Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 22 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
vidhiṃ tāta vadedānīṃ jīva janmavidhānataḥ |
garbhe sthitiṃ ca tasyāpi vairāgyārthaṃ munīśvara || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu vyāsa samāsena śāstrasāramaśeṣataḥ |
vadiṣyāmi suvairāgyaṃ mumukṣorbhavabaṃdhakṛt || 2 ||
[Analyze grammar]

pākapātrasya madhye tu pṛthagannaṃ pṛthagjalam |
agnerūrdhvaṃ jalaṃ sthāpyaṃ tadannaṃ ca jalopari || 3 ||
[Analyze grammar]

jalasyādhassa cāgnirhi sthito'gniṃ dhamate śanaiḥ |
vāyunādhamyamāno'gniratyuṣṇaṃ kurute jalam || 4 ||
[Analyze grammar]

tadannamuṣṇatoyena samantātpacyate punaḥ |
dvidhā bhavati tatpakvaṃ pṛthakkiṭṭaṃ pṛthagrasaḥ || 5 ||
[Analyze grammar]

malairdvādaśabhiḥ kiṭṭaṃ bhinnaṃ dehādbahirbhavet |
rasastu dehe sarati sa puṣṭastena jāyate || 6 ||
[Analyze grammar]

karṇākṣināsikā jihvā dantāḥ śiśno gudaṃ nakhāḥ |
malāśrayaḥ kaphaḥ svedo viṇmūtraṃ dvādaśa smṛtāḥ || 7 ||
[Analyze grammar]

hṛtpadme pratibaddhāśca sarvanāḍyassamaṃtataḥ |
jñeyā rasapravāhinyastatprakāraṃ bruve mune || 8 ||
[Analyze grammar]

tāsāṃ mukheṣu taṃ sūkṣmaṃ prāṇassthāpayet rasam |
rasena tena nāḍīstāḥ prāṇaṃ pūrayate punaḥ || 9 ||
[Analyze grammar]

punaḥ prayāṃti saṃpūrṇāstāśca dehaṃ samaṃtataḥ |
tatassa nāḍīmadhyasthaśśarīreṇātmanā rasaḥ || 10 ||
[Analyze grammar]

pacyate pacyamānācca bhavetpākadvayaṃ punaḥ |
tvak tayā veṣṭyate pūrvaṃ rudhiraṃ ca prajāyate || 11 ||
[Analyze grammar]

raktāllomāni māṃsaṃ ca keśāḥ snāyuśca māṃsataḥ |
snāyutaśca tathāsthīni nakhā majjāsthisaṃbhavāḥ || 12 ||
[Analyze grammar]

majjākāraṇavaikalyaṃ śukraṃ hi prasavātmakam |
iti dvādaśadhānnasya pariṇāmaḥ prakīrtitāḥ || 13 ||
[Analyze grammar]

śukro'nnājjāyate śukrāddivyadehasya saṃbhavaḥ |
ṛtukāle yadā śukraṃ nirdoṣaṃ yonisaṃsthitam || 14 ||
[Analyze grammar]

tadvā tadvāyusaṃspṛṣṭaṃ strīraktenaikatāṃ vrajet |
visargakāle śukrasya jīvaḥ kāraṇasaṃyutaḥ || 15 ||
[Analyze grammar]

saṃvṛtaḥ praviśedyoniṃ karmabhissvairniyojitaḥ |
tacchukraraktamekasthamekāhātkalilaṃ bhavet || 31 ||
[Analyze grammar]

paṃcarātreṇa kalilaṃ budbudākāratāṃ vrajet |
budbudassaptarātreṇa māṃsapeśī bhavetpunaḥ || 17 ||
[Analyze grammar]

grīvā śiraśca skaṃdhau ca pṛṣṭhavaṃśastathodaram |
pāṇipādantathā pārśve kaṭirgātraṃ tathaiva ca || 18 ||
[Analyze grammar]

dvimāsābhyantareṇaiva kramaśassaṃbhavediha |
tribhirmāsaiḥ prajāyaṃte sarve hyaṃkurasaṃdhayaḥ || 19 ||
[Analyze grammar]

māsaiścaturbhiraṃgulyaḥ prajāyaṃte yathākramam |
mukhaṃ nāsā ca karṇau māsaiḥ paṃcabhireva ca || 20 ||
[Analyze grammar]

dantapaṃktistathā guhyaṃ jāyaṃte ca nakhāḥ punaḥ |
karṇayostu bhavecchidraṃ ṣaṇmāsābhyaṃtareṇa tu || 21 ||
[Analyze grammar]

pāyurmehamupasthaṃ ca nābhiścābhyupajāyate |
saṃdhayo ye ca gātreṣu māsairjāyaṃti saptabhiḥ || 22 ||
[Analyze grammar]

aṃgapratyaṃgasaṃpūrṇaḥ paripakvassa tiṣṭhati |
udare māturācchanno jarāyau muni sattama || 23 ||
[Analyze grammar]

māturāhāracauryyeṇa ṣaḍvidhena rasena tu |
nābhinālanibaddhena varddhate sa dinedine || 24 ||
[Analyze grammar]

tatasmṛtiṃ labhejjīvassaṃpūrṇe'smiñśarīrake |
sukhaṃ duḥkhaṃ vijānāti nidrāsvapnaṃ purākṛtam || 25 ||
[Analyze grammar]

mṛtaścāhaṃ punarjāto jātaścāhaṃ punarmṛtaḥ |
nānāyonisahasrāṇi mayā dṛṣṭāni jāyatā || 26 ||
[Analyze grammar]

adhunā jātamātro'haṃ prāptasaṃskāra eva ca |
śreyo'munā kariṣyāmi yena garbhe na saṃbhavaḥ || 27 ||
[Analyze grammar]

garbhasthaściṃtayatyevamahaṃ garbhādvinissṛtaḥ |
anveṣyāmi śivajñānaṃ saṃsāravinivartakam || 28 ||
[Analyze grammar]

evaṃ sa garbhaduḥkhena mahatā paripīḍitaḥ |
jīvaḥ karmavaśādāste mokṣopāyaṃ viciṃtayan || 29 ||
[Analyze grammar]

yathā girivarākrāṃtaḥ kaścidduḥkhena tiṣṭhati |
tathā jarāyuṇā dehī duḥkhaṃ tiṣṭhati veṣṭitaḥ || 30 ||
[Analyze grammar]

patitassāgare yadvadduḥkhamāste samākulaḥ |
garbhodakena siktāṃgassarvadākulitastadā || 31 ||
[Analyze grammar]

lohakuṃbhe yathā nyastaḥ pacyate kaścidagninā |
garbhakuṃbhe tathā kṣiptaḥ pacyate jaṭharāgninā || 32 ||
[Analyze grammar]

sūcībhiragnivarṇābhinirbhinnasya niraṃtaram |
yadduḥkhaṃ jāyate tasya tatra saṃsthasya cādhikam || 33 ||
[Analyze grammar]

garbhāvāsātparaṃ duḥkhaṃ kaṣṭaṃ naivāsti kutracit |
dehināṃ duḥkhabahulaṃ sughoramatisaṃkaṭam || 34 ||
[Analyze grammar]

ityetatsumahadduḥkhaṃ pāpināṃ parikīrtitam |
kevalaṃ dharmabudīnāṃ saptamāsairbhavassadā || 35 ||
[Analyze grammar]

garbhātsudurlabhaṃ duḥkhaṃ yoniyaṃtranipīḍanāt |
bhavetpāpātmanāṃ vyāsa na hi dharmayutātmanām || 36 ||
[Analyze grammar]

ikṣuvatpīḍyamānasya yaṃtreṇaiva samaṃtataḥ |
śirasā tāḍyamānasya pāpa mudgarakeṇa ca || 37 ||
[Analyze grammar]

yaṃtreṇa pīḍitā yadvannissārā ssyustilāḥ kṣaṇāt |
tathā śarīraṃ nissāraṃ yoniyaṃtranipīḍanāt || 38 ||
[Analyze grammar]

asthipādatulāstaṃbhaṃ snāyubandhena yaṃtritam |
raktamāṃsamṛdāliptaṃ viṇmūtradravyabhājanam || 39 ||
[Analyze grammar]

keśaromanakhacchannaṃ rogāyatanamāturam |
vadanaikamahādvāraṃ gavākṣāṣṭakabhūṣitam || 40 ||
[Analyze grammar]

oṣṭhadvayakapāṭaṃ ca tathā jihvārgalānvitam |
bhogatṛṣṇāturaṃ mūḍhaṃ rāgadveṣavaśānugam || 41 ||
[Analyze grammar]

saṃvartitāṃgapratyaṃgaṃ jarāyupariveṣṭitam |
saṃkaṭenāviviktena yonimārgeṇa nirgatam || 42 ||
[Analyze grammar]

viṇmūtraraktasiktāṃgaṃ vikośikasamudbhavam |
asthipañjaravikhyātamasmiñjñeyaṃ kalevaram || 43 ||
[Analyze grammar]

śatatrayaṃ ṣaṣṭyadhikaṃ paṃcapeśīśatāni ca |
sārddhābhistisṛbhiśchannaṃ samaṃtādromakoṭibhiḥ || 44 ||
[Analyze grammar]

śarīraṃ sthūlasūkṣmābhirdṛśyā'dṛśyā hi tāssmṛtāḥ |
etāvatībhirnāḍībhiḥ koṭibhistatsamaṃtataḥ || 45 ||
[Analyze grammar]

asvedamadhubhiryābhiraṃtasthaḥ sravate bahiḥ |
dvātriṃśaddaśanāḥ proktā viṃśatiśca nakhāḥ smṛtāḥ || 46 ||
[Analyze grammar]

pittasya kuḍavaṃ jñeyaṃ kaphasyāthāḍhakaṃ smṛtam |
vasāyāśca palaṃ viṃśattadardhaṃ kapilasya ca || 47 ||
[Analyze grammar]

paṃcārddhaṃ tu tulā jñeyā palāni daśa medasaḥ |
palatrayaṃ mahāraktaṃ majjāyāśca caturguṇam || 48 ||
[Analyze grammar]

śukrorddhaṃ kuḍavaṃ jñeyaṃ tadbījaṃ dehināṃ balam |
māṃsasya caikapiṃḍena palasāhasramucyate || 49 ||
[Analyze grammar]

raktaṃ palaśataṃ jñeyaṃ viṇmūtraṃ yatpramāṇata |
aṃjalayaśca catvāraścatvāro munisattama || 50 ||
[Analyze grammar]

iti dehagṛhaṃ hyetannityasyānityamātmanaḥ |
aviśuddhaṃ viśuddhasya karmabaṃdhādvinirmitam || 51 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ dehotpattivarṇanaṃ nāma dvāviṃśo'dhyāyaḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 22

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: