Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 41 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

tamāgatantato dṛṣṭvā dhyānaṃ kṛtvā śivasya saḥ |
gatvā tatrārjunastena yuddhaṃ cakre sudāruṇam || 1 ||
[Analyze grammar]

gaṇaiśca vividhaistīkṣṇairāyudhaistaṃ nyapīḍayat |
taistadā pīḍitaḥ pārthaḥ sasmāra svāminaṃ śivam || 2 ||
[Analyze grammar]

arjunaśca tadā teṣāṃ bāṇāvalimathācchinat |
yadāyuddhaṃ ca taiḥ kṣiptaṃ tataḥ śarvaṃ parāmṛśat || 3 ||
[Analyze grammar]

pīḍitāste gaṇāstena yayuścaiva diśo daśa |
gaṇeśā vāritāste ca nājagmussvāminamprati || 4 ||
[Analyze grammar]

śivaścaivārjunaścaiva yuyudhāte parasparam |
nānāvidhaiścāyudhairhi mahābalaparākramau || 5 ||
[Analyze grammar]

śivo'pi manasā nūnaṃ dayāṃ kṛtvārjunaṃ hyagāt |
arjunaśca dṛḍhaṃ tatra prahāraṃ kṛtavāṃstadā || 6 ||
[Analyze grammar]

āyudhāni śivasso vai hyarjunasyācchinattadā |
kavacāni ca sarvāṇi śarīraṃ kevalaṃ sthitam || 7 ||
[Analyze grammar]

tadārjunaḥ śivaṃ smṛtvā mallayuddhaṃ cakāra saḥ |
vāhinīpatinā tena bhayātkliṣṭopi dhairyavān || 8 ||
[Analyze grammar]

tadyuddhena mahī sarvā cakaṃpe sasamudrakā |
devā duḥkhaṃ samāpannaḥ kiṃ bhaviṣyati vā punaḥ || 9 ||
[Analyze grammar]

etasmitraṃtare devaḥ śivo gaganamāsthitaḥ |
yuddhaṃ cakāra tatrasthassorjunaśca tathā'karot || 10 ||
[Analyze grammar]

uḍḍīyoḍḍīya tau yuddhaṃ cakraturdevapārthivau |
devāśca vismayaṃ prāpū raṇaṃ dṛṣṭvā tadādbhutam || 11 ||
[Analyze grammar]

athārjunottare jñātvā smṛtvā śivapadāṃbujam |
dadhāra pādayostaṃ vai taddhyānādāptasadbalaḥ || 12 ||
[Analyze grammar]

dhṛtvā pādau tadā tasya bhrāmayāmāsa sorjunaḥ |
vijahāsa mahādevo bhaktavatsala ūtikṛt || 13 ||
[Analyze grammar]

dātuṃ svadāsatāṃ tasmai bhaktavaśyatayā mune |
śivenaiva kṛtaṃ hyetaccaritannānyathā bhavet || 14 ||
[Analyze grammar]

paścādvihasya tatraiva śaṃkaro rūpama dbhutam |
darśayāmāsa sahasā bhaktavaśyatayā śubham || 15 ||
[Analyze grammar]

yathoktaṃ vedaśāstreṣu purāṇe puruṣottamam |
vyāsopadiṣṭaṃ dhyānāya tasya yatsarvasiddhidam || 16 ||
[Analyze grammar]

taddṛṣṭvā suṃdaraṃ rūpaṃ dhyānaprāptaṃ śivasya tu |
babhūva vismitotīva hyarjuno lajjitaḥ svayam || 17 ||
[Analyze grammar]

aho śivaśśivassoya yo me prabhutayā vṛtaḥ |
trilokeśaḥ svayaṃ sākṣāddhā kṛtaṃ kiṃ mayā'dhunā || 18 ||
[Analyze grammar]

prabhorbalavatī māyā māyināmapi mohinī |
kiṃ kṛtaṃ rūpamācchādya prabhuṇā chalito hyaham || 19 ||
[Analyze grammar]

dhiyeti saṃvicāryyaiva sāñjalirnatamastakaḥ |
praṇanāma prabhuṃ prītyā tadovāca sa khinnadhīḥ || 20 ||
[Analyze grammar]

arjuna uvāca || devadeva mahādeva karuṇākara śaṃkara |
mamāparādhaḥ sarveśa kṣantavyaśca tvayā punaḥ || 21 ||
[Analyze grammar]

kiṃ kṛtaṃ rūpamācchādya cchalito'smi tvayādhunā |
dhiṅ māṃ samarakartāraṃ svāminā bhavatā prabho || 22 ||
[Analyze grammar]

nandīśvara uvāca |
ityevaṃ pāṇḍavassotha paścāttāpamavāpa saḥ |
pādayornipapātāśu śaṃkarasya mahāprabhoḥ || 23 ||
[Analyze grammar]

atheśvaraḥ prasannātmā pratyuvācārjunaṃ ca tam |
samāśvāsyeti bahuśo maheśo bhaktavatsalaḥ || 24 ||
[Analyze grammar]

śaṃkara uvāca |
na khidya pārtha bhaktosi mama tvaṃ hi viśeṣataḥ |
parīkṣārthaṃ mayā te'dya kṛtamevaṃ śucañjahi || 25 ||
[Analyze grammar]

naṃdīśvara uvāca |
ityuktvā taṃ svahastābhyāmutthāpya prabhurarjunam |
vilajjaṃ kārayāmāsa gaṇaiśca svāmino gaṇaiḥ || 26 ||
[Analyze grammar]

punaśśivo'rjunamprāha pāṇḍavaṃ vīrasammatam |
harṣayan sarvathā prītyā śaṃkaro bhaktavatsalaḥ || 27 ||
[Analyze grammar]

śiva uvāca |
he pārtha pāṇḍavaśreṣṭha prasannosmi varaṃ vṛṇu |
prahāraistāḍanaiste'dya pūjanammānitammayā || 28 ||
[Analyze grammar]

icchayā ca kṛtaṃ me'dya nāparādhastavādhunā |
nādeyaṃ vidyate tubhyaṃ yadicchasi vṛṇīṣva tat || 29 ||
[Analyze grammar]

te śatruṣu yaśorājyasthāpanāya śubhaṃ kṛtam |
etadduḥkhaṃ na kartavyaṃ vaiklavyaṃ ca tyajākhilam || 30 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktastvarjunastena prabhuṇā śaṃkareṇa saḥ |
uvāca śaṃkaraṃ bhaktyā sāvadhānatayā sthitaḥ || 31 ||
[Analyze grammar]

arjuna uvāca |
bhaktapriyasya śambhoste suprabho kiṃ samīhitam |
varṇanīyaṃ mayā deva kṛpālustvaṃ sadāśiva || 32 ||
[Analyze grammar]

ityuktvā saṃstutiṃ tasya śaṃkarasya mahāprabhoḥ |
cakāra pāṇḍavassotha sadbhaktiṃ vedasaṃmatām || 33 ||
[Analyze grammar]

arjuna uvāca |
namaste devadevāya namaḥ kailāsavāsine |
sadāśiva namastubhyaṃ pañcavaktrāya te namaḥ || 34 ||
[Analyze grammar]

kapardine namastubhyantrinetrāya namo'stu te |
manaḥ prasannarūpāya sahasravadanāya ca || 35 ||
[Analyze grammar]

nīlakaṃṭha namastestu sadyojātāya vai namaḥ |
vṛṣadhvaja namastestu vāmāṃgagirijāya ca || 36 ||
[Analyze grammar]

daśadoṣa namastubhyannamaste paramātmane |
ḍamarukapālahastāya namaste muṇḍamāline || 37 ||
[Analyze grammar]

śuddhasphaṭikasaṃkāśaśuddhakarpūravarṣmaṇe |
pinākapāṇaye tubhyantriśūlavaradhāriṇe || 38 ||
[Analyze grammar]

vyāghracarmottarīyāya gajāmbaravidhāriṇe |
nāgāṃgāya namastubhyaṃ gaṃgādhara namostu te || 39 ||
[Analyze grammar]

supādāya namaste'stu āraktacaraṇāya ca |
nandyādigaṇasevyāya gaṇeśāya ca te namaḥ || 40 ||
[Analyze grammar]

namo gaṇeśarūpāya kārtikeyānugāya ca |
bhaktidāya ca bhaktānāṃ muktidāya namonamaḥ || 41 ||
[Analyze grammar]

aguṇāya namastestu saguṇāya namonamaḥ |
arūpāya sarūpāya sakalāyākalāya ca || 42 ||
[Analyze grammar]

namaḥ kirātarūpāya madanugrahakāriṇe |
yuddhapriyāya vīrāṇāṃ nānālīlānukāriṇe || 43 ||
[Analyze grammar]

yatkiṃciddṛśyate rūpantattejastāvakaṃ smṛtam |
cidrūpastvaṃ trilokeṣu ramasenvayabhedataḥ || 44 ||
[Analyze grammar]

guṇānānte na saṃkhyāsti yathā bhūrajasāmiha |
ākāśe tārakāṇāṃ hi kaṇānāṃ vṛṣṭyapāmapi || 45 ||
[Analyze grammar]

na te guṇāstu saṃkhyātuṃ vedā vai sambhavanti hi |
mandabuddhirahaṃ nātha varṇayāmi kathampunaḥ || 46 ||
[Analyze grammar]

sosi yosi namaste'stu kṛpāṃ kartumihārhasi |
dāsohaṃ te maheśāna svāmī tvaṃ me maheśvara || 47 ||
[Analyze grammar]

nandīśvara uvāca |
iti śrutvā vacastasya punaḥ provāca śaṃkara |
suprasannataro bhūtvā vihasanprabhurarjunam || 48 ||
[Analyze grammar]

śaṃkara uvāca |
vacasā kimbahūktena śṛṇuṣva vacanammama |
śīghraṃ vṛṇu varamputra sarvantacca dadāmi te || 49 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktaścārjunastena praṇipatya sadāśivam |
sāñjalirnatakaḥ premṇā provāca gadgadākṣaram || 50 ||
[Analyze grammar]

arjuna uvāca |
kiṃ brūyāṃ tvaṃ ca sarveṣāmantaryāmitayā sthitaḥ |
tathāpi varṇitaṃ me'dya śrūyatāṃ ca tvayā vibho || 51 ||
[Analyze grammar]

śatrūṇāṃ saṃkaṭaṃ yacca tadgatandarśanāttava |
aihikīṃ ca parāṃ siddhimprāpnuyāṃ vai tathā kuru || 52 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā taṃ namaskṛtya śaṃkarambhaktavatsalam |
nataskandho'rjunastatra baddhāñjalirupasthitaḥ || 53 ||
[Analyze grammar]

śivopi ca tathābhūtañjñātvā pāṇḍavamarjunam |
nijabhaktavaraṃ svāmī mahātuṣṭo babhūva ha || 54 ||
[Analyze grammar]

astrampāśupataṃ svīyandurjayaṃ sarvadākhilaiḥ |
dadau tasmai maheśāno vacanaścedamabravīt || 55 ||
[Analyze grammar]

śiva uvāca |
svaṃ mahāstrammayā dattandurjayastvambhaviṣyati |
anena sarvaśatrūṇāṃ jayakṛtyamavāpnuhi || 56 ||
[Analyze grammar]

kṛṣṇaṃ ca kathayiṣyāmi sāhāyyante kariṣyati |
sa vai mamātmabhūtaśca madbhaktaḥ kāryyakārakaḥ || 57 ||
[Analyze grammar]

matprabhāvānbhārata tvaṃ rājyannikaṇṭakaṃ kuru |
dharmyānnānāvidhānbhrātrā kāraya tvaṃ ca sarvadā || 58 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā nijahastaṃ ca dhṛtvā śirasi tasya saḥ |
pūjito hyarjunenāśu śaṃkarontaradhīyata || 59 ||
[Analyze grammar]

athārjunaḥ prasannātmā prāpyāstraṃ ca varaṃ prabhoḥ |
jagāma svāśrame mukhyaṃ smaranbhaktyā guruṃ śivam || 60 ||
[Analyze grammar]

sarvve te bhrātaraḥ prītāstanvaḥ prāṇamivāgatam |
militvā taṃ sukhaṃ prāpurdraupadī cāti suvratā || 61 ||
[Analyze grammar]

śivaṃ paraṃ ca santuṣṭampāṇḍavāḥ sarva eva hi |
nātṛpyansarvavṛttāntaṃ śrutvā harṣamupāgatāḥ || 62 ||
[Analyze grammar]

āśrame puṣpavṛṣṭiśca candanena samanvitā |
papāta sukarārthaṃ ca teṣāñcaiva mahātmanām || 63 ||
[Analyze grammar]

dhanyaṃ ca śaṃkaraṃ caiva namaskṛtya śivammudā |
avadhiṃ cāgataṃ jñātvā jayaścaiva bhaviṣyati || 64 ||
[Analyze grammar]

etasminnantare kṛṣṇaśśrutvārjunamathāgatam |
melanāya samāyātaśśrutvā sukhamupāgataḥ || 65 ||
[Analyze grammar]

ataścaiva mayākhyātaḥ śaṃkaraḥ sarvaduḥkhahā |
sa sevyate mayā nityaṃ bhavadbhirapi sevyatām || 66 ||
[Analyze grammar]

ityuktaste kirātāhvovatāraśśaṃkasya vai |
taṃ śrutvā śrāvayanvāpi sarvānkāmānavāpnuyāt || 67 ||
[Analyze grammar]

ityaṣṭāśītyavatārāḥ |
iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ kirāteśvarāvatāravarṇanaṃ nāmaikacatvāriṃśo'dhyāyaḥ || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 41

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: