Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| śaunaka uvāca |
manvaṃtarāṇi sarvāṇi vistareṇānukīrtaya |
yāvaṃto manavaścaiva śrotumicchāmi tānaham || 1 ||
[Analyze grammar]

sūta uvāca |
svāyaṃbhuvo manuścaiva tatasstvārociṣastathā |
uttamastāmasaścaiva raivataścākṣuṣastathā || 2 ||
[Analyze grammar]

ete ca manavaḥ ṣaṭ te saṃproktā munipuṃgava |
vaivasvato muniśreṣṭha sāṃprataṃ manurucyate || 3 ||
[Analyze grammar]

sāvarṇiśca manuścaiva tato raucyastathā paraḥ |
tathaiva brahmasāvarṇiścatvāro manavastathā || 4 ||
[Analyze grammar]

tathaiva dharmasāvarṇī rudrasāvarṇireva ca |
devasāvarṇirākhyātaṃ iṃdrasāvarṇireva ca || 5 ||
[Analyze grammar]

atītā vartamānāśca tathaivānāgatāśca ye |
kīrtitā manavaścāpi mayaivaite yathā śrutāḥ || 6 ||
[Analyze grammar]

mune caturdaśaitāni trikālānugatāni te |
proktāni nirmitaḥ kalpo yugasāhasraparyyayaḥ || 7 ||
[Analyze grammar]

ṛṣīṃsteṣāṃ pravakṣyāmi puttrāndevagaṇāṃstathā |
śṛṇu śaunaka suprītyā kramaśastānyaśasvinaḥ || 8 ||
[Analyze grammar]

marīciratrirbhagavānaṅgirāḥ pulahaḥ kratuḥ |
pulastyaśca vasiṣṭhaśca saptaite brahmaṇassutāḥ || 9 ||
[Analyze grammar]

uttarasyāṃ diśi tathā mune saptarṣa yastathā |
yāmā nāma tathā devā āsansvāyaṃbhuveṃtare || 10 ||
[Analyze grammar]

āgnīdhraścāgnibāhuśca medhā medhātithirvasuḥ |
jyotiṣmāndhṛtimānhavyaḥ savanaśśubhra eva ca || 11 ||
[Analyze grammar]

svāyaṃbhuvasya putrāste manordaśa mahātmanaḥ |
kīrtitā muniśārdūla tatrendro yajña ucyate || 12 ||
[Analyze grammar]

prathamaṃ kathitaṃ tāta divyaṃ manvataraṃ tathā |
dvitīyaṃ te pravakṣyāmi tannibodha yathātatham || 13 ||
[Analyze grammar]

ūrjastaṃbhaḥ parastaṃbha ṛṣabho vasumāṃ stathā |
jyotiṣmāndyutimāṃścaiva rociṣmānsaptamastathā || 14 ||
[Analyze grammar]

ete maharṣayo jñeyāstatrendro rocanastathā |
devāśca tuṣitā nāma smṛtāḥ svārociṣeṃ'tare || 15 ||
[Analyze grammar]

harighnassukṛtirjyotirayomūrtirayasmayaḥ |
prathitaśca manasyuśca nabhassūryastathaiva ca || 16 ||
[Analyze grammar]

svārociṣasya putrāste manordaśamahātmanaḥ |
kīrtitā muniśārdūla mahāvīryaparākramāḥ || 17 ||
[Analyze grammar]

dvitīyametatkathitaṃ mune manvantaraṃ mayā |
tṛtīyaṃ tava vakṣyāmi tannibodha yathātatham || 18 ||
[Analyze grammar]

vasiṣṭhaputrāḥ saptāsanvāsiṣṭhā iti viśrutāḥ |
hiraṇyagarbhasya sutā ūrjā nāma mahaujasaḥ || 19 ||
[Analyze grammar]

ṛṣayo'tra samākhyātāḥ kīrtyamānānnibodha me |
auttameyā ṛṣiśreṣṭha daśaputrā manoḥ smṛtāḥ || 20 ||
[Analyze grammar]

iṣa ūrjita ūrjaśca madhurmādhava eva ca |
śuciśśukravahaścaiva nabhaso nabha eva ca || 21 ||
[Analyze grammar]

ṛṣabhastatra devāśca satyaveda śrutādayaḥ |
tatrendrassatyajinnāma trailokyādhipatirmune || 22 ||
[Analyze grammar]

tṛtīyametatparamaṃ manvataramudāhṛtam |
manvataraṃ caturthaṃ te kathayāmi mune śṛṇu || 23 ||
[Analyze grammar]

gārgyaḥ pṛthustathā vāgmī jayo dhātā kapīnakaḥ |
kapīvānsaptaṛṣayaḥ satyā devagaṇāstathā || 24 ||
[Analyze grammar]

tatreṃdrastriśikho jñeyo manuputrānmune śṛṇu |
dyūtipotassautapasyastamaśśūlaśca tāpanaḥ || 25 ||
[Analyze grammar]

taporatirakalmāṣo dhanvī khaḍgī mahānṛṣiḥ |
tāmasasya smṛtā ete daśa putrā mahāvratāḥ || 26 ||
[Analyze grammar]

tāmasasyāṃtaraṃ caiva mano me kathitaṃ tava |
caturthaṃ pañcamaṃ tāta śṛṇu manvaṃtaraṃ param || 27 ||
[Analyze grammar]

devabāhurjayaścaiva munirvedaśirāstathā |
hiraṇyaromā parjanya ūrdhvabāhuśca somapāḥ || 28 ||
[Analyze grammar]

satyanetraratāścānye ete saptarṣayo'pare |
devāśca bhūtarajasastapaḥprakṛtayastathā || 29 ||
[Analyze grammar]

tatreṃdro vibhunāmā ca trailokyādhipatistathā |
raivatākhyo manustatra jñeyastāmasasodaraḥ || 30 ||
[Analyze grammar]

arjunaḥ paṃktiviṃdhyo vā dayāyāsta nayā mune |
mahatā tapasā yuktā merupṛṣṭhe vasaṃti hi || 31 ||
[Analyze grammar]

ruceḥ prajāpatiḥ putro raucyo nāma manuḥ smṛtaḥ |
bhūtyā cotpādito devyāṃ bhautyo nāmābhavatsutaḥ || 32 ||
[Analyze grammar]

anāgatāśca saptaite kalpe'sminmanavassmṛtāḥ |
anāgatāśca saptaiva smṛtā divi maharṣayaḥ || 33 ||
[Analyze grammar]

rāmo vyāsastathātreyo dīptimānsu bahuśrutaḥ |
bharadvājastathā drauṇiraśvatthāmā mahādyutiḥ || 34 ||
[Analyze grammar]

gautamasyātmajaścaiva śaradvān gautamaḥ kṛpaḥ |
kauśiko gālavaścaiva ruruḥ kaśyapa eva ca || 35 ||
[Analyze grammar]

ete sapta mahātmāno bhaviṣyā munisattamāḥ |
devāścānāgatāstatra trayaḥ proktāssvayaṃbhuvā || 36 ||
[Analyze grammar]

marīceścaiva putrāste kaśyapasya mahātmanaḥ |
teṣāṃ virocanasuto baliriṃdro bhaviṣyati || 37 ||
[Analyze grammar]

viṣāṃṅgaścāvanīvāṃśca sumaṃto dhṛtimānvasuḥ |
sūriḥ surākhyo viṣṇuśca rājā sumatireva ca || 38 ||
[Analyze grammar]

sāvarṇeśca manoḥ putrā bhaviṣyā daśa śaunaka |
ihāṣṭamaṃ hi kathitaṃ navamaṃ cāntaraṃ śṛṇu || 39 ||
[Analyze grammar]

prathamaṃ dakṣasāvarṇi pravakṣyāmi manuṃ śṛṇu |
medhātithiśca paulastyo vasuḥ kaśyapa eva ca || 40 ||
[Analyze grammar]

jyotiṣmānbhārgavaścaiva dhṛtimānaṃgirāstathā |
savanaścaiva vāsiṣṭha ātreyo havya eva ca || 41 ||
[Analyze grammar]

pulahassapta ityete ṛṣayo rauhiteṃtare |
devatānāṃ gaṇāstatra traya eva mahāmune || 42 ||
[Analyze grammar]

dīkṣāputrasya putrāste rohitasya prajāpateḥ |
dhṛṣṭaketurdīptaketuḥ paṃcahasto nirākṛtiḥ || 43 ||
[Analyze grammar]

pṛthuśravā bhūridyumno ṛcīko bṛhato gayaḥ |
prathamasya tu sāvarṇernava putrā mahaujasa || 44 ||
[Analyze grammar]

daśame tvatha paryāye dvitīyasyāṃtare manoḥ |
haviṣmānpulahaścaiva prakṛtiścaiva bhārgavaḥ || 45 ||
[Analyze grammar]

āyo muktistathātreyo vasiṣṭhaścāvyayassmṛtaḥ |
paulastyaḥ prayatiścaiva bhāmāraścaiva kaśyapaḥ || 46 ||
[Analyze grammar]

aṅgirānenasassatyaḥ saptaite paramarṣayaḥ |
devatānāṃ gaṇāścāpi dviṣimaṃtaśca te smṛtāḥ || 47 ||
[Analyze grammar]

teṣāmindrassmṛtaḥ śambhustvayameva maheśvaraḥ |
akṣatvānuttamaujāśca bhūriṣeṇaśca vīryavān || 48 ||
[Analyze grammar]

śatānīko nirāmitro vṛṣaseno jayadrathaḥ |
bhūridyumnaḥ suvarcārcirdaśa tvete manossutāḥ || 49 ||
[Analyze grammar]

ekādaśe tu paryāye tṛtīyasyāṃtare manoḥ |
tasyāpi sapta ṛṣayaḥ kīrtyamānānnibodha me || 50 ||
[Analyze grammar]

haviṣmānkaśyapaścāpi vapuṣmāṃścaiva vāruṇaḥ |
atreyo'tha vasiṣṭhaśca hyanayastvaṃgirāstathā || 51 ||
[Analyze grammar]

cārudhṛṣyaśca paulastyo niḥsvaro'gnistu taijasaḥ |
saptaite ṛṣayaḥ proktāstrayo devagaṇāssmṛtāḥ || 52 ||
[Analyze grammar]

brahmaṇastu sutāste hi ta ime vaidhṛtāḥ smṛtāḥ |
sarvagaśca suśarmmā ca devānīkastu kṣemakaḥ || 53 ||
[Analyze grammar]

dṛḍheṣuḥ khaṃḍako darśaḥ kuhurbāhurmanoḥ smṛtāḥ |
sāvarṇasya tu pautrā vai tṛtīyasya nava smṛtāḥ || 54 ||
[Analyze grammar]

caturthasya tu sāvarṇerṛṣīnsapta nibodha me |
dyutirvasiṣṭhaputraśca ātreyassutapāstathā || 55 ||
[Analyze grammar]

aṃgirāstapaso mūrtistapasvī kaśyapastathā |
tapodhanaśca paulastyaḥ pulahaśca taporatiḥ || 56 ||
[Analyze grammar]

bhārgavassaptamasteṣāṃ vijñeya tapaso nidhiḥ |
paṃca devagaṇāḥ proktā mānasā brahmaṇassutāḥ || 57 ||
[Analyze grammar]

ṛtadhāmā tadindro hi trilokī rājyakṛtsukhī |
dvādaśe caiva paryāye bhāvye raucyāṃtare mune || 58 ||
[Analyze grammar]

aṃgirāścaiva dhṛtimānpaulastyo havyavāṃstu yaḥ |
paulahastattvadarśī ca bhārgavaśca nirutsavaḥ || 59 ||
[Analyze grammar]

niṣprapaṃcastathātreyo nirdehaḥ kaśyapastathā |
sutapāścaiva vāsiṣṭhassaptaivaite maharṣayaḥ || 60 ||
[Analyze grammar]

traya eva gaṇāḥ proktā devatānāṃ svayaṃbhuvā |
divaspatistamindro vai vicitraścitra eva ca || 61 ||
[Analyze grammar]

nayo dharmo dhṛtoṃdhraśca sunetraḥ kṣatravṛddhakaḥ |
nirbhayassutapā droṇo mano raucyasya te sutāḥ || 62 ||
[Analyze grammar]

caturddaśe tu paryāye satyasyaivāṃtare manoḥ |
āgnīdhraḥ kāśyapaścaiva paulastyo māgadhaśca yaḥ || 63 ||
[Analyze grammar]

bhārgavo'pyativāhyaśca śucirāṃgirasastathā |
yuktaścaiva tathātreyaḥ pautro vāśiṣṭha eva ca || 64 ||
[Analyze grammar]

ajitaḥ pulahaścaiva hyaṃtyāssaptarṣayaśca te |
pavitrāścākṣuṣā devāḥ śucirindro bhaviṣyati || 65 ||
[Analyze grammar]

eteṣāṃ kalya utthāya kīrtanātsukhamedhate |
atītānāgatānāṃ vai maharṣīṇāṃ naraissadā || 66 ||
[Analyze grammar]

devatānāṃ gaṇāḥ proktāśśṛṇu paṃca mahāmune |
turaṃgabhīrurbudhnaśca tanugro'nūgra eva ca || 67 ||
[Analyze grammar]

atimānī pravīṇaśca viṣṇussaṃkraṃdanastathā |
tejasvī sabalaścaiva satyastvete manossutā || 68 ||
[Analyze grammar]

bhaumasyaivādhikāre vai pūrvakalpastu pūryate |
ityete'nāgatā'tītā manavaḥ kīrtitā mayā || 69 ||
[Analyze grammar]

uktāssanatkumāreṇa vyāsāyāmitatejasā |
pūrṇe yugasahasrāṃte paripālyaḥ svadharmataḥ || 70 ||
[Analyze grammar]

prajābhistapasā yuktā brahmalokaṃ vrajaṃti te |
yugāni sapratistvekaṃ sāgrāṇyaṃtaramucyate || 71 ||
[Analyze grammar]

caturdaśaite manavaḥ kīrtitā kīrtivardhanāḥ |
manvaṃtareṣu sarveṣu saṃhārāṃte punarbhavaḥ || 72 ||
[Analyze grammar]

na śakyamantaraṃ teṣāṃ vaktuṃ varṣaśatairapi |
pūrṇe śatasahasre tu kalpo niḥśeṣa ucyate || 73 ||
[Analyze grammar]

tatra sarvāṇi bhūtāni dagdhānyādityaraśmibhiḥ |
brahmāṇamagrataḥ kṛtvā sadādityagaṇairmune || 75 ||
[Analyze grammar]

praviśaṃti suraśreṣṭha hariṃ nārāyaṇaṃ param |
sraṣṭāraṃ sarva bhūtānāṃ kalpāṃteṣu punaḥpunaḥ || 76 ||
[Analyze grammar]

bhūyopi bhagavān rudrassaṃhartā kāla eva hi |
kalpāṃte tatpravakṣyāmi manorvaivasvatasya vai || 77 ||
[Analyze grammar]

iti te kathitaṃ sarvaṃ manvaṃtarasamudbhavam |
visargaṃ puṇyamākhyānaṃ dhanyaṃ kulavivarddhanam || 78 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sarvamanvatarānurkārtanaṃ nāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 34

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: