Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 3 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nandīśvara uvāca |
athānyaccaritaṃ śambho śśṛṇu prītyā mahāmune |
yathā babhūva durvāsāśśaṃkaro dharmahetave || 1 ||
[Analyze grammar]

brahmaputro vabhūvātitapasvī brahmavitprabhuḥ |
anasūyāpati rdhīmānbrahmājñāpratipālakaḥ || 2 ||
[Analyze grammar]

sunirdeśādbrahmaṇo hi sastrīkaḥ putrakāmyayā |
sa tryakṣakulanāmānaṃ yayau ca tapase girim || 3 ||
[Analyze grammar]

prāṇānāyamya vidhivannirvindhyātaṭinītaṭe |
tapaścacāra sumahadadvandvo'bdaśatammuniḥ || 4 ||
[Analyze grammar]

ya eka īśvaraḥ kaścidavikāro mahāprabhuḥ |
sa me putravaraṃ dadyāditi niścitamānasaḥ || 5 ||
[Analyze grammar]

bahukālo vyatīyāya tasmiṃstapati sattapaḥ |
āvirbabhūva tatkāttu śucirjvālā mahīyasī || 6 ||
[Analyze grammar]

tayā sannikhilā lokā dagdhaprāyā munīśvarāḥ |
tathā surarṣayaḥ sarve pīḍitā vāsavādayaḥ || 7 ||
[Analyze grammar]

atha sarve vāsavādyā surāśca munayo mune |
brahmasthānaṃ yayuśśīghraṃ tajjvālātiprapīḍitāḥ || 8 ||
[Analyze grammar]

natvā nutvā vidhindevāstatsvaduḥkhannyavedayan |
brahmā saha suraistāta viṣṇulokaṃ yayāvaram || 9 ||
[Analyze grammar]

tatra gatvā ramānāthaṃ natvā nutvā vidhissuraiḥ |
svaduḥkhantatsamācakhyau viṣṇave'nantakaṃ mune || 10 ||
[Analyze grammar]

viṣṇuśca vidhinā devai rudrasthānaṃ yayau drutam |
haraṃ praṇamya tatretya tuṣṭāva parameśvaram || 11 ||
[Analyze grammar]

stutvā bahutayā viṣṇuṃ svaduḥkhaṃ ca nyavedayat |
śarvaṃ jvālāsamudbhūtamatreśca tapasaḥ param || 12 ||
[Analyze grammar]

atha tatra samestāstu brahmaviṣṇumaheśvarāḥ |
mune saṃmantrayāñcakruranyonyaṃ jagatāṃ hitam || 13 ||
[Analyze grammar]

tadā brahmādayo devāstrayaste varadarṣabhāḥ |
jagmustadāśramaṃ śīghraṃ varandātuntadarṣaye || 14 ||
[Analyze grammar]

svacihnacihnitāṃstānsa dṛṣṭvātrirmunisattamaḥ |
praṇanāma ca tuṣṭāva vāgbhiriṣṭābhirādarāt || 15 ||
[Analyze grammar]

tatassa vismito viprastānuvāca kṛtāñjaliḥ |
brahmaputro vinītātmā brahmaviṣṇuharābhidhān || 16 ||
[Analyze grammar]

atriruvāca |
he brahman he hare rudra pūjyāstrijagatāmmatāḥ |
prabhavaśceśvarāḥ sṛṣṭirakṣāsaṃhārakārakāḥ || 17 ||
[Analyze grammar]

eka eva mayā dhyāta īśvaraḥ putrahetave |
yaḥ kaścidīśvaraḥ khyāto jagatāṃ svastriyā saha || 18 ||
[Analyze grammar]

yūyaṃ trayasturāḥ kasmādāgatā varadarṣabhāḥ |
etanme saṃśayaṃ chittvā tato dattepsitaṃ varam || 19 ||
[Analyze grammar]

iti śrutvā vacastasya pratyūcuste surāstrayaḥ |
yādṛkkṛtaste saṃkalpastathaivābhūnmunīśvara || 20 ||
[Analyze grammar]

vayaṃ trayo bhaveśānāssamānā varadarṣabhāḥ |
asmadaṃśabhavāstasmādbhaviṣyanti sutāstrayaḥ || 21 ||
[Analyze grammar]

viditā bhuvane sarve pitroḥ kīrtivivarddhanāḥ |
ityuktāste trayo devāssvadhāmāni yayurmudā || 22 ||
[Analyze grammar]

varaṃ labdhvā munisso'tha jagāma svāśramaṃ mudā |
yuto'nusūyayā prīto brahmānaṃdaprado mune || 23 ||
[Analyze grammar]

atha brahmā hariśśambhuravateruḥ striyāṃ tataḥ |
putrarūpaiḥ prasannātmanānālīlā prakāśakāḥ || 24 ||
[Analyze grammar]

vidheraṃśādvidhurjajñe'nasūyāyāṃ munīśvarāt |
āvirbabhūvodadhitaḥ śipto devessa eva hi || 25 ||
[Analyze grammar]

viṣṇoraṃśātstriyāntasyāmatrerdatto vyajāyata |
saṃnyāsapaddhatiryena varddhitā paramā mune || 26 ||
[Analyze grammar]

durvāsā muniśārdūlaḥ śivāṃśānmunisattamaḥ |
jajñe tasyāṃ striyāmatrervaradharmapravartakaḥ || 27 ||
[Analyze grammar]

bhūtvā rudraśca durvāsā brahmatejovivarddhanaḥ |
cakre dharmaparīkṣāñca bahūnāṃ sa dayāparaḥ || 28 ||
[Analyze grammar]

sūryavaṃśe samutpanno yo'mbarīṣo nṛpo'bhavat |
tatparīkṣāmakārṣītsa tāṃ śṛṇu tvaṃ munīśvara || 29 ||
[Analyze grammar]

so'mbarīṣo nṛpavaraḥ saptadvīparasāpatiḥ |
niyamaṃ hi cakārāsāvekādaśyā vrate dṛḍham || 30 ||
[Analyze grammar]

ekādaśyā vrataṃ kṛtvā dvādaśyāṃ caiva pāraṇām |
kariṣyāmīti sudṛḍhasaṃkalpastu narādhipaḥ || 31 ||
[Analyze grammar]

jñātvā tanniyamantasya durvāsā munisattamaḥ |
tadantikaṃ gataśśiṣyairbahubhiśśaṃkarāṃśajaḥ || 32 ||
[Analyze grammar]

pāraṇe dvādaśīṃ svalpāṃ jñātvā yāvatsa bhojanam |
karttuṃ vyavasitastāvadāgataṃ sa nyamantrayat || 33 ||
[Analyze grammar]

tataḥ snānārthamagamaddurvāsāḥ śiṣyasaṃyutaḥ |
vilambaṃ kṛtavāṃstatra parīkṣārthaṃ munirbahu || 34 ||
[Analyze grammar]

dharmavighnaṃ tadā jñātvā sa nṛpaḥ śāstraśāsanāt |
jalamprāśyāsthitastatra tadāgamanakāṃkṣayā || 35 ||
[Analyze grammar]

etasminnantare tatra durvāsā munirāgataḥ |
kṛtāśanaṃ nṛpaṃ jñātvā parīkṣārthaṃ dhṛtākṛtiḥ || 36 ||
[Analyze grammar]

cukrodhāti nṛpe tasminparīkṣārthaṃ vṛṣasya saḥ |
provāca vacanantūgraṃ sa muniśśaṃkarāṃśajaḥ || 37 ||
[Analyze grammar]

durvāsā uvāca |
māṃ nimantrya nṛpābhojya jalaṃ pītantvayādhama |
darśayāmi phalaṃ tasya duṣṭadaṇḍadharo hyaham || 38 ||
[Analyze grammar]

ityuktvā krodhatāmrākṣo nṛpaṃ dagdhuṃ samudyataḥ |
samuttasthau drutaṃ cakraṃ tatsthaṃ rakṣārthamaiśvaram || 39 ||
[Analyze grammar]

prajajvālāti taṃ cakraṃ muniṃ dagdhuṃ sudarśanam |
śivarūpaṃ tamajñātvā śivamāyāvimohitam || 40 ||
[Analyze grammar]

etasminnantare vyomavāṇyuvācāśarīriṇī |
ambarīṣammahātmānaṃ brahmabhaktaṃ ca vaiṣṇavam || 41 ||
[Analyze grammar]

vyomavāṇyuvāca |
sudarśanamidaṃ cakraṃ haraye śambhunārpitam |
śāṃtaṃ kuru prajvalitamadya durvāsase nṛpa || 42 ||
[Analyze grammar]

durvāsāyaṃ śivaḥ sākṣātsa cakraṃ haraye'rpitam |
evaṃ sādhāraṇamuniṃ na jānīhi nṛpottama || 43 ||
[Analyze grammar]

tava dharmaparīkṣārthamāgato'yaṃ munīśvaraḥ |
śaraṇaṃ yāhi tasyāśu bhaviṣyatyanyathā layaḥ || 44 ||
[Analyze grammar]

nandīśvara uvāca |
ityuktvā ca nabhovāṇī virarāma munīśvara |
astāvītsa harāṃśaṃ tamambarīṣo'pi cādarāt || 45 ||
[Analyze grammar]

ambarīṣa uvāca |
yadyasti dattamiṣṭaṃ ca svadharmo vā svanuṣṭhitaḥ |
kulaṃ no vipradaivaṃ ceddharerastraṃ praśāmyatu || 46 ||
[Analyze grammar]

yadi no bhagavānprīto madbhakto bhaktavatsalaḥ |
sudarśanamidaṃ cāstraṃ praśāmyatu viśeṣataḥ || 47 ||
[Analyze grammar]

nandīśvara uvāca |
iti stuvati rudrāgre śaivaṃ cakraṃ sudarśanam |
aśāmyatsarvathā jñātvā taṃ śivāṃśaṃ sulabdhadhīḥ || 48 ||
[Analyze grammar]

athāmbarīṣassa nṛpaḥ praṇanāma ca taṃ munim |
śivāvatāraṃ saṃjñāya svaparīkṣārthamāgatam || 49 ||
[Analyze grammar]

suprasanno babhūvātha sa muniḥ śaṃkarāṃśajaḥ |
bhuktvā tasmai varaṃ dattvā svābhīṣṭaṃ svālayaṃ yayau || 50 ||
[Analyze grammar]

ambarīṣaparīkṣāyāṃ durvāsaścaritammune |
proktāmanyaccaritrantvaṃ śṛṇu tasya munīśvara || 51 ||
[Analyze grammar]

punardāśaratheścakre parīkṣāṃ niyamena vai |
munirūpeṇa kālena yaḥ kṛto niyamo mune || 52 ||
[Analyze grammar]

tadaiva muninā tena saumitriḥ preṣito haṭhāt |
tantatyāja drutaṃ rāmo bandhuṃ paṇavaśānmune || 53 ||
[Analyze grammar]

sā kathā vihitā loke munibhirbahudhoditā |
nāto me vistarātproktā jñātā yatsarvadhā budhaiḥ || 54 ||
[Analyze grammar]

niyamaṃ sudṛḍhaṃ dṛṣṭvā suprasanno'bhavanmuniḥ |
durvāsāssuprasannātmā varantasmai pradattavān || 55 ||
[Analyze grammar]

śrīkṛṣṇaniyamasyāpi parīkṣāṃ sa cakāra ha |
tāṃ śṛṇu tvaṃ muniśreṣṭha kathayāmi kathāṃ ca tām || 56 ||
[Analyze grammar]

brahmaprārthanayā viṣṇurvasudevasuto'bhavat |
dharābhārāvatārārthaṃ sādhūnāṃ rakṣaṇāya ca || 57 ||
[Analyze grammar]

hatvā duṣṭānmahāpāpān brahmadrohakarānmalān |
rarakṣa nikhilānsādhūnbrāhmaṇānkṛṣṇanāmabhāk || 58 ||
[Analyze grammar]

brahmabhaktiṃ cakārāti sa kṛṣṇo vasudevajaḥ |
nityaṃ hi bhojayāmāsa surasānbrāhmaṇānbahūn || 59 ||
[Analyze grammar]

brahmabhakto viśeṣeṇa kṛṣṇaśceti prathāmagāta |
saṃdraṣṭukāmassa muniḥ kṛṣṇāntikamagānmune || 60 ||
[Analyze grammar]

rukmaṇīsahitaṃ kṛṣṇaṃ sannaṃ kṛtvā rathe svayam |
saṃyojya saṃsthito vāhaṃ suprasanna uvāha tam || 61 ||
[Analyze grammar]

munī rathātsamuttīrya dṛṣṭvā tāṃ dṛḍhatāmparām |
tasmai bhūtvā suprasanno vajrāṅgatvavarandadau || 62 ||
[Analyze grammar]

dyunadyāmekadā snānaṃ kurvannagno babhūva ha |
lajjitobhūnmuniśreṣṭho durvāsāḥ kautukī mune || 63 ||
[Analyze grammar]

tajjñātvā draupadī snānaṃ kurvatī tatra cādarāt |
tallajjāṃ chādayāmāsa bhinnasvāñcaladānataḥ || 64 ||
[Analyze grammar]

tadādāya pravāhenāgataṃ svanikaṭaṃ muniḥ |
tenācchādya svaguhyaṃ ca tasyai tuṣṭo babhūva saḥ || 65 ||
[Analyze grammar]

draupadyai ca varamprādāttadañcalavivarddhanam |
pāṇḍavānsukhinaścakre draupadī tadvarātpunaḥ || 66 ||
[Analyze grammar]

haṃsaḍimbhau nṛpau kaucitsāvamānakarau khalau |
dattvā nideśaṃ ca harernāśayāmāsa sa prabhuḥ || 67 ||
[Analyze grammar]

brahmatejoviśeṣeṇa sthāpayāmāsa bhūtale |
saṃnyāsapaddhatiñcaiva yathāśāstra vidhikramam || 68 ||
[Analyze grammar]

bahūnuddhārayāmāsa sūpadeśaṃ vibodhya ca |
jñānaṃ dattvā viśeṣeṇa bahūnmuktāṃścakāra saḥ || 69 ||
[Analyze grammar]

itthaṃ cakre sa durvāsā vicitraṃ caritambahu |
dhanyaṃ yaśasyamāyuṣyaṃ śṛṇvatassarvakāmadam || 70 ||
[Analyze grammar]

ya idaṃ śṛṇuyādbhaktyā durvāsaścaritammudā |
śrāvayedvā parāṃ yaśca sa sukhīha paratra ca || 71 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe tṛtīyāyāṃ śatarudrasaṃhitāyāṃ durvāsaścaritravarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: