Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
eṣa manvantare tāta sargassvārociṣe smṛtaḥ |
vaivasvate tu mahati vāruṇe vitate kratau || 1 ||
[Analyze grammar]

juhvānasya brahmaṇo vai prajāsarga ihocyate |
pūrvaṃ yānatha brahmarṣīnutpannānsapta mānasān || 2 ||
[Analyze grammar]

putrānvai kalpayāmāsa svayameva pitāmahaḥ |
teṣāṃ virodho devānāṃ dānavānāṃ mahānṛṣe || 3 ||
[Analyze grammar]

diti vinaṣṭaputrā tu kaśyapaṃ samupasthitā |
sa kaśyapaḥ prasannātmā samgayagārādhitastayā || 4 ||
[Analyze grammar]

vareṇacchaṃdayāmāsa sā ca vavre varaṃ tadā |
putramindravadhārthāya samarthamamitaujasam || 5 ||
[Analyze grammar]

sa tasyai ca varaṃ prādātprārthitaṃ sumahātapāḥ |
brahmacaryyādiniyamaṃ prāha caiva śataṃ samāḥ || 6 ||
[Analyze grammar]

dhārayāmāsa garbhaṃ tu śucissā varavarṇinī |
brahmacaryyādiniyamaṃ ditirdadhre tathaiva vai || 7 ||
[Analyze grammar]

tatastvādhāya so'dityāṃ garbhaṃ taṃ śaṃsitavrataḥ |
jagāma kaśyapastaptuṃ tapassaṃhṛṣṭamānasaḥ || 8 ||
[Analyze grammar]

tasyāścaivāṃtaraṃ prepsusso'bhavatpākaśāsanaḥ |
ūnavarṣe śate cāsyā dadarśāntarameva saḥ || 9 ||
[Analyze grammar]

akṛtvā pādayoḥ śaucaṃ ditirarvākśirāstadā |
nidrāmāhārayāmāsa bhāvino'rthasya gauravāt || 10 ||
[Analyze grammar]

etasminnantare śakrastasyāḥ kukṣiṃ praviśya saḥ |
vajrapāṇistu taṃ garbhaṃ saptadhā hi nyakṛntata || 11 ||
[Analyze grammar]

sa pāṭyamāno garbho'tha vajreṇa praruroda ha |
rudantaṃ saptadhaikaikaṃ mārodīriti tānpunaḥ |
cakarta vajrapāṇistānneva mamrustathāpi te || 12 ||
[Analyze grammar]

te tamūcuḥ pātyamānāssarve prāṃjalayo mune |
no jighāṃsasi kiṃ śakra bhrātaro marutastava || 13 ||
[Analyze grammar]

iṃdreṇa svīkṛtāste hi bhrātṛtve sarva eva ca |
tatyajurddaityabhāvaṃ te viprarṣe śaṃkarecchayā || 14 ||
[Analyze grammar]

maruto nāma te devā babhūvustu mahābalāḥ |
khagā ekonapaṃcāśatsahāyā vajrapāṇinaḥ || 15 ||
[Analyze grammar]

teṣāmeva pravṛddhānāṃ hariḥ prādātprajāpatiḥ |
kramaśastāni rājyāni pṛthupūrvaṃ śṛṇuṣva tat || 16 ||
[Analyze grammar]

ariṣṭapuruṣo vīraḥ kṛṣṇo jiṣṇuḥ prajāpatiḥ |
parjanyastu dhanādhyakṣastasya sarvamidaṃ jagat || 17 ||
[Analyze grammar]

bhūtasargamimaṃ samyagavocaṃ te mahāmune |
vibhāgaṃ śṛṇu rājyānāṃ kramaśastaṃ bruve'dhunā || 18 ||
[Analyze grammar]

abhiṣicyādhirājye tu pṛthuṃ vainyaṃ pitāmahaḥ |
tataḥ krameṇa rājyāni vyādeṣṭumupacakrame || 19 ||
[Analyze grammar]

dvijānāṃ vīrudhāṃ caiva nakṣatragrahayostathā |
yajñānāṃ tapasāṃ caiva somaṃ rājye'bhyaṣecayat || 20 ||
[Analyze grammar]

apāṃ tu varuṇaṃ rājye rājñāṃ vaiśravaṇaṃ prabhum |
ādityānāṃ tathā viṣṇuṃ vasūnāmatha pāvakam || 21 ||
[Analyze grammar]

prajāpatīnāṃ dakṣaṃ tu marutāmatha vāsavam |
daityānāṃ dānavānāṃ ca prahlādamamitaujasam || 22 ||
[Analyze grammar]

vaivasvataṃ pitṝṇāṃ ca yamaṃ rājye'bhyaṣecayat |
mātṝṇāṃ ca vratānāṃ ca mantrāṇāṃ ca tathā gavām || 23 ||
[Analyze grammar]

yakṣāṇāṃ rākṣasānāṃ ca pārthivānāṃ tathaiva ca |
sarvabhūtapiśācānāṃ giriśaṃ śūlapāṇinam || 24 ||
[Analyze grammar]

śailānāṃ himavantaṃ ca nadīnāmatha sāgaram |
mṛgāṇāmatha śārdūlaṃ govṛṣaṃ tu gavāmapi || 25 ||
[Analyze grammar]

vanaspatīnāṃ vṛkṣāṇāṃ vaṭaṃ rājye'bhyaṣecayat |
iti dattaṃ prajeśena rājyaṃ sarvatra vai kramāt || 26 ||
[Analyze grammar]

pūrvasyāṃ diśi putraṃ tu vairājasya prajāpateḥ |
sthāpayāmāsa sarvātmā rājye viśvapatirvibhuḥ || 27 ||
[Analyze grammar]

tathaiva muniśārdūla kardamasya prajāpateḥ |
dakṣiṇasyāṃ tathā putraṃ sudhanvānamacīklṛpat || 28 ||
[Analyze grammar]

paścimāyāṃ diśi tathā rajasaḥ putramacyutam |
ketumantaṃ mahātmānaṃ rājānaṃ vyādiśatprabhuḥ || 29 ||
[Analyze grammar]

tathā hiraṇyaromāṇaṃ parjanyasya prajāpateḥ |
udīcyāṃ diśi rājānaṃ durdharṣaṃ so'bhyaṣecayat || 30 ||
[Analyze grammar]

tasya vistāramākhyātaṃ pṛthorvenyasya śaunaka |
mahardhye tadadhiṣṭhānaṃ purāṇe parikīrtitam || 31 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sargavarṇanaṃ nāma trayastriṃśattamodhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 33

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: