Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 29 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
athātaḥ saṃpravakṣyāmi nāgeśākhyaṃ parātmanaḥ |
jyotīrūpaṃ yathā jātaṃ paramaṃ liṃgamuttamam || 1 ||
[Analyze grammar]

dārukā rākṣasī kācitpārvatī varadarpitā |
dārukaśca patistasyā babhūva balavattaraḥ || 2 ||
[Analyze grammar]

bahubhī rākṣasaistatra cakāra kadanaṃ satām |
yajñadhvaṃsaṃ ca lokānāṃ dharmadhvaṃsaṃ tadākarot || 3 ||
[Analyze grammar]

paścime sāgare tasya vanaṃ sarvasamṛddhimat |
yojanānāṃ ṣoḍaśabhirvistṛtaṃ sarvato diśam || 4 ||
[Analyze grammar]

dārukā svavilāsārthaṃ yatra gacchati tadvanam |
bhūmyā ca tarubhistatra sarvopakaraṇairyutam || 5 ||
[Analyze grammar]

dārukāyai dadau devī tadvanasyāvalokanam |
prayāti tadvanaṃ sā hi patyā saha yadṛcchayā || 6 ||
[Analyze grammar]

tatra sthitvā tadā sopi sarveṣāṃ ca bhayaṃ dadau |
dāruko rākṣasaḥ patnyā tayā dārukayā saha || 7 ||
[Analyze grammar]

te sarve pīḍitā lokā aurvasya śaraṇaṃ yayuḥ |
natvā prītyā viśeṣeṇa tamūcurnatamastakāḥ || 8 ||
[Analyze grammar]

lokā ūcuḥ |
maharṣe śaraṇaṃ dehi no cedduṣṭaiśca māritāḥ |
sarvaṃ kartuṃ samarthosi tejasā dīptimānasi || 9 ||
[Analyze grammar]

pṛthvyāṃ na vartate kaścittvāṃ vinā śaraṇaṃ ca naḥ |
yāmo yasya samīpe tu sthitvā sukhamavāpnumaḥ || 10 ||
[Analyze grammar]

tvāṃ dṛṣṭvā rāśrasāssarve palā yaṃte vidūrataḥ |
tvayi śaivaṃ sadā tejo vibhāti jvalano yathā || 11 ||
[Analyze grammar]

sūta uvāca |
ityevaṃ prārthito lokairaurvo hi munisattamaḥ |
śocamānaḥ śaraṇyaśca rakṣāyai hi vaco'bravīt || 12 ||
[Analyze grammar]

aurva uvāca |
pṛthivyāṃ yadi rakṣāṃsi hiṃsyurvai prāṇinastadā |
svayaṃ prāṇairviyujyeyū rākṣasā balavattarāḥ || 13 ||
[Analyze grammar]

yadā yajñā na hanyeraṃstadā prāṇairviyojitāḥ |
bhavaṃtu rākṣasāssarve satyametanmayocyate || 14 ||
[Analyze grammar]

sūta uvāca |
ityuktvā vacanaṃ tebhyassamāśvāsya prajāḥ punaḥ |
tapaścakāra vividhamaurvo lokasukhāvahaḥ || 15 ||
[Analyze grammar]

devāstadā te vijñāya śāpasya kāraṇaṃ hi tat |
yuddhāya ca samudyogaṃ cakrurdevāribhissaha || 16 ||
[Analyze grammar]

sarvaiścaiva prayatnaiśca nānāyudhadharāssurāḥ |
sarve śakrādayastatra yuddhārthaṃ samupāgatāḥ || 17 ||
[Analyze grammar]

tāndṛṣṭvā rākṣasāstatra vicāre tatparāḥ punaḥ |
babhūvuste'khilā duṣṭā mitho ye yatra saṃsthitāḥ || 18 ||
[Analyze grammar]

rākṣasā ūcuḥ |
kiṃ kartavyaṃ kva gaṃtavyaṃ saṃkaṭaṃ samupāgatāḥ |
yuddhyate mriyate caiva yuddhyate na vihanyate || 19 ||
[Analyze grammar]

tathaiva sthīyate cedvai bhakṣyate kiṃ parasparam |
duḥkhaṃ hi sarvathā jātaṃ ka enaṃ vinivārayet || 20 ||
[Analyze grammar]

sūta uvāca |
vicāryeti ca te tatra dārukādyāśca rākṣasāḥ |
upāyaṃ na vijānanto duḥkhaṃ prāptāssadā hi vai || 21 ||
[Analyze grammar]

dārukā rākṣasī cāpi jñātvā duḥkhaṃ samāgatam |
bhavānyāśca varaṃ tañca kathayāmāsa sā tadā || 22 ||
[Analyze grammar]

dārukovāca |
mayā hyārādhitā pūrvaṃ bhavapatnī varaṃ dadau |
vanaṃ gaccha nijaiḥ sārdhaṃ yatra gaṃtuṃ tvamicchasi || 23 ||
[Analyze grammar]

tadvaraśca mayā prāptaḥ kathaṃ duḥkhaṃ viṣahyate |
jalaṃ vanaṃ ca nītvā vai sukhaṃ stheyaṃ tu rākṣasaiḥ || 24 ||
[Analyze grammar]

bhūta uvāca |
tasyāstadvacanaṃ śrutvā rākṣasyā harṣamāgatāḥ |
ucussarve mithaste hi rākṣasā nirbhayāstadā || 25 ||
[Analyze grammar]

dhanyeyaṃ kṛtakṛtyeyaṃ rājñyā vai jīvitāssvayam |
natvā tasyai ca tatsarvaṃ kathayāmāsurādarāt || 26 ||
[Analyze grammar]

yadi gaṃtuṃ bhavecchaktirgamyatāṃ kiṃ vicāryate |
tatra gatvā jale devi sukhaṃ sthāsyāma nityaśaḥ || 27 ||
[Analyze grammar]

etasminnaṃtare lokā devaissārddhaṃ samāgatāḥ |
yuddhāya vividhairduḥkhaiḥ pīḍitā rākṣasaiḥ purā || 28 ||
[Analyze grammar]

pīḍitāśca tadā tasyā bhavānyā balamāśritāḥ |
samagraṃ nagaraṃ nītvā jalasthalasamanvitam || 29 ||
[Analyze grammar]

jayajayeti devyāstu stutimuccārya rākṣasī |
tata uḍḍīyanaṃ kṛtvā sapakṣo girirāḍyathā || 30 ||
[Analyze grammar]

samudrasya ca madhye sā saṃsthitā nirbhayā tadā |
sakalaiḥ parivāraiśca mumudeti śivānugā || 31 ||
[Analyze grammar]

tatra siṃdhau ca te sthitvā nagare ca vilāsinaḥ |
rākṣasāśca sukhaṃ prāpu्rnirbhayāśca vijahrire || 32 ||
[Analyze grammar]

rākṣasāśca pṛthivyāṃ vai nājagmuśca kadācana |
muneśśāpabhayādeva babhramuste cale tadā || 33 ||
[Analyze grammar]

nauṣu sthitāñjanānnītvā nagare tatra tāṃstadā |
cikṣipurbandhanāgāre kāṃścijjaghnustadā hi te || 34 ||
[Analyze grammar]

yathāyathā punaḥ pīḍāṃ cakruste rākṣasāstadā |
tatrasthitā bhavānyāśca varadānācca nirbhayāḥ || 35 ||
[Analyze grammar]

yathāpūrvaṃ sthale loke bhayaṃ cāsīnnirantaram |
tathā bhayaṃ jale teṣāmāsīnnityaṃ munīśvarāḥ || 36 ||
[Analyze grammar]

kadācidrākṣasī sā ca nissṛtā nagarājjale |
ruddhvā mārgaṃ sthitā lokapīḍārthaṃ dharaṇau ca hi || 37 ||
[Analyze grammar]

etasminnaṃtare tatra nāvo bahutarāḥ śubhāḥ |
āgatā bahudhā tatra sarvato lokasaṃvṛtāḥ || 38 ||
[Analyze grammar]

tā nāvaśca tadā dṛṣṭvā harṣaṃ saṃprāpya rākṣasāḥ |
drutaṃ gatvā hi tatrasthānvegātsaṃdadhrire khalāḥ || 39 ||
[Analyze grammar]

ājagmurnagaraṃ te ca tānādāya mahābalāḥ |
cikṣipurbandhanāgāre baddhvā hi nigaḍairdṛḍhaiḥ || 40 ||
[Analyze grammar]

baddhāste nigaḍairlokā saṃsthitā baṃdhanālaye |
atīva duḥkhamājagmurbhartsitāste muhurmuhuḥ || 41 ||
[Analyze grammar]

teṣāṃ madhye ca yo'dhīśassa vaiśyassupriyābhidhaḥ |
śivapriyaśśubhācāraśśaivaścāsītsadātanaḥ || 42 ||
[Analyze grammar]

vinā ca śivapūjāṃ vai na tiṣṭhati kadācana |
sarvathā śivadharmā hi bhasmarudrākṣabhūṣaṇaḥ || 43 ||
[Analyze grammar]

yadi pūjā na jātā cenna bhunakti tadā tu saḥ |
atastatrāpi vaiśyo'sau cakāra śivapūjanam || 44 ||
[Analyze grammar]

kārāgṛhagatassopi bahūṃścāśikṣayattadā |
śivamaṃtraṃ ca pūjāṃ ca pārthivīmṛṣisattamāḥ || 45 ||
[Analyze grammar]

te sarve ca tadā tatra śivapūjāṃ svakāmadām |
cakrire vidhivattatra yathādṛṣṭaṃ yathāśrutam || 46 ||
[Analyze grammar]

kecittatra sthitā dhyāne baddhvāsanamanuttamam |
mānasīṃ śivapūjāṃ ca keciccakrurmudānvitāḥ || 47 ||
[Analyze grammar]

tadadhīśena tatraiva pratyakṣaṃ śivapūjanam |
kṛtaṃ ca pārthivasyaiva vidhānena munīśvarāḥ || 48 ||
[Analyze grammar]

anye ca ye na jānanti vidhānaṃ smaraṇaṃ param |
namaśśivāya maṃtreṇa dhyāyaṃtaśśaṃkaraṃ sthitāḥ || 49 ||
[Analyze grammar]

supriyo nāma yaścāsīdvaiśyavaryaśśivapriyaḥ |
dhyāyaṃśca manasā tatra cakāra śivapūjanam || 50 ||
[Analyze grammar]

yathoktarūpī śaṃbhuśca pratyakṣaṃ sarvamādade |
sopi svayaṃ na jānāti gṛhyate na śivena vai || 51 ||
[Analyze grammar]

evaṃ ca kriyamāṇasya vaiśyasya śivapūjanam |
vyatīyustatra ṣaṇmāsā nirvighnena munīśvarāḥ || 52 ||
[Analyze grammar]

ataḥ paraṃ ca yajjātaṃ caritaṃ śaśimaulinaḥ |
tacchṛṇudhvamṛṣiśreṣṭhāḥ sāvadhānena cetasā || 53 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudra saṃhitāyāṃ nāgeśvarajyotirliṃgamāhātmye dārukāvanarākṣasopadravavarṇanaṃnāmaikonatriṃśo'dhyāyaḥ || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 29

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: