Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 38 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
sā ca gatvā hi saṃgrāmaṃ siṃhanādaṃ cakāra ha |
devyāśca tena nādena mūrcchāmāpuśca dānavāḥ || 1 ||
[Analyze grammar]

aṭṭāṭṭahāsamaśivaṃ cakāra ca punaḥ punaḥ |
tadā papau ca mādhvīkaṃ nanarta raṇamūrddhani || 2 ||
[Analyze grammar]

ugradaṃṣṭrā cogradaṃḍā koṭavī ca papau madhu |
anyāśca devyastatrājau nanṛturmadhu saṃpapuḥ || 3 ||
[Analyze grammar]

mahān kolāhalo jāto gaṇadevadale tadā |
jahṛṣurbahugarjaṃtassarve suragaṇādayaḥ || 4 ||
[Analyze grammar]

dṛṣṭvā kālīṃ śaṃkhacūḍaśśīghramājau samāyayau |
dānavāśca bhayaṃ prāptā rājā tebhyo'bhayaṃ dadau || 5 ||
[Analyze grammar]

kālī cikṣepa vahniṃ ca pralayāgniśikhopamam |
rājā jaghāna taṃ śīghraṃ vaiṣṇavāṃkitalīlayā || 6 ||
[Analyze grammar]

nārāyaṇāstraṃ sā devī cikṣepa taduparyaram |
vṛddhiṃ jagāma tacchastraṃ dṛṣṭvā vāmaṃ ca dānavam || 7 ||
[Analyze grammar]

taṃ dṛṣṭvā śaṃkhacūḍaśca pralayāgniśikhopamam |
papāta daṃḍavadbhūmau praṇanāma punaḥpunaḥ || 8 ||
[Analyze grammar]

nivṛttiṃ prāpa tacchstraṃ dṛṣṭvā namraṃ ca dānavam |
brahmāstramatha sā devī cikṣepa maṃtrapūrvakam || 9 ||
[Analyze grammar]

taṃ dṛṣṭvā prajjvalaṃtaṃ ca praṇamya bhuvi saṃsthitaḥ |
brahmāstreṇa dānavendro vinivāraṃ cakāra ha || 10 ||
[Analyze grammar]

atha kruddho dānavendro dhanurākṛṣya raṃhasā |
cikṣepa divyānyastrāṇi devyai vai maṃtrapūrvakam || 11 ||
[Analyze grammar]

āhāraṃ samare cakre prasārya mukhamāyatam |
jagarja sāṭṭahāsaṃ ca dānavā bhayamāyayuḥ || 12 ||
[Analyze grammar]

kālyai cikṣepa śaktiṃ sa śatayojanamāyatām |
devī divyāstrajālena śatakhaṃḍaṃ cakāra sā || 13 ||
[Analyze grammar]

sa ca vaiṣṇavamastraṃ ca cikṣepa caṃḍikopari |
māheśvareṇa kālī ca vinivāraṃ cakāra sā || 14 ||
[Analyze grammar]

evaṃ cirataraṃ yuddhamanyonyaṃ saṃbabhūva ha |
prekṣakā abhavansarve devāśca dānavā api || 15 ||
[Analyze grammar]

atha kuddhā mahādevī kālī kālasamā raṇe |
jagrāha mantrapūtaṃ ca śaraṃ pāśupataṃ ruṣā || 16 ||
[Analyze grammar]

kṣepātpūrvaṃ tanniṣeddhuṃ vāgbabhūvāśarīriṇī |
na kṣipāstramidaṃ devi śaṃkhacūḍāya vai ruṣā || 17 ||
[Analyze grammar]

mṛtyuḥ pāśupatānnāstyamoghādapi ca caṃḍike |
śaṃkhacūḍasya vīrasyopāyamanyaṃ vicāraya || 18 ||
[Analyze grammar]

ityākarṇya bhadrakālī na cikṣepa tadastrakam |
śatalakṣaṃ dānavānāṃ jaghāsa līlayā kṣudhā || 19 ||
[Analyze grammar]

attuṃ jagāma vegena śaṃkhacūḍaṃ bhayaṃkarī |
divyāstreṇa ca raudreṇa vārayāmāsa dānavaḥ || 20 ||
[Analyze grammar]

atha kruddho dānavendraḥ khaḍgaṃ cikṣepa satvaram |
grīṣmasūryopamaṃ tīkṣṇadhāramatyaṃtabhīkaram || 21 ||
[Analyze grammar]

sā kālī taṃ samālokyāyāṃtaṃ prajvalitaṃ ruṣā |
prasārya mukhamāhāraṃ cakre tasya ca paśyataḥ || 22 ||
[Analyze grammar]

divyānyastrāṇi cānyāni ciccheda dānaveśvaraḥ |
prāptāni pūrvataścakre śatakhaṃḍāni tāni ca || 23 ||
[Analyze grammar]

punarattuṃ mahādevī vegatastaṃ jagāma ha |
sarvasiddheśvaraḥ śrīmānaṃtardhānaṃ cakāra saḥ || 24 ||
[Analyze grammar]

vegena muṣṭinā kālī tamadṛṣṭvā ca dānavam |
babhaṃja ca rathaṃ tasya jaghāna kila sārathim || 25 ||
[Analyze grammar]

athāgatya drutaṃ māyī cakraṃ cikṣepa vegataḥ |
bhadrakālyai śaṃkhacūḍaḥ pralayāgniśikho pamam || 26 ||
[Analyze grammar]

sā devī taṃ tadā cakraṃ vāmahastena līlayā |
jagrāha svamukhenaivāhāraṃ cakre ruṣā drutam || 27 ||
[Analyze grammar]

muṣṭyā jaghāna taṃ devī mahākopena vegataḥ |
babhrāma dānavendropi kṣaṇaṃ mūrcchāmavāpa saḥ || 28 ||
[Analyze grammar]

kṣaṇena cetanāṃ prāpya sa cottasthau pratāpavān |
na cakre bāhu yuddhaṃ ca mātṛbuddhyā tayā saha || 29 ||
[Analyze grammar]

gṛhītvā dānavaṃ devī bhrāmayitvā punaḥpunaḥ |
ūrddhvaṃ ca prāpayāmāsa mahākopena vegataḥ || 30 ||
[Analyze grammar]

utpapāta ca vegena śaṃkhacūḍaḥ pratāpavān |
nipatya ca samuttasthā praṇamya bhadrakālikām || 31 ||
[Analyze grammar]

ratnendrasāranirmāṇavimānaṃ sumano haram |
āruroha sa hṛṣṭātmā na bhrāntopi mahāraṇe || 32 ||
[Analyze grammar]

dānavānāṃ hi kṣatajaṃ sā papau kālikā kṣudhā |
etasminnaṃtare tatra vāgvabhūvāśarīriṇī || 33 ||
[Analyze grammar]

lakṣaṃ ca dānavendrāṇāmavaśiṣṭaṃ raṇe'dhunā |
uddhataṃ guñjatāṃ sārddhaṃ tatastvaṃ bhuṃkṣva ceśvari || 34 ||
[Analyze grammar]

saṃgrāme dānavendraṃ ca haṃtuṃ na kuru mānasam |
avadhyoyaṃ śaṃkhacūḍastava devīti niścayam || 35 ||
[Analyze grammar]

tacchutvā vacanaṃ devī niḥsṛtaṃ vyomamaṃḍalāt |
dānavānāṃ bahūnāṃ ca māṃsaṃ ca rudhiraṃ tathā || 36 ||
[Analyze grammar]

bhuktvā pītvā bhadrakālī śaṃkarāṃtikamāyayau |
uvāca raṇavṛttāṃtaṃ paurvāparyeṇa sakramam || 37 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvi0 rudrasaṃ0paṃ0yuddhakhaṃḍe śaṃkhacūḍavadhe kālīyuddhavarṇanaṃ nāmāṣṭatriṃśo'dhyāyaḥ || 38 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 38

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: