Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 4 Chapter 2 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
gaṃgātīre suprasiddhā kāśī khalu vimuktidā |
sā hi liṃgamayī jñeyā śivavāsasthalī smṛtā || 1 ||
[Analyze grammar]

liṃgaṃ tatraiva mukhyaṃ ca samproktamavimuktakam |
kṛttivāseśvaraḥ sākṣāttattulyo vṛddhabālakaḥ || 2 ||
[Analyze grammar]

tilabhāṇḍeśvaraścaiva daśāśvamedha eva ca |
gaṃgā sāgarasaṃyoge saṃgameśa iti smṛtaḥ || 3 ||
[Analyze grammar]

bhūteśvaro yaḥ saṃprokto bhaktasarvārthadaḥ sadā |
nārīśvara iti khyātaḥ kauśikyāḥ sa samīpagaḥ || 4 ||
[Analyze grammar]

vartate gaṇḍakītīre baṭukeśvara eva saḥ |
pūreśvara iti khyātaḥ phalgutīre sukhapradaḥ || 5 ||
[Analyze grammar]

siddhanātheśvaraścaiva darśanātsiddhido nṛṇām |
dūreśvara iti khyātaḥ pattane cottare tathā || 6 ||
[Analyze grammar]

śṛṃgeśvaraśca nāmnā vai vaidyanāthastathaiva ca |
japyeśvarastathā khyāto yo dadhī ciraṇasthale || 7 ||
[Analyze grammar]

gopeśvaraḥ samākhyātaḥ raṃgeśvara iti smṛtaḥ |
vāmeśvaraśca nāgeśaḥ kājeśo vimaleśvaraḥ || 8 ||
[Analyze grammar]

vyāseśvaraśca vikhyātaḥ sukeśaśca tathaiva hi |
bhāṇḍeśvarāśca vikhyāto huṃkāreśastathaiva ca || 9 ||
[Analyze grammar]

surocanaśca vikhyāto bhūteśvara iti svayam |
saṃgameśastathā prokto mahāpātakanāśanaḥ || 10 ||
[Analyze grammar]

tataśca taptakātīre kumāreśvara eva ca |
siddheśvaraśca vikhyātaḥ seneśaśca tathā smṛtaḥ |
rāmeśvara iti proktaḥ kuṃbheśaśca paro mataḥ |
nandīśvaraśca puṃjeśaḥ pūrṇāyāṃ pūrṇakastathā || 12 ||
[Analyze grammar]

brahmeśvaraḥ prayoge ca brahmaṇā sthāpitaḥ purā |
daśāśvamedhatīrthe hi caturvargaphalapradaḥ || 13 ||
[Analyze grammar]

tathā someśvarastatra sarbvāpadvinivārakaḥ |
bhāradvājeśvaraścaiva brahmavarcaḥpravarddhakaḥ || 14 ||
[Analyze grammar]

śūlaṭaṃkeśvaraḥ sākṣātkāmanāprada īritaḥ |
mādhaveśaśca tatraiva bhaktarakṣāvidhāyakaḥ || 15 ||
[Analyze grammar]

nāgeśākhyaḥ prasiddho hi sāketanagare dvijā |
sūryyavaṃśodbhavānāṃ ca viśeṣeṇa sukhapradaḥ || 16 ||
[Analyze grammar]

puruṣottamapuryāṃ tu bhuvaneśastu siddhidaḥ |
lokeśaśca mahāliṃgaḥ sarvānandapradāyakaḥ || 17 ||
[Analyze grammar]

kāmeśvaraḥ śaṃbhuliṃgo gaṃgeśaḥ paraśuddhikṛt |
śakreśvaraḥ śukrasiddho lokānāṃ hitakāmyayā || 18 ||
[Analyze grammar]

tathā vaṭeśvaraḥ khyātaḥ sarvakāmaphalapradaḥ |
sindhutīre kapāleśo vaktreśaḥ sarvapāpahā || 19 ||
[Analyze grammar]

dhautapāpeśvaraḥ sākṣādaṃśena parameśvara ||
[Analyze grammar]

bhīmeśvara iti proktaḥ sūryeśvara iti smṛtaḥ || 20 ||
[Analyze grammar]

nandeśvaraśca vijñeyo jñānado lokapūjitaḥ |
nākeśvaro mahāpuṇyastathā rāmeśvaraḥ smṛtaḥ || 21 ||
[Analyze grammar]

vimaleśvaranāmā vai kaṃṭakeśvara eva ca |
pūrṇasāgarasaṃyoge dhartukeśastathaiva ca || 22 ||
[Analyze grammar]

candreśvaraśca vijñeyaścandrakāntiphalapradaḥ |
sarvakāma pradaścaiva siddheśvara iti smṛtaḥ || 23 ||
[Analyze grammar]

bilveśvaraśca vikhyātaścāndhakeśastathaiva ca |
yatra vā hyandhako daityaḥ śaṃkareṇa hataḥ purā || 24 ||
[Analyze grammar]

ayaṃ svarūpamaṃśena dhṛtvā śaṃbhuḥ punaḥ sthitaḥ |
śaraṇeśvaravikhyāto lokānāṃ sukhadaḥ sadā || 25 ||
[Analyze grammar]

kardameśaḥ paraḥ prokta koṭīśaścārbudācale |
acaleśaśca vikhyāto lokānāṃ sukhadaḥ sadā || 26 ||
[Analyze grammar]

nāgeśvarastu kauśikyāstīre tiṣṭhati nityaśaḥ |
ananteśvarasaṃjñaśca kalyāṇaśubhabhājanaḥ || 27 ||
[Analyze grammar]

yogeśvaraśca vikhyāto vaidyanātheśvarastathā |
koṭīśvaraśca vijñeyaḥ sapteśvara iti smṛtaḥ || 28 ||
[Analyze grammar]

bhadreśvaraśca vikhyāto bhadranāmā haraḥ svayam |
caṇḍīśvarastathā proktaḥ saṃgameśvara eva ca || 29 ||
[Analyze grammar]

pūrvasyāṃ diśi jātāni śivaliṃgāni yāni ca |
sāmānyānyapi cānyāni tānīha kathitāni te || 30 ||
[Analyze grammar]

dakṣiṇasyāṃ diśi tathā śivaliṃgāni yāni ca |
saṃjātāni muniśreṣṭha tāni te kathayāmyaham || 31 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ śivaliṃgamāhātmyavarṇanaṃnāma dvitīyo'dhyāyaḥ || 2 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 2

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: