ pañcabhirvyāptaṃ tasmādviśvamidaṃ jagat |
avyaktaṃ kāraṇaṃ yattadātmanā samanuṣṭhitam || 7 ||
[Analyze grammar]

mahadādiviśeṣāṃtaṃ sṛjatītyapi saṃmatam |
kiṃ tu tatrāpi kartṛtvaṃ nāvyaktasya na cātmanaḥ || 8 ||
[Analyze grammar]

acetanatvātprakṛterajñatvātpuruṣasya ca |
pradhānaparamāṇvādi yāvatkiñcidacetanam || 9 ||
[Analyze grammar]

tatkartṛkaṃ svayaṃ dṛṣṭaṃ buddhimatkāraṇaṃ vinā |
jagacca kartṛsāpekṣaṃ kāryaṃ sāvayavaṃ yataḥ || 10 ||
[Analyze grammar]

tasmācchaktassvatantro yaḥ sarvaśaktiśca sarvavit |
anādinidhanaścāyaṃ mahadaiśvaryasaṃyutaḥ || 11 ||
[Analyze grammar]

sa eva jagataḥ kartā mahādevo maheśvarāḥ |
pātā hartā ca sarvasya tataḥ pṛthagananvayaḥ || 12 ||
[Analyze grammar]

pariṇāmaḥ pradhānasya pravṛttiḥ puruṣasya ca |
sarvaṃ satyavratasyaiva śāsanena pravartate || 13 ||
[Analyze grammar]

itīyaṃ śāśvatī niṣṭhā satāṃ manasi vartate |
na cainaṃ pakṣamāśritya vartate svalpacetanaḥ || 14 ||
[Analyze grammar]

yāvadādisamāraṃbho yāvadyaḥ pralayo mahān |
tāvadapyeti sakalaṃ brahmaṇaḥ śāradāṃ śatam || 15 ||
[Analyze grammar]

paramityāyuṣo nāma brahmaṇo 'vyaktajanmanaḥ |
tatparākhyaṃ tadardhaṃ ca parārdhamabhidhīyate || 16 ||
[Analyze grammar]

parārdhadvayakālāṃte pralaye samupasthite |
avyaktamātmanaḥ kāryamādāyātmani tiṣṭhati || 17 ||
[Analyze grammar]

ātmanyavasthite 'vyakte vikāre pratisaṃhṛte |
sādharmyeṇādhitiṣṭhete pradhānapuruṣāvubhau || 18 ||
[Analyze grammar]

tamaḥ sattvaguṇāvetau samatvena vyavasthitau |
anudriktāvanantau tāvotaprotau parasparam || 19 ||
[Analyze grammar]

guṇasāmye tadā tasminnavibhāge tamodaye |
śāṃtavātaikanīre ca na prājñāyata kiṃcana || 20 ||
[Analyze grammar]

aprajñāte jagatyasminneka eva maheśvaraḥ |
upāsya rajanīṃ kṛtsnāṃ parāṃ māheśvarīṃ tataḥ || 21 ||
[Analyze grammar]

prabhātāyāṃ tu śarvaryāṃ pradhānapuruṣāvubhau |
praviśya kṣobhayāmāsa māyāyogānmaheśvaraḥ || 22 ||
[Analyze grammar]

tataḥ punaraśeṣāṇāṃ bhūtānāṃ prabhavāpyayāt |
avyaktādabhavatsṛṣṭirājñayā parameṣṭhinaḥ || 23 ||
[Analyze grammar]

viśvottarottaravicitramanorathasya yasyaikaśaktiśakale sakalassamāptaḥ |
ātmānamadhvapatimadhvavido vadaṃti tasmai namaḥ sakalalokavilakṣaṇāya || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: