Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 23 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
śṛṇu vyāsa mahābuddhe dehasyāśucitāṃ mune |
mahattvaṃ ca svabhāvasya samāsātkathayāmyaham || 1 ||
[Analyze grammar]

śukraśoṇitasaṃyogāddehassaṃjāyate yataḥ |
nityaṃ viṇmūtrasaṃpūrṇastenāyamaśucissmṛtaḥ || 2 ||
[Analyze grammar]

yathāṃtarviṣṭhayā pūrṇaśśucimānna bahirghaṭaḥ |
śodhyamāno hi deho'yaṃ tenāyamaśucistataḥ || 3 ||
[Analyze grammar]

saṃprāpyātipavitrāṇi paṃcagavyahavīṃṣi cā |
aśucitvaṃ kṣaṇādyāṃti kimanyadaśucistataḥ || 4 ||
[Analyze grammar]

hṛdyānyapyannapānāni yaṃ prāpya surabhīṇi ca |
aśucitvaṃ prayāṃtyāśu kimanyadaśucistataḥ || 5 ||
[Analyze grammar]

he janāḥ kinna paśyaṃti yanniryāti dinedine |
svadehātkaśmalaṃ pūtistadādhāraḥ kathaṃ śuciḥ || 6 ||
[Analyze grammar]

dehassaṃśodhyamāno'pi paṃcagavyakuśāṃbubhiḥ |
ghṛṣyamāṇa ivāṃgāro nirmalatvaṃ na gacchati || 7 ||
[Analyze grammar]

srotāṃsi yasya satataṃ prabhavaṃti gireriva |
kaphamūtrapurīṣādyaissa dehaśśudhyate katham || 8 ||
[Analyze grammar]

sarvāśucinidhānasya śarīrasya na vidyate |
śucirekaḥ pradeśo'pi viṇmūtrasya dṛteriva || 9 ||
[Analyze grammar]

sṛṣṭvātmadehasrotāṃsi mṛttoyaiḥ śodhyate karaḥ |
tathāpyaśucibhāṃḍasya na vibhraśyati kiṃ karaḥ || 10 ||
[Analyze grammar]

kāyassugaṃdhadhūpādyairya nnenāpi susaṃskṛtaḥ |
na jahāti svabhāvaṃ sa śvapucchamiva nāmitam || 11 ||
[Analyze grammar]

yathā jātyaiva kṛṣṇorthaḥ śuklassyānna hyupāyataḥ |
saṃśoddhyamānāpi tathā bhavenmūrtirna nirmalā || 12 ||
[Analyze grammar]

jighrannapi svadurgaṃdhaṃ paśyannapi svakaṃ malam |
na virajyeta loko'yaṃ pīḍayannapi nāsikām || 13 ||
[Analyze grammar]

aho mohasya māhātmyaṃ yenedaṃ chāditaṃ jagat |
śīghraṃ paśyansvakaṃ doṣaṃ kāyasya na virajyate || 14 ||
[Analyze grammar]

svadehasya vigaṃdhena na virajyeta yo naraḥ |
virāgakāraṇaṃ tasya kimetadupadiśyate || 15 ||
[Analyze grammar]

sarvasyaiva jaganmadhye deha evāśucirbhavet |
tanmalāvayavasparśācchucirapyaśucirbhavet || 16 ||
[Analyze grammar]

gaṃdhalepāpanodārtha śaucaṃ dehasya kīrtitam |
dvayasyāpagamācchuddhiśśuddhasparśādviśudhyati || 17 ||
[Analyze grammar]

gaṃgātoyena sarveṇa mṛdbhāraiḥ parvatopamaiḥ |
āmṛtyorācarecchaucaṃ bhāvaduṣṭo na śudhyati || 18 ||
[Analyze grammar]

tīrthasnānaistapobhirvā duṣṭātmā naiva śudhyati |
śvadṛtiḥ kṣālitā tīrthe kiṃ śuddhimadhigacchati || 19 ||
[Analyze grammar]

aṃtarbhāvapraduṣṭasya viśato'pi hutāśanam |
na svargo nāpavargaśca dehanirdahanaṃ param || 20 ||
[Analyze grammar]

sarveṇa gāṃgena jalena samyaṅ mṛtparvatenāpyatha bhāvaduṣṭaḥ |
ājanmanaḥ snānaparo manuṣyo na śudhyatītyeva vayaṃ vadāmaḥ || 21 ||
[Analyze grammar]

prajvālya vahniṃ ghṛtatailasiktaṃ pradakṣiṇāvartaśikhaṃ mahāṃtam |
praviśya dagdhastvapi bhāvaduṣṭo na dharmamāpnoti phalaṃ na cānyata || 22 ||
[Analyze grammar]

gaṃgāditīrtheṣu vasaṃti matsyā devālaye pakṣigaṇāśca nityam |
bhāvojjhitāste na phalaṃ labhaṃte tīrthāvagāhācca tathaiva dānāt || 23 ||
[Analyze grammar]

bhāvaśuddhiḥ paraṃ śaucaṃ pramāṇe sarvakarmasu |
anyathā''liṃgyate kāṃtā bhāvena duhitānyathā || 24 ||
[Analyze grammar]

manaso bhidyate vṛttirabhinneṣvapi vastuṣu |
anyathaiva sutaṃ nārī cintayatyanyathā patim || 25 ||
[Analyze grammar]

paśyadhvamasya bhāvasya mahābhāgyamaśeṣataḥ |
pariṣvaktopi yannāryyā bhāvahīnaṃ na kāmayet || 26 ||
[Analyze grammar]

nādyādvividhamannādyaṃ bhakṣyāṇi surabhīṇi ca |
yadi ciṃtāṃ samādhatte citte kāmādiṣu triṣu || 27 ||
[Analyze grammar]

gṛhyate tena bhāvena naro bhāvādvimucyate |
bhāvataśśuci śuddhātmā svargaṃ mokṣaṃ ca viṃdati || 28 ||
[Analyze grammar]

bhāvenaikātmaśuddhātmā dahañjuhvanstuvanmṛtaḥ |
jñānāvāpteravāpyāśu lokānsubahuyājinām || 29 ||
[Analyze grammar]

jñānāmalāṃbhasā puṃsāṃ sadvairāgyamṛdā punaḥ |
avidyārāgaviṇmūtralepagaṃdhaviśodhanam || 30 ||
[Analyze grammar]

evametaccharīraṃ hi nisargādaśuci smṛtam |
tvaṅmātrasāraṃ niḥsāraṃ kadalīsārasannibham || 31 ||
[Analyze grammar]

jñātvaivaṃ doṣavaddehaṃ yaḥ prājñaśśithilo bhavet |
deha bhogodbhavādbhāvācchamacittaḥ prasannadhīḥ || 32 ||
[Analyze grammar]

so'tikrāmati saṃsāraṃ jīvanmuktaḥ prajāyate |
saṃsāraṃ kadalīsāradṛḍhagrāhyavatiṣṭhate || 33 ||
[Analyze grammar]

evametanmahākaṣṭaṃ janma duḥkhaṃ prakīrtitam |
puṃsāmajñānadoṣeṇa nānākārmavaśena ca || 34 ||
[Analyze grammar]

ślokārdhena tu vakṣyāmi yaduktaṃ granthakoṭibhiḥ |
mameti paramaṃ duḥkhaṃ na mameti paraṃ sukham || 35 ||
[Analyze grammar]

bahavopīha rājānaḥ paraṃ loka mito gatāḥ |
nirmamatvasametāstu baddhāśśatasahasraśaḥ || 36 ||
[Analyze grammar]

garbhasthasya smṛtiryāsītsā ca tasya praṇaśyati |
saṃmūrchitena duḥkhena yoniyantranipīḍanāt || 37 ||
[Analyze grammar]

bāhyena vāyunā vāsya mohasaṅgena dehinaḥ |
spṛṣṭamātreṇa ghoreṇa jvarassamupajāyate || 38 ||
[Analyze grammar]

tena jvāreṇa mahatā sammohaśca prajāyate |
sammūḍhasya smṛtibhraṃśaśśīghraṃ saṃjāyate punaḥ || 39 ||
[Analyze grammar]

smṛtibhraṃśāttatastasya smṛtirnno'pūrvakarmaṇaḥ |
ratiḥ saṃjāyate tūrṇaṃ jantostatraiva janmani || 40 ||
[Analyze grammar]

rakto mūḍhaśca loko'yaṃ na kāryye sampravartate |
na cātmānaṃ vijānāti na paraṃ na ca daivatam || 41 ||
[Analyze grammar]

na śṛṇoti paraṃ śreyassati karṇe'pi sanmune |
na paśyati paraṃ śreyassati cakṣuṣi tatkṣame || 42 ||
[Analyze grammar]

same pathi śanairgacchan skhalatīva padepade |
satyāṃ buddhau na jānāti bodhyamāno budhairapi || 43 ||
[Analyze grammar]

saṃsāre kliśyate tena garbhalobhavaśānugaḥ |
garbhasmṛtena pāpena samujjhitamatiḥ pumān || 44 ||
[Analyze grammar]

itthaṃ mahatparaṃ divyaṃ śāstramuktaṃ śivena tu |
tapasaḥ kathanārthāya svargamokṣaprasādhanam || 45 ||
[Analyze grammar]

ye satyasmicchive jñāne sarvakāmārtha sādhane |
na kurvantyātmanaḥ śreyastadatra mahadadbhutam || 46 ||
[Analyze grammar]

avyaktendriyavṛttitvādbālye duḥkhaṃ mahatpunaḥ |
icchannapi na śaknoti vaktuṃ karttuṃ pratikriyām || 47 ||
[Analyze grammar]

daṃtotthāne mahadduḥkhamalpena vyādhinā tathā || |
bālarogaiśca vividhai pīḍā bālagrahairapi || 48 ||
[Analyze grammar]

kvacitkṣuttṛṭparītāṃgaḥ kvacittiṣṭhati saṃraṭan |
viṇmūtrabhakṣaṇādyaṃ ca mohādbālassamācaret || 49 ||
[Analyze grammar]

kaumāre karṇapīḍāyāṃ mātāpitrośca sādhanaḥ |
akṣarādhyayanādyaiśca nānāduḥkhaṃ pravartate || 50 ||
[Analyze grammar]

bālye duḥkhamatītyaiva paśyannapi vimūḍhadhīḥ |
na kurvītātmanaḥ śreyastadatra mahadadbhutam || 51 ||
[Analyze grammar]

pravṛttendriyavṛttitvātkāmarogaprapīḍanāt |
tadaprāpte tu satataṃ kutassaukhyaṃ tu yauvane || 52 ||
[Analyze grammar]

īrṣyayā ca mahadduḥkhaṃ mohādraktasya tasya ca |
netrasya kupitasyeva tyāgī duḥkhāya kevalam || 53 ||
[Analyze grammar]

na rātrau viṃdate nidrāṃ kāmāgnipariveditaḥ |
divāpi ca kutassaukhyamarthopārjanaciṃtayā || 54 ||
[Analyze grammar]

strīṣvadhyāsitacittasya ye puṃsaḥ śukrabindavaḥ |
te sukhāya na manyante svedajā iva te tathā || 55 ||
[Analyze grammar]

kṛmibhistudyamānasya kuṣṭhino vānarasya ca |
kaṃḍūyanābhitāpena yadbhavetstriṣu tadvidaḥ || 56 ||
[Analyze grammar]

yādṛśaṃ manyate saukhyaṃ gaṃḍe pūtivinirgamāt |
tādṛśaṃ strīṣu mantavyaṃ nādhikaṃ tāsu vidyate || 57 ||
[Analyze grammar]

viṇmūtrasya samutsargātsukhaṃ bhavati yādṛśam |
tādṛśaṃ strīṣu vijñeyaṃ mūḍhaiḥ kalpitamanyathā || 58 ||
[Analyze grammar]

nārīṣvavastubhūtāsu sarvadoṣāśrayāsu vā |
nāṇumātraṃ sukhaṃ tāsu kathitaṃ paṃcacūḍayā || 59 ||
[Analyze grammar]

sammānanāvamānābhyāṃ viyogeneṣṭasaṃgamāt |
yauvanaṃ jarayā grastaṃ kva saukhyamanupadravam || 60 ||
[Analyze grammar]

valīpalitakhālityaiśśithilikṛtavigraham |
sarvakriyāsvaśaktiṃ ca jarayā jarjarīkṛtam || 61 ||
[Analyze grammar]

strīpuṃsayauvanaṃ hṛdyamanyo'nyasya priyaṃ purā |
tadeva jarayāgrastamanayorapi na priyam || 62 ||
[Analyze grammar]

apūrvavatsvamātmānaṃ jarayā parivartitam |
yaḥ paśyannapi rajyeta ko'nyastasmādacetanaḥ || 63 ||
[Analyze grammar]

jarābhibhūtaḥ puruṣaḥ putrīputrādibāṃdhavaiḥ |
āsaktatvāddurādharṣairbhṛtyaiśca paribhūyate || 64 ||
[Analyze grammar]

dharmamarthaṃ ca kāmaṃ vā mokṣaṃ vātijarāturaḥ |
aśaktassādhituṃ tasmādyuvā dharmaṃ samācaret || 65 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ saṃsāracikitsāyāṃ dehā śucitvabālyādyavasthāduḥkhavarṇanaṃ nāma trayoviṃśo'dhyāyaḥ || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 23

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: