Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 1 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

yo dhatte nijamāyayaiva bhuvanākāraṃ vikārojjhito |
yasyāhuḥ karuṇākaṭākṣavibhavau svargāpavarggābhidhau |
pratyagbodhasukhādvayaṃ hṛdi sadā paśyanti yaṃ yoginastasmai |
śailasutāñjitārddhavapuṣe śaśvannamastejase || 1 ||
[Analyze grammar]

kṛpālalitavīkṣaṇaṃ smitamanojñavaktrāmbujaṃ śaśāṃkakalayojjvalaṃ śamitaghoratāpatrayam |
karotu kimapi sphuratparamasaukhyasaccidvapurdharādharasutābhujodvalayitaṃ maho maṃgalam || 2 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
samyaguktaṃ tvayā sūta lokānāṃ hitakāmyayā |
śivāvatāramāhātmyaṃ nānākhyānasamanvitam || 3 ||
[Analyze grammar]

punaśca kathyatāṃ tāta śivamāhātmyamuttamam |
liṃgasambandhi suprītyā dhanyastvaṃ śaivasattamaḥ || 4 ||
[Analyze grammar]

śṛṇvantastvanmukhāmbhojānna tṛptāssmo vayaṃ prabho |
śaivaṃ yaśo'mṛtaṃ ramyaṃ tadeva punarucyatām || 5 ||
[Analyze grammar]

pṛthivyāṃ yāni yāni liṃgāni tīrthetīrthe śubhāni hi |
anyatra vā sthale yāni prasiddhāni sthitāni vai || 6 ||
[Analyze grammar]

tāni tāni ca divyāni liṃgāni parameśituḥ |
vyāsaśiṣya samācakṣva lokānāṃ hitakāmyayā || 7 ||
[Analyze grammar]

sūta uvāca |
sādhupṛṣṭamṛṣiśreṣṭha lokānāṃ hitakāmyayā |
kathayāmi bhavatsnehāttāni saṃkṣepato dvijāḥ || 8 ||
[Analyze grammar]

sarveṣāṃ śivaliṃgānāṃ mune saṃkhyā na vidyate |
sarvaṃ liṃgamayī bhūmiḥ sarvaliṃgamayaṃ jagat || 9 ||
[Analyze grammar]

liṃgamayāni tīrthāni sarvaṃ liṃge pratiṣṭhitam |
saṃkhyā na vidyate teṣāṃ tāni kiṃcidbravīmyaham || 10 ||
[Analyze grammar]

yatkiṃciddṛśyate dṛśyaṃ varṇyate smaryate ca yat |
tatsarvaṃ śivarūpaṃ hi nānyadastīti kiṃcana || 11 ||
[Analyze grammar]

tathāpi śrūyatāmprītyā kathayāmi yathāśrutam |
liṃgāni ca ṛṣiśreṣṭhāḥ pṛthivyāṃ yāni tāni ha || 12 ||
[Analyze grammar]

pātāle cāpi vartante svarge cāpi tathā bhuvi |
sarvatra pūjyate śambhuḥ sadevāsuramānuṣaiḥ || 13 ||
[Analyze grammar]

trijagacchambhunā vyāptaṃ sadevāsuramānuṣam |
anugrahāya lokānāṃ liṃgarūpeṇa sattamāḥ || 14 ||
[Analyze grammar]

anugrahāya lokānāṃ liṃgāni ca maheśvaraḥ |
dadhāti vividhānyatra tīrthe cānyasthale tathā || 15 ||
[Analyze grammar]

yatrayatra yadā śaṃbhurbhaktyā bhaktaiśca saṃsmṛtaḥ |
tatratatrāvatīryātha kāryaṃ kṛtvā sthitastadā || 16 ||
[Analyze grammar]

lokānāmupakārārthaṃ svaliṃgaṃ cāpyakalpayat |
talliṃgaṃ pūjayitvā tu siddhiṃ samadhigacchati || 17 ||
[Analyze grammar]

pṛthibyāṃ yāni liṃgāni teṣāṃ saṃkhyā na vidyate |
tathāpi ca pradhānāni kathyate ca mayā dvijāḥ || 18 ||
[Analyze grammar]

pradhāneṣu ca yānīha mukhyāni pravadāmyaham |
yacchrutvā sarvapāpebhyo mucyate mānavaḥ kṣaṇāt || 19 ||
[Analyze grammar]

jyotirliṃgāni yānīha mukhyamukhyāni sattama |
tānyahaṃ kathayāmyadya śrutvā pāpaṃ vyapohati || 20 ||
[Analyze grammar]

saurāṣṭre somanāthaṃ ca śrīśaile mallikārjunam |
ujjayinyāṃ mahākālamoṃkāre parameśvaram || 21 ||
[Analyze grammar]

kedāraṃ himavatpṛṣṭhe ḍākinyāṃ bhīmaśaṃkaram |
vārāṇasyāṃ ca viśveśaṃ tryambakaṃ gautamītaṭe || 22 ||
[Analyze grammar]

vaidyanāthaṃ citābhūmau nāgeśaṃ dārukāvane |
setubaṃdhe ca rāmeśaṃ ghuśmeśaṃ ca śivālaye || 23 ||
[Analyze grammar]

dvādaśaitāni nāmāni prātarutthāya yaḥ paṭhet |
sarvapāpavinirmuktaḥ sarvasiddhiphalaṃ labhet || 24 ||
[Analyze grammar]

yaṃ yaṃ kāmamapekṣyaiva paṭhiṣyanti narottamāḥ |
prāpsyaṃti kāmaṃ taṃ taṃ hi paratreva munīśvarāḥ || 25 ||
[Analyze grammar]

ye niṣkāmatayā tāni paṭhiṣyanti śubhāśayāḥ |
teṣāṃ ca jananīgarbhe vāso naiva bhaviṣyati || 26 ||
[Analyze grammar]

eteṣāṃ pūjanenaiva varṇānāṃ duḥkhanā śanam |
iha loke paratrāpi muktirbhavati niścitam || 27 ||
[Analyze grammar]

grāhyameṣāṃ ca naivedyaṃ bhojanīyaṃ prayatnataḥ |
tatkartuḥ sarvvapāpāni bhasmasād yānti vai kṣaṇāt || 28 ||
[Analyze grammar]

jyotiṣāṃ caiva liṃgānāṃ bahmādibhiralaṃ dvijāḥ |
viśeṣataḥ phalaṃ vaktuṃ śakyate na paraistathā || 29 ||
[Analyze grammar]

ekaṃ ca pūjitaṃ yena ṣaṇmāsaṃ tannirantaram |
tasya duḥkhaṃ na jāyeta mātṛkukṣisamudbhavam || 30 ||
[Analyze grammar]

hīnayonau yadā jāto jyotirliṃgaṃ ca paśyati |
tasya janma bhavettatra vimale satkule punaḥ || 31 ||
[Analyze grammar]

satkule janma saṃprāpya dhanāḍhyo vedapāragaḥ |
śubhakarma tadā kṛtvā muktiṃ yātyanapāyinīm || 32 ||
[Analyze grammar]

mleccho vāpyantyajo vāpi ṣaṇḍho vāpi munīśvarāḥ |
dvijo bhūtvā bhavenmuktastasmāttaddarśanaṃ caret || 33 ||
[Analyze grammar]

jyotiṣāṃ caiva liṃgānāṃ kiṃcitproktaṃ phalaṃ mayā ||
[Analyze grammar]

jyotiṣāṃ copaliṃgāni śrūyantāmṛṣisattamāḥ || 34 ||
[Analyze grammar]

someśvarasya yalliṃgamantakeśamudāhṛtam |
mahyāssāgarasaṃyoge talliṃgamupaliṅgakam || 35 ||
[Analyze grammar]

mallikārjunasaṃbhūtamupaliṃgamudāhṛtam |
rudreśvaramiti khyātaṃ bhṛgukakṣe sukhāvaham || 36 ||
[Analyze grammar]

mahākālabhavaṃ liṃgaṃ dugdheśamiti viśrutam |
narmadāyāṃ prasiddhaṃ tatsarvapāpaharaṃ smṛtam || 37 ||
[Analyze grammar]

oṃkārajaṃ ca yalliṃgaṃ kardameśamiti śrutam |
prasiddhaṃ bindusarasi sarvakāmaphalapradam || 38 ||
[Analyze grammar]

kedāreśvarasaṃjātaṃ bhūteśaṃ yamunā taṭe |
mahāpāpaharaṃ proktaṃ paśyatāmarcatāntathā || 39 ||
[Analyze grammar]

bhīmaśaṃkarasaṃbhūtaṃ bhīmeśvaramiti smṛtam |
sahyācale prasiddhaṃ tanmahābalavivarddhanam || 40 ||
[Analyze grammar]

nāgeśvarasamudbhūtaṃ bhūteśvaramudāhṛtam |
mallikāsarasvatītīre darśanātpāpahārakam || 41 ||
[Analyze grammar]

rāmeśvarācca yajjātaṃ gupteśvaramiti smṛtam |
ghuśmeśāccaiva yajjātaṃ vyāghreśvaramiti smṛtam || 42 ||
[Analyze grammar]

jyotirliṃgopaliṃgāni proktānīha mayā dvijāḥ |
darśanātpāpahārīṇi sarvakāmapradāni ca || 43 ||
[Analyze grammar]

etāni supradhānāni mukhyatāṃ hi gatāni ca |
anyāni cāpi mukhyāni śrūyatāmṛṣisattamā || 44 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ jyotirligatadupaliṃga māhātmyavarṇanaṃ nāma prathamo'dhyāyaḥ || 1 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 1

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: