Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
kadācitsevakastasya rākṣasasya durātmanaḥ |
tadagre suṃdaraṃ rūpaṃ śaṃkarasya dadarśa ha || 1 ||
[Analyze grammar]

tasmai niveditaṃ rājñe rākṣasānāṃ yathārthakam |
sarvaṃ taccaritaṃ tena sakautukamathādbhutam || 2 ||
[Analyze grammar]

rājāpi tatra cāgatya rākṣasānāṃ sa dārukaḥ |
vihvalassabalaśśīghraṃ paryapṛcchacca taṃ śivam || 3 ||
[Analyze grammar]

dāruka uvāca |
kiṃ dhyāyasi hi vaiśya tvaṃ satyaṃ vada mamāgrataḥ |
evaṃ sati na mṛtyuste mama vākyaṃ ca nānyathā || 4 ||
[Analyze grammar]

sūta uvāca |
tenoktaṃ ca na jānāmi tacchrutvā kupitasya vai |
rākṣasānprerayāmāsa hanyatāṃ rākṣasā ayam || 5 ||
[Analyze grammar]

taduktāste tadā haṃtuṃ nānāyudhadharā gatāḥ |
drutaṃ taṃ vaiśyaśārdūlaṃ śaṃkarāsaktacetasam || 6 ||
[Analyze grammar]

tānāgatāṃstadā dṛṣṭvā bhayavitrastalocanaḥ |
śivaṃ sasmāra suprītyā tannāmāni jagau muhuḥ || 7 ||
[Analyze grammar]

vaiśyapatiruvāca |
pāhi śaṃkara deveśa pāhi śaṃbho śiveti ca |
duṣṭādasmāttrilokeśa khalahanbhaktavatsala || 8 ||
[Analyze grammar]

sarvasvaṃ ca bhavānadya mama deva tvameva hi |
tvadadhīnastvadīyo'haṃ tvatprāṇassarvadā prabho || 9 ||
[Analyze grammar]

sūta uvāca |
iti saṃprārthitaśśaṃbhurvivarānnirgatastadā |
bhavanenottamenātha caturdvārayutena ca || 10 ||
[Analyze grammar]

madhyajyotissvarūpaṃ ca śivarūpaṃ tadadbhutam |
parivārasamāyuktaṃ dṛṣṭvā cāpūjayatsa vai || 11 ||
[Analyze grammar]

pūjitaśca tadā śaṃbhuḥ prasanno hyabhavatsvayam |
astraṃ pāśupataṃ nāma dattvā rākṣasapuṃgavān || 12 ||
[Analyze grammar]

jaghāna sopakaraṇāṃstānsarvānsagaṇāndrutam |
arakṣacca svabhaktaṃ vai duṣṭahā sa hi śaṃkaraḥ || 13 ||
[Analyze grammar]

sarvāṃstāṃśca tadā hatvā varaṃ prādādvanasya ca |
atyadbhutakaraśśaṃbhussvalīlāttasuvigrahaḥ || 14 ||
[Analyze grammar]

asminvane sadā varṇadharmā vai saṃbhavaṃtu ca |
brāhmaṇakṣatriyaviśāṃ śūdrāṇāṃ hi tathaiva ca || 15 ||
[Analyze grammar]

bhavatvatra muniśreṣṭhāstāmasā na kadācana |
śivadharmapravaktāraśśivadharmapravartakāḥ || 16 ||
[Analyze grammar]

sūta uvāca |
etasminsamaye sā vai rākṣasī dārukāhvayā |
devyāḥ stutiṃ cakārāsau pārvatyā dīnamānasā || 17 ||
[Analyze grammar]

prasannā ca tadā devī kiṃ karomītyuvāca hi |
sāpyuvāca punastatra vaṃśo me rakṣyatāṃ tvayā || 18 ||
[Analyze grammar]

rakṣayiṣyāmi te vaṃśaṃ satyaṃ ca kathyate mayā |
ityuktvā ca śivenaiva vigrahaṃ sā cakāra ha || 19 ||
[Analyze grammar]

śivopi kupitāṃ devīṃ dṛṣṭvā varavaśaḥ prabhuḥ |
pratyuvāceti suprītyā yathecchasi tathā kuru || 20 ||
[Analyze grammar]

sūt uvāca |
iti śrutvā vacastasya svapateśśaṃkarasya vai |
suprasannā vihasyāśu pārvatī vākyamabravīt || 21 ||
[Analyze grammar]

pārvatyuvāca |
bhavadīyaṃ vacastathyaṃ yugāṃte saṃbhaviṣyati |
tāvacca tāmasī sṛṣṭirbhavatviti mataṃ mama || 22 ||
[Analyze grammar]

anyathā pralayassyādvai satyaṃ me vyāhṛtaṃ śiva |
pramāṇīkriyatāṃ nātha tvadīyāsmi tvadāśrayā || 23 ||
[Analyze grammar]

iyaṃ ca dārukā devī rākṣasī śaktikā mama |
baliṣṭhā rākṣasīnāṃ ca rakṣorājyaṃ praśāstu ca || 24 ||
[Analyze grammar]

imā rākṣasapatnyastu prasaviṣyaṃti putrakān |
te sarve militāścaiva vane vāsāya me matāḥ || 25 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ vacanaṃ śrutvā pārvatyāssvastriyāḥ prabhuḥ |
prasannamānaso bhūtvā śaṃkaro vākyamabravīt || 26 ||
[Analyze grammar]

śaṅkara uvāca |
iti bravīṣi tvaṃ vai cecchṛṇu madvacanaṃ priye |
sthāsyāmyasminvane prītyā bhaktānāṃ pālanāya ca || 27 ||
[Analyze grammar]

atra me varṇadharmastho darśanaṃ prītisaṃyutam |
kariṣyati ca yo vai sa cakravartī bhaviṣyati || 28 ||
[Analyze grammar]

anyathā kaliparyāye satyasyādau nṛpeśvara |
mahāsenasuto yo vai vīraseneti viśrutaḥ || 29 ||
[Analyze grammar]

sa me bhaktyātivikrāṃto darśanaṃ me kariṣyati |
darśanaṃ me sa kṛtvaiva cakravartī bhaviṣyati || 30 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ daṃpatī tau ca kṛtvā hāsyaṃ parasparam |
sthitau tatra svayaṃ sākṣānmahattvakārakau dvijāḥ || 31 ||
[Analyze grammar]

jyotirliṃgasvarūpo hi nāmnā nāgeśvaraśśivaḥ |
nāgeśvarī śivā devī babhūva ca satāṃ priyau || 352 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
vīrasenaḥ kathaṃ tatra yāsyate dārukāvane |
kathamarciṣyati śivaṃ tvaṃ tadvada mahāmate || 33 ||
[Analyze grammar]

sūta uvāca |
niṣadhe suṃdare deśe kṣatriyāṇāṃ kule ca saḥ |
mahāsenasuto vīrasenaścaiva śivapriyaḥ || 34 ||
[Analyze grammar]

pārthiveśārcanaṃ kṛtvā tapaḥ paramaduṣkaram |
cakāra vīraseno vai varṣāṇāṃ dvādaśāvadhiḥ || 35 ||
[Analyze grammar]

tataḥ prasanno deveśaḥ pratyakṣaṃ prāha śaṃkaraḥ |
kāṣṭhasya matsyikāṃ kṛtvā trapudhātu vilepanām || 36 ||
[Analyze grammar]

vidhāya yogamāyāṃ ca dāsyāmi vīrasenaka |
tāṃ gṛhītvā praviśyaitaṃ nṛbhissaha vrajādhunā || 37 ||
[Analyze grammar]

tatastvaṃ tatra gatvā ca vivare ca kṛte mayā |
praviśya ca tadā pūjāṃ kṛtvā nāgeśvarasya ca || 38 ||
[Analyze grammar]

tataḥ pāśupataṃ prāpya hatvā ca rākṣasīmukhān |
mayi dṛṣṭe tadā kiṃcinnyūnaṃ te na bhaviṣyati || 39 ||
[Analyze grammar]

pārvatyāśca balaṃ caiva saṃpūrṇaṃ vai bhaviṣyati |
anye ca mleccharūpā ye bhaviṣyaṃti vane śubhāḥ || 40 ||
[Analyze grammar]

sūta uvāca |
ityuktvā śaṃkarastatra vīrasenaṃ hi duḥkhaha |
kṛtvā kṛpāṃ ca mahatīṃ tatraivāṃtarddadhe prabhuḥ || 41 ||
[Analyze grammar]

iti dattavarasso'pi śivena paramātmanā |
śaktassa vai tadā kartuṃ saṃbabhūva na saṃśayaḥ || 42 ||
[Analyze grammar]

evaṃ nāgeśvaro deva utpanno jyotiṣāṃ patiḥ |
liṃgarūpastrilokasya sarvakāmapradassadā || 43 ||
[Analyze grammar]

etadyaśśṛṇuyānnityaṃ nāgeśodbhavamādarāt |
sarvānkāmāniyāddhīmānmahāpātakanāśanān || 44 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ nāgeśvarajyotirliṃgodbhavamāhātmyavarṇanaṃ nāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 30

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: