Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 21 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| vyāsa uvāca |
brāhmaṇatvaṃ hi duṣprāpyaṃ nisargādbrāhmaṇo bhavet |
īśvarasya mukhātkṣatraṃ bāhubhyāmūruto viśaḥ || 1 ||
[Analyze grammar]

padbhyāṃ śūdrassamutpanna iti tasya mukhācchrutiḥ |
kimu sthitimadhaḥsthānādāpnuvanti hyato vada || 2 ||
[Analyze grammar]

sanatkumāra uvāca |
duṣkṛtena tu kāleya sthānādbhraśyanti mānavāḥ |
śreṣṭhaṃ sthānaṃ samāsādya tasmādrakṣeta paṇḍitaḥ || 3 ||
[Analyze grammar]

yastu vipratvamutsṛjya kṣatrayonyāṃ prasūyate |
brāhmaṇyātsa paribhraṣṭaḥ kṣatriyatvaṃ niṣevate || 4 ||
[Analyze grammar]

adharmasevanānmūḍhastathaiva parivartate |
janmāntarasahasrāṇi tamasyāviśate yataḥ || 5 ||
[Analyze grammar]

tasmātprāpya paraṃ sthānaṃ pramādyanna tu nāśayet |
svasthānaṃ sarvadā rakṣetprāpyāpi vipado naraḥ || 6 ||
[Analyze grammar]

brāhmaṇatvaṃ śubhaṃ prāpya brāhmaṇyaṃ yo'vamanyate |
bhojyābhojyaṃ na jānāti sa pumānkṣatriyo bhavet || 7 ||
[Analyze grammar]

karmaṇā yena medhāvī śūdro vaiśyo hi jāyate |
tatte vakṣyāmi nikhilaṃ yena varṇottamo bhavet || 8 ||
[Analyze grammar]

śūdrakarma yathoddiṣṭaṃ śūdro bhūtvā samācaret |
yathāvatparicaryyāṃ tu triṣu varṇeṣu nityadā || 9 ||
[Analyze grammar]

kurute kāmayānastu śūdro'pi vaiśyatāṃ vrajet |
yo yojayeddhanairvaiśyo juhvānaśca yathāvidhi || 10 ||
[Analyze grammar]

agnihotramupādāya śeṣānna kṛtabhojanaḥ |
sa vaiśyaḥ kṣatriyakule jāyate nātra saṃśayaḥ || 11 ||
[Analyze grammar]

kṣattriyo jāyate yajñaisaṃskṛtairāttadakṣiṇaiḥ |
adhīte svargamanvicchaṃstretāgniśaraṇaṃ sadā || 12 ||
[Analyze grammar]

ārdrahastapado nityaṃ kṣitiṃ dharmeṇa pālayet |
ṛtukālābhigāmī ca svabhāryyādharmatatparaḥ || 13 ||
[Analyze grammar]

sarvātithyaṃ trivargasya bhūtebhyo dīyatāmiti |
gobrāhmaṇātmano'rthaṃ hi saṃgrāmābhihato bhavet || 14 ||
[Analyze grammar]

tenāgnimantrapūtātmā kṣattriyo brāhmaṇo bhavet |
vidhito brāhmaṇo bhūtvā yājakastu prajāyate || 15 ||
[Analyze grammar]

svakarmanirato nityaṃ satyavādī jitendriyaḥ |
prāpyate vipulassvargo devānāmapi vallabhaḥ || 16 ||
[Analyze grammar]

brahmaṇatvaṃ hi duṣprāpyaṃ kṛcchreṇa sādhyate naraiḥ |
brāhmaṇyātsakalaṃ prāpya mokṣaścāpi munīśvara || 17 ||
[Analyze grammar]

tasmātsarvaprayatnena brāhmaṇo dharmatatparaḥ |
sādhanaṃ sarvavargasya rakṣedbrāhmaṇyamuttamam || 18 ||
[Analyze grammar]

vyāsa uvāca |
saṃgrāmasyeha māhātmyaṃ tvayoktaṃ munisattama |
etadicchāmyahaṃ śrotuṃ brūhi tvaṃ vadatāṃ vara || 19 ||
[Analyze grammar]

sanatkumāra uvāca |
agniṣṭomādibhiryajñairiṣṭvā vipuladakṣiṇaiḥ |
na tatphalamavāpnoti saṃgrāme yadavāpnuyāt || 20 ||
[Analyze grammar]

iti tattvavidaḥ prāhuryajñakarmavidassadā |
tasmāttatte pravakṣyāmi yatphalaṃ śastrajīvinām || 21 ||
[Analyze grammar]

dharmalābho'rthalābhaśca yaśolābhastathaiva ca |
yaśśūro vāṃchate yuddhaṃ vimṛndanparavāhinīm || 22 ||
[Analyze grammar]

tasya dharmārtha kāmāśca yajñaścaiva sadakṣiṇaḥ |
paraṃ hyabhimukhaṃ dattvā tadyānaṃ yo'dhirohati || 23 ||
[Analyze grammar]

viṣṇuloke sa jāyeta yaśca yuddhe'parājitaḥ |
aśvamedhānavāpnoti caturo na mṛtassa cet || 24 ||
[Analyze grammar]

yastu śastramanutsṛjya mriyate vāhinī mukhe |
sammukho vartate śūrassa svargānna nivartate || 25 ||
[Analyze grammar]

rājā vā rājaputro vā senāpatirathāpi vā |
hatakṣātreṇa yaḥ śūrastasya loko'kṣayo bhavet || 26 ||
[Analyze grammar]

yāvaṃti tasya romāṇi bhidyante'strairmahāhave |
tāvato labhate lokānsarvakāmadughā'kṣayān || 27 ||
[Analyze grammar]

vīrāsanaṃ vīraśayyā vīrasthānasthitissthirā |
sarvadā bhavati vyāsa iha loke paratra ca || 28 ||
[Analyze grammar]

gavārthe brāhmaṇārthe ca sthānasvāmyarthameva ca |
ye mṛtāste sukhaṃ yāṃti yathā sukṛtinastathā || 29 ||
[Analyze grammar]

yaḥ kaścidbrāhmaṇaṃ hatvā paścātprāṇānparityajet |
tatrāsau svapateryuddhe sa svargānna nivartate || 30 ||
[Analyze grammar]

kravyādairdatibhiścaiva hatasya gatiruttamā |
dvijagosvāmināmarthe bhavedvipuladākṣayā || 31 ||
[Analyze grammar]

śaknotviha samarthaśca yaṣṭuṃ kratuśatairapi |
ātmadehaparityāgaḥ kartuṃ yudhi suduṣkaraḥ || 32 ||
[Analyze grammar]

yuddhaṃ puṇyatamaṃ svargyaṃ rūpajñaṃ sarvatomukham |
sarveṣāmeva varṇānāṃ kṣatriyasya viśeṣataḥ || 33 ||
[Analyze grammar]

bhṛśaṃ caiva pravakṣyāmi yuddhadharmaṃ sanātanam |
yādṛśāya prahartavyaṃ yādṛśaṃ parivarjayet || 34 ||
[Analyze grammar]

ātatāyinamāyāṃtamapi vedāṃtagaṃ dvijam |
jighāṃsaṃtaṃ jighāṃsettu na tena brahmahā bhavet || 35 ||
[Analyze grammar]

haṃtavyo'pi na haṃtavyaḥ pānīyaṃ yaśca yācate |
raṇe hatvāturānvyāsa sa naro brahmahā bhavet || 36 ||
[Analyze grammar]

vyādhitaṃ durbalaṃ bālaṃ stryanāthau kṛpaṇaṃ dhruvam |
dhanurbhagnaṃ chinnaguṇaṃ hatvā vai brahmahā bhavet || 37 ||
[Analyze grammar]

evaṃ vicāryya saddhīmānbhavetprītyāḥ raṇapriyaḥ |
sajanmanaḥ phalaṃ prāpya paratreha pramodate || 38 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ raṇaphalavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ || 21 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 21

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: