Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 32 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
aditirditiśca surasāriṣṭelā danureva ca |
surabhirvinatā celā tāmrā krodhavaśā tathā || 1 ||
[Analyze grammar]

kadūrmuniśca viprendra tāsvapatyāni me śṛṇu |
pūrvamanvaṃtare śreṣṭhe dvādaśāsansurottamāḥ || 2 ||
[Analyze grammar]

tuṣitā nāma te'nyonyamūcurvaivasvateṃtare |
upasthite suyaśasaścākṣuṣasyāṃtare manoḥ || 3 ||
[Analyze grammar]

hitāya sarvalokānāṃ samāgamya parasparam |
āgacchatastu tānūcuraditiṃ ca praviśya vai || 4 ||
[Analyze grammar]

manvaṃtare prasūyāmassatāṃ śreyo bhaviṣyati |
evamuktāstu te sarve cākṣuṣasyāntare manoḥ || 5 ||
[Analyze grammar]

mārīcātkaśyapājjātāste'dityāṃ dakṣakanyayā |
tatra viṣṇuśca śakraśca jajñāte punareva hi || 6 ||
[Analyze grammar]

aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca |
vivasvānsavitā caiva mitrāvaruṇa eva ca || 7 ||
[Analyze grammar]

aṃśo bhagaścātitejā ādityā dvādaśa smṛtāḥ |
pūrvamāsanye tuṣitāssurāḥ || 8 ||
[Analyze grammar]

puraiva tasyāṃtare tu ādityā dvādaśa smṛtāḥ |
iti proktāni kramaśo'dityapatyāni śaunaka || 9 ||
[Analyze grammar]

saptaviṃśati yāḥ proktāssomapatnyo'tha suvratāḥ |
tāsāmapatyānyabhavandīptayo'mitatejasaḥ || 10 ||
[Analyze grammar]

ariṣṭanemipatnīnāmapatyānīha ṣoḍaśa |
bahuputrasya viduṣaścatasro yāssutāḥ smṛtāḥ || 11 ||
[Analyze grammar]

kṛśāśvasya tu devarṣe devapraharaṇāḥ smṛtāḥ |
bhārmyāyāmarciṣi mune dhūmrakeśastathaiva ca || 12 ||
[Analyze grammar]

svadhā satī ca dve patnyau svadhā jyeṣṭhā satī parā |
svadhāsūta pitṝnvedamatharvāṅgirasaṃ satī || 13 ||
[Analyze grammar]

ete yugasahasrāṃte jāyaṃte punareva hi |
sarvadevanikāyāśca trayastriṃśattu kāmajāḥ || 14 ||
[Analyze grammar]

yathā sūryyasya nityaṃ hi udayāstamayāviha |
evaṃ devānikāste ca saṃbhavaṃti yugeyuge || 15 ||
[Analyze grammar]

dityāṃ babhūvatuḥ putrau kaśyapāditi naḥ śrutam |
hiraṇyakaśipuścaiva hiraṇyākṣaśca vīryavān || 16 ||
[Analyze grammar]

siṃhikā hyabhavatkanyā vipracitteḥ parigrahaḥ |
hiraṇyakaśipoḥ putrāścatvāraḥ prathitaujasaḥ || 17 ||
[Analyze grammar]

anuhrādaśca hrādaśca saṃhrādaścaiva vīryavān |
prahrādaścānujastatra viṣṇubhaktivicāradhīḥ || 18 ||
[Analyze grammar]

anuhrādasya sūryāyāṃ pulomā mahiṣastathā |
hrādasya dhamanirbhāryāsūta vātāpimilvalam || 19 ||
[Analyze grammar]

saṃhrādasya kṛtirbhāryāsūtaḥ paṃcajanaṃ tataḥ |
virocanastu prāhrādirdevyāstasyābhavadbaliḥ || 20 ||
[Analyze grammar]

baleḥ putraśataṃ tvāsīdaśanāyāṃ munīśvara |
balirāsīnmahāśaivaḥ śivabhaktiparāyaṇaḥ || 21 ||
[Analyze grammar]

dānaśīla udāraśca puṇyakīrti tapāḥ smṛtaḥ |
tatputro bāṇanāmā yatso'ṣi śaivavarassudhīḥ |
yassaṃtoṣya śivaṃ samyaggāṇapatyamavāpa ha || 22 ||
[Analyze grammar]

sā kathā śrutapūrvā te bāṇasya hi mahātmanaḥ |
kṛṣṇaṃ yassamare vīrassuprasannaṃ cakāra ha || 23 ||
[Analyze grammar]

hiraṇyākṣasutāḥ paṃca paṃḍitāstu mahābalāḥ |
kukuraḥ śakuniścaiva bhūtasaṃtāpanastathā || 24 ||
[Analyze grammar]

mahānādaśca vikrāṃtaḥ kālanābhastathaiva ca |
ityuktā ditiputrāśca danoḥ putrānmune śṛṇu || 25 ||
[Analyze grammar]

abhavandanuputrāśca śataṃ tīvraparākramāḥ |
ayomukhaśśaṃbaraśca kapolo vāmanastathā || 26 ||
[Analyze grammar]

vaiśvānaraḥ pulomā ca vidrāvaṇamahāśirau |
svarbhānurvṛṣaparvā ca vipracittiśca vīryavān || 27 ||
[Analyze grammar]

ete sarve danoḥ putrāḥ kaśyapādanujajñire |
eṣāṃ putrāñcchṛṇu mune prasaṃgādvacmi te'nagha || 28 ||
[Analyze grammar]

svabhārnostu prabhā kanyā pulomnastu śacī sutā |
upadānavī hayaśirā śarmmiṣṭhā vārṣaparvaṇī || 29 ||
[Analyze grammar]

pulomā pulomikā caiva vaiśvānarasute ubhe |
bahvapatye mahāvīryye mārīcestu parigrahaḥ || 30 ||
[Analyze grammar]

tayoḥ putrasahasrāṇi ṣaṣṭirdānavanandanāḥ |
marīcirjanayāmāsa mahatā tapasānvitaḥ || 31 ||
[Analyze grammar]

paulomāḥ kālakhaṃjāśca dānavānāṃ mahābalā |
avadhyā devatānāṃ ca hiraṇyapuravāsinaḥ || 32 ||
[Analyze grammar]

pitāmahaprasādena ye hatāḥ savyasācinā |
siṃhikāyāmathotpannā vipracittessutāstathā || 33 ||
[Analyze grammar]

daityadānavasaṃyogājjātāstīvraparākramāḥ |
saiṃhikeyā iti khyātāstrayodaśa mahābalāḥ || 34 ||
[Analyze grammar]

rāhuḥ śalyo subalino balaścaiva mahābalaḥ |
vātāpirnamuciścaivāthelvalaḥ svasṛpastathā || 35 ||
[Analyze grammar]

ajiko narakaścaiva kālanābhastathaiva ca |
śaramāṇaśśarakalpaśca ete vaṃśavivarddhanāḥ || 36 ||
[Analyze grammar]

eṣāṃ putrāśca pautrāśca danuvaṃśavivarddhanāḥ |
bahavaśca samudbhūtā vistaratvānna varṇitāḥ || 37 ||
[Analyze grammar]

saṃhrādasya tu daiteyā nivātakavacāḥ kule |
utpannā marutastasmiṃstapasā bhāvitātmanaḥ || 38 ||
[Analyze grammar]

ṣaṇmukhādyā mahāsattvāstāmrāyāḥ parikīrtitāḥ |
kākī śyenī ca bhāsī ca sugrīvī ca śukī tathā || 39 ||
[Analyze grammar]

gṛddhrikāśvī hyulūkī ca tāmrā kanyāḥ prakīrtitāḥ |
kākī kākānajanayadulūkī pratyulūkakān || 40 ||
[Analyze grammar]

śyenī śyenāṃstathā bhāsī bhāsā ngṛddhī tu gṛdhrakān |
śukī śukānajanayatsugrīvī śubhapakṣiṇaḥ || 41 ||
[Analyze grammar]

aśvānuṣṭrāngardabhāṃśca tāmrā ca kaśyapapriyā |
janayāmāsa cetyevaṃ tāmrāvaṃśāḥ prakīrtitāḥ || 42 ||
[Analyze grammar]

vinatāyāśca putrau dvāvaruṇo garuḍastathā |
suparṇaḥ patatāṃ śreṣṭho nāruṇassvena karmaṇā || 43 ||
[Analyze grammar]

surasāyāssahasraṃ tu sarpāṇāmamitaujasām |
anekaśirasāṃ teṣāṃ khecarāṇāṃ mahātmanām || 44 ||
[Analyze grammar]

yeṣāṃ pradhānā rājānaḥ śeṣavāsukitakṣakāḥ |
airāvato mahāpadmaḥ kaṃbalāśvatarāvubhau || 45 ||
[Analyze grammar]

ailāputrastathā padmaḥ karkoṭakadhanaṃjayau |
mahānīlamahākarṇau dhṛtarāṣṭro balāhakaḥ || 46 ||
[Analyze grammar]

kuharaḥ puṣpadantaśca durmukhāssumukhastathā |
bahuśaḥ khararomā ca pāṇirityevamādayaḥ || 47 ||
[Analyze grammar]

gaṇāḥ krodhavaśāyāśca tasyāssarve ca daṃṣṭriṇaḥ |
aṃḍajāḥ pakṣiṇo'bjāśca varāhyāḥ paśavo matāḥ || 48 ||
[Analyze grammar]

anāyuṣāyāḥ putrāśca paṃcāśacca mahābalāḥ |
abhavanbalavṛkṣau ca vikṣaro'tha bṛhaṃstathā || 49 ||
[Analyze grammar]

śaśāṃstu janayāmāsa surarabhirmahiṣāṃstathā |
ilā vṛkṣāṃllatā vallīstṛṇajātīstu sarvaśaḥ || 50 ||
[Analyze grammar]

khaśā tu yakṣarakṣāṃsi munirapsarasastathā |
ariṣṭāsūta sarpāṃśca prabhāvairmānavottamān || 51 ||
[Analyze grammar]

ete kaśyapadāyādāḥ kīrtitāste munīśvara |
yeṣāṃ putrāśca pautrāśca śataśo'tha sahasraśaḥ || 52 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyā mumāsaṃhitāyāṃ kaśyapavaṃśavarṇanaṃ nāma dvātriṃśo'dhyāyaḥ || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 32

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: