Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 42 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
avatārāñchṛṇu vibhordvādaśapramitānparān |
jyotirliṅgasvarūpānvai nānoti kārakānmune || 1 ||
[Analyze grammar]

saurāṣṭre somanāthaśca śrīśaile mallikārjunaḥ |
ujjayinyāṃ mahākāla oṃkāre cāmareśvaraḥ || 2 ||
[Analyze grammar]

kedāro himava tpṛṣṭe ḍākinyāmbhīmaśaṃkaraḥ |
vārāṇasyāṃ ca viśveśastryambako gautamītaṭe || 3 ||
[Analyze grammar]

vaidyanāthaścitābhūmau nāgeśo dārukāvane |
setubandhe ca rāmeśo ghuśmeśaśca śivālaye || 4 ||
[Analyze grammar]

avatāradvādaśakametacchambhoḥ parātmanaḥ |
sarvānandakaraṃ puṃsāndarśanātsparśanānmune || 5 ||
[Analyze grammar]

tatrādyassomanātho hi candraduḥkhakṣayaṃkaraḥ |
kṣayakuṣṭhādirogāṇāṃ nāśakaḥ pūjanānmune || 6 ||
[Analyze grammar]

śivāvatārassomeśo liṃgarūpeṇa saṃsthitaḥ |
saurāṣṭre śubhadeśe ca śaśinā pūjitaḥ purā || 7 ||
[Analyze grammar]

caṃdrakuṇḍaṃ ca tatraiva sarvapāpavināśakam |
tatra snātvā naro dhīmānsarvarogaiḥ pramucyate || 8 ||
[Analyze grammar]

someśvaraṃ mahāliṃgaṃ śivasya paramātmakam |
dṛṣṭvā pramucyate pāpādbhuktiṃ muktiṃ ca vindati || 9 ||
[Analyze grammar]

mallikārjunasaṃjñaścāvatāraśśaṃkarasya vai |
dvitīyaḥ śrīgirau tāta bhaktābhīṣṭaphalapradaḥ || 10 ||
[Analyze grammar]

saṃstuto liṃgarūpeṇa sutadarśanahetutaḥ |
gatastatra mahāprītyā sa śivaḥ svagirermune || 11 ||
[Analyze grammar]

jyotirliṃgaṃ dvitīyantaddarśanātpūjanānmune |
mahāsukhakaraṃ cānte muktidannātra saṃśayaḥ || 12 ||
[Analyze grammar]

mahākālābhidhastātāvatāraśśaṃkarasya vai |
ujjayinyāṃ nagaryyāṃ ca babhūva svajanāvanaḥ || 13 ||
[Analyze grammar]

dūṣaṇākhyāsuraṃ yastu vedadharmapramardakam || |
ujjayinyāṃ gataṃ vipradveṣiṇaṃ sarvanāśanam || 14 ||
[Analyze grammar]

vedaviprasutadhyāto huṅkāreṇaiva sa drutam |
bhasmasātkṛtavāṃstaṃ ca ratnamāla nivāsinam || 15 ||
[Analyze grammar]

taṃ hatvā sa mahākālo jyotirliṃgasvarūpataḥ |
devaissa prārthito'tiṣṭhatsvabhaktaparipālakaḥ || 16 ||
[Analyze grammar]

mahākālāhvayaṃ liṃgaṃ dṛṣṭvābhyarcya prayatnataḥ |
sarvānkāmānavāpnoti labhate parato gatim || 17 ||
[Analyze grammar]

oṅkāraḥ parameśāno dhṛtaḥ śambho parātmanaḥ |
avatāraścaturtho hi bhaktābhīṣṭaphalapradaḥ || 18 ||
[Analyze grammar]

vidhinā sthāpito bhaktyā svaliṃgātpārthivānmune |
prādurbhūto mahādevo vindhyakāmaprapūrakaḥ || 19 ||
[Analyze grammar]

devaissaṃprārthitastatra dvidhārūpeṇa saṃsthitaḥ |
bhuktimuktiprado liṃgarūpo vai śaktavatsala || 20 ||
[Analyze grammar]

praṇave caiva coṃkāranāmāsīlliṃgamuttamam |
parameśvaranāmāsītpārthivaśca munīśvara || 21 ||
[Analyze grammar]

bhaktābhīṣṭaprado jñeyo yopi dṛṣṭorcito mune |
jyotirliṃge mahādivye varṇite te mahāmune || 22 ||
[Analyze grammar]

kedāreśovatārastu paṃcamaḥ paramaśśivaḥ |
jyotirliṃgasvarūpeṇa kedāre saṃsthitasya ca || 23 ||
[Analyze grammar]

naranārāyaṇākhyau yāvavatārau harermune |
tatprārthitaśśivastatsthaiḥ kedāre himabhūdhare || 24 ||
[Analyze grammar]

tābhyāṃ ca pūjito nityaṃ kedāreśvarasaṃjñakaḥ |
bhaktābhīṣṭapradaḥ śambhurdarśanādarcanādapi || 25 ||
[Analyze grammar]

asya khaṇḍasya sa svāmī sarveśopi viśeṣataḥ |
sarvakāmapradastāta sovatāraśśivasya vai || 26 ||
[Analyze grammar]

bhīmaśaṃkarasaṃjñastu ṣaṣṭhaḥ śambhormahāprabhoḥ |
avatāro mahālīlo bhīmāsuravināśanaḥ || 27 ||
[Analyze grammar]

sudakṣiṇābhidhambhaktaṅkāmarūpeśvarannṛpam |
yo rarakṣādbhutaṃ hatvāsurantaṃ bhaktaduḥkhadam || 28 ||
[Analyze grammar]

bhīmaśaṅkaranāmā sa ḍākinyāṃ saṃsthitassvayam |
jyotirliṃgasvarūpeṇa prārthitastena śaṃkaraḥ || 29 ||
[Analyze grammar]

viśveśvarāvatārastu kāśyāṃ jāto hi saptamaḥ |
sarvabrahmāṇḍarūpaśca bhuktimuktiprado mune || 30 ||
[Analyze grammar]

pūjitassarvadevaiśca bhaktyā viṣṇvādibhissadā |
kailāsapatinā cāpi bhairaveṇāpi nityaśaḥ || 31 ||
[Analyze grammar]

jyotirliṃgasvarūpeṇa saṃsthitastatra muktidaḥ |
svayaṃ siddhasvarūpo hi tathā svapuri sa prabhuḥ || 32 ||
[Analyze grammar]

kāśīviśveśayorbhaktyā tannāmajapakārakāḥ |
nirliptāḥ karmabhirnnityaṃ kevalyapadabhāginaḥ || 33 ||
[Analyze grammar]

tryaṃbakākhyo'vatāro yaḥ soṣṭamo gautamītaṭe |
prārthito gautamenāvirbabhūva śaśimaulinaḥ || 34 ||
[Analyze grammar]

gautamasya prārthanayā jyotirliṃga svarūpataḥ |
sthitastatrācalaḥ prītyā tanmuneḥ prītikāmyayā || 35 ||
[Analyze grammar]

tasya sandarśanātsparśāddarśanācca maheśituḥ |
sarve kāmāḥ prasidhyanti tato muktirbhavedaho || 36 ||
[Analyze grammar]

śivānugrahatastatra gaṃgā nāmnā tu gautamī |
saṃsthitā gautamaprītyā pāvanī śaṃkarapriyā || 37 ||
[Analyze grammar]

vaidyanāthāvatāro hi navamastatra kīrtitaḥ |
āvirbhūto rāvaṇārthaṃ bahulīlākaraḥ prabhuḥ || 38 ||
[Analyze grammar]

tadānayanarūpaṃ hi vyājaṃ kṛtvā maheśvaraḥ |
jyotirliṃgasvarūpeṇa citābhūmau pratiṣṭhitaḥ || 39 ||
[Analyze grammar]

vaidyanātheśvaro nāmnā prasiddhobhūjjagattraye |
darśanātpūjanādbhaktyā bhuktimuktipradaḥ sa hi || 40 ||
[Analyze grammar]

vaidyanātheśvaraśivamāhātmyamanuśāsanam |
paṭhatāṃ śṛṇvatāṃ cāpi bhuktimuktipradaṃ mune || 41 ||
[Analyze grammar]

nāgeśvarāvatārastu daśamaḥ parikīrtitaḥ |
āvirbhūtaḥ svabhaktārthaṃ duṣṭānāṃ daṇḍadassadā || 42 ||
[Analyze grammar]

hatvā dārukanāmānaṃ rākṣasandharmaghātakam |
svabhaktaṃ vaiśyanāthaṃ ca prārakṣatsupriyābhidham || 43 ||
[Analyze grammar]

lokānāmupakārārthaṃ jyotirliṃgasvarūpadhṛk |
santasthau sāṃbikaśśambhurbahulīlākaraḥ paraḥ || 44 ||
[Analyze grammar]

taddṛṣṭvā śivaliṃgantu mune nāgeśvarābhidham |
vinaśyanti drutaṃ cārcya mahāpātakarāśayaḥ || 45 ||
[Analyze grammar]

rāmeśvarāvatārastu śivasyaikādaśaḥ smṛtaḥ |
rāmacandrapriyakaro rāmasaṃsthāpito mune || 46 ||
[Analyze grammar]

dadau jayavaraṃ prītyā yo rāmāya sutoṣitaḥ |
āvirbhūtasya liṃgastu śaṃkaro bhaktavatsalaḥ || 47 ||
[Analyze grammar]

rāmeṇa prārthito'tyarthaṃ jyotirliṃgasvarūpataḥ |
santasthau setubandhe ca rāmasaṃsevito mune || 48 ||
[Analyze grammar]

rāmeśvarasya mahimādbhuto'bhūdbhuvi cātulaḥ |
bhuktimuktipradaścaiva sarvadā bhaktakāmadaḥ || 49 ||
[Analyze grammar]

taṃ ca gaṃgājalenaiva snāpayiṣyati yo naraḥ |
rāmeśvaraṃ ca sadbhaktyā sa jīvanmukta eva hi || 50 ||
[Analyze grammar]

iha bhuktvākhilānbhogāndevatādurllabhānapi |
ataḥ prāpya paraṃ jñānaṃ kaivalyaṃ mokṣamāpnuyāt || 51 ||
[Analyze grammar]

ghuśmeśvarāvatārastu dvādaśaśśaṃkarasya hi |
nānālīlākaro ghuśmānandado bhaktavatsalaḥ || 52 ||
[Analyze grammar]

dakṣiṇasyāndiśi mune devaśailasamīpataḥ |
āvirbabhūva sarasi ghuśmāpriyakaraḥ prabhuḥ || 53 ||
[Analyze grammar]

sudehyamāritaṃ ghuśmāputraṃ sākalyato mune |
tuṣṭastadbhaktitaśśambhuryorakṣadbhaktavatsalaḥ || 54 ||
[Analyze grammar]

tatprārthitassa vai śambhustaḍāge tatra kāmadāḥ |
jyotirliṃga svarūpeṇa tasthau ghuśmeśvarābhidhaḥ || 55 ||
[Analyze grammar]

tandṛṣṭvā śivaliṃgantu samabhyarcya ca bhaktitaḥ |
iha sarvasukhambhuktvā tato muktiṃ ca vindati || 56 ||
[Analyze grammar]

iti te hi samākhyātā jyotirliṃgāvalī mayā |
dvādaśapramitā divyā bhuktimuktipradāyinī || 57 ||
[Analyze grammar]

etāṃ jyotirliṃgakathāṃ yaḥ paṭhecchṛṇuyādapi |
mucyate sarvapāpebhyo bhuktiṃ muktiṃ ca vindati || 58 ||
[Analyze grammar]

śatarudrābhidā ceyamvarṇitā saṃhitā mayā |
śatāvatārasatkīrtissarvakāmaphalapradā || 59 ||
[Analyze grammar]

imāṃ yaḥ paṭhate nityaṃ śṛṇuyādvā samāhitaḥ |
sarvānkāmānavāpnoti tato muktiṃ labheddhruvam || 60 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ sanatkumāra nandīśvarasaṃvāde dvādaśajyotirliṃgāvatāravarṇanaṃ nāma dvicatvāriṃśodhyāyaḥ || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 42

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: