Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
śrutvā kālyuktamīśāno kiṃ cakāra kimuktavān |
tattvaṃ vada mahāprājña paraṃ kautūhalaṃ mama || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
kālyuktaṃ vacanaṃ śrutvā śaṃkaraḥ parameśvaraḥ |
mahālīlākaraśśaṃbhurjahāsāśvāsayañca tām || 2 ||
[Analyze grammar]

vyomavāṇīṃ samākarṇya tattvajñānaviśāradaḥ |
yayau svayaṃ ca samare svagaṇaissaha śaṃkaraḥ || 3 ||
[Analyze grammar]

mahāvṛṣabhamārūḍho vīrabhadrādisaṃyutaḥ |
bhairavaiḥ kṣetrapālaiśca svasamānaissamanvitaḥ || 4 ||
[Analyze grammar]

raṇaṃ prāpto maheśaśca vīrarūpaṃ vidhāya ca |
virarājādhikaṃ tatra rudro mūrta ivāṃtakaḥ || 5 ||
[Analyze grammar]

śaṃkhacūḍaśśivaṃ dṛṣṭvā vimānādavaruhya saḥ |
nanāma parayā bhaktyā śirasā daṃḍavadbhuvi || 6 ||
[Analyze grammar]

taṃ praṇamya tu yogena vimānamāruroha saḥ |
tūrṇaṃ cakāra sannāhaṃ dhanurjagrāha seṣukam || 7 ||
[Analyze grammar]

śivadānavayoryuddhaṃ śatamabdaṃ babhūva ha |
bāṇavarṣamivograṃ tadvarṣatormoghayostadā || 8 ||
[Analyze grammar]

śaṃkhacūḍo mahāvīraśśarāṃścikṣepa dāruṇān |
ciccheda śaṃkarastānvai līlayā svaśarotkaraiḥ || 9 ||
[Analyze grammar]

tadaṃgeṣu ca śastroghaistāḍayāmāsa kopataḥ |
mahārudro virūpākṣo duṣṭadaṇḍassatāṃ gati || 10 ||
[Analyze grammar]

dānavo niśitaṃ khaḍgaṃ carma cādāya vegavān |
vṛṣaṃ jaghāna śirasi śivasya varavāhanam || 11 ||
[Analyze grammar]

tāḍite vāhane rudrastaṃ kṣurapreṇa līlayā |
khaḍgaṃ ciccheda tasyāśu carma cāpi mahojjvalam || 12 ||
[Analyze grammar]

chinne'sau carmaṇi tadā śaktiṃ cikṣepa so'suraḥ |
dvidhā cakre svabāṇena harastāṃ saṃmukhāgatām || 13 ||
[Analyze grammar]

kopādhmātaśśaṃkhacūḍaścakraṃ cikṣepa dānavaḥ |
muṣṭipātena taccāpyacūrṇayatsahasā haraḥ || 14 ||
[Analyze grammar]

gadāmāvidhya tarasā saṃcikṣepa haraṃ prati |
śaṃbhunā sāpi sahasā bhinnā bhasmatvamāgatā || 15 ||
[Analyze grammar]

tataḥ paraśumādāya hastena dānaveśvaraḥ |
dhāvati sma haraṃ vegācchaṃkhacūḍaḥ krudhākulaḥ || 16 ||
[Analyze grammar]

samāhṛtya svabāṇaughairapātayata śaṃkaraḥ |
drutaṃ paraśuhastaṃ taṃ bhūtale līlayāsuram || 17 ||
[Analyze grammar]

tataḥ kṣaṇena saṃprāpya saṃjñāmāruhya sadratham |
dhṛtadivyāyudhaśaro babhau vyāpyākhilaṃ nabhaḥ || 18 ||
[Analyze grammar]

āyāṃtaṃ taṃ nirīkṣyaiva ḍamarudhvani mādarāt |
cakāra jyāravaṃ cāpi dhanuṣo dussahaṃ hara || 19 ||
[Analyze grammar]

pūrayāmāsa kakubhaḥ śṛṃganādena ca prabhuḥ |
svayaṃ jagarja giriśastrāsayannasurāṃstadā || 20 ||
[Analyze grammar]

tyājitebha mahāgarvairmahānādairvṛṣeśvaraḥ |
pūrayāmāsa sahasā khaṃ gāṃ vasudiśastathā || 21 ||
[Analyze grammar]

mahākālassamutpatyā tāḍayadgāṃ tathā nabhaḥ |
karābhyāṃ tanninādena kṣiptā āsanpurāravāḥ || 22 ||
[Analyze grammar]

aṭṭāṭṭahāsamaśivaṃ kṣetrapālaścakāra ha |
bhairavo'pi mahānādaṃ sa cakāra mahāhave || 23 ||
[Analyze grammar]

mahākolāhalo jāto raṇamadhye bhayaṃkaraḥ |
vīraśabdo babhūvātha gaṇamadhye samaṃtataḥ || 24 ||
[Analyze grammar]

saṃtresurdānavāssarve taiśśabdairbhayadaiḥ kharaiḥ |
cukopātīva tacchrutvā dānavendro mahābalaḥ || 25 ||
[Analyze grammar]

tiṣṭhatiṣṭheti duṣṭātmanvyājahāra yadā haraḥ |
devairgaṇaiśca taiḥ śīghramuktaṃ jaya jayeti ca || 26 ||
[Analyze grammar]

athāgatya sa daṃbhasya tanayassupratāpavān |
śaktiṃ cikṣepa rudrāya jvālāmālātibhīṣaṇām || 27 ||
[Analyze grammar]

vahnikūṭaprabhā yāṃtī kṣetrapālena satvaram |
nirastāgatya sājau vai mukhotpannamaholkayā || 28 ||
[Analyze grammar]

punaḥ pravavṛte yuddhaṃ śivadānavayormahat |
cakaṃpe dharaṇī dyauśca sanagābdhijalāśayā || 29 ||
[Analyze grammar]

dāṃbhimuktāccharāñśaṃbhuśśarāṃstatprahitānsa ca |
sahasraśaśśarairugraiściccheda śataśastadā || 30 ||
[Analyze grammar]

tataśśaṃbhustriśūlena saṃkuddhastaṃ jaghāna ha |
tatprahāramasahyāśu kau papāta sa mūrcchitaḥ || 31 ||
[Analyze grammar]

tataḥ kṣaṇena saṃprāpa saṃjñāṃ sa ca tadāsuraḥ |
ājaghāna śarai rudraṃ tānsarvānāttakārmukaḥ || 32 ||
[Analyze grammar]

bāhūnāgayutaṃ kṛtvā chādayāmāsa śaṃkaram |
cakrāyutena sahasā śaṃkhacūḍaḥ pratāpavān || 33 ||
[Analyze grammar]

tato durgāpatiḥ kruddho rudro durgārtināśanaḥ |
tāni cakrāṇi ciccheda svaśarairuttamai drutam || 34 ||
[Analyze grammar]

tato vegena sahasā gadāmādāya dānavaḥ |
abhyadhāvata vai haṃtuṃ bahusenāvṛto haram || 35 ||
[Analyze grammar]

gadāṃ ciccheda tasyāśvāpatataḥ so'sinā haraḥ |
śitadhāreṇa saṃkruddho duṣṭagarvāpahārakaḥ || 36 ||
[Analyze grammar]

chinnāyāṃ svagadāyāṃ ca cukopātīva dānavaḥ |
śūlaṃ jagrāha tejasvī pareṣāṃ dussahaṃ jvalat || 37 ||
[Analyze grammar]

sudarśanaṃ śūlahastamāyāṃte dānaveśvaram |
svatriśūlena vivyādha hṛdi taṃ vegato haraḥ || 38 ||
[Analyze grammar]

triśūlabhinnahṛdayānniṣkrāṃtaḥ puruṣaḥ paraḥ |
tiṣṭhatiṣṭheti covāca śaṃkhacūḍasya vīryavān || 39 ||
[Analyze grammar]

niṣkrāmato hi tasyāśu prahasya svanavattataḥ |
ciccheda ca śiro bhīma masināso'patadbhuvi || 40 ||
[Analyze grammar]

tataḥ kālīṃ cakhādograṃ daṃṣṭrākṣuṇṇaśirodharān |
asurāṃstān bahūn krodhāt prasārya svamukhaṃ tadā || 41 ||
[Analyze grammar]

kṣetrapālaścakhādānyānbahūndaityānkrudhākulaḥ |
kecinneśurbhairavāstracchinnā bhinnāstathāpare || 42 ||
[Analyze grammar]

vīrabhadro'parāndhīmānbahūn krodhādanāśayat |
nandīśvaro jaghānānyānbahūnamaramardakān || 43 ||
[Analyze grammar]

evaṃ bahugaṇā vīrāstadā saṃnahya kopataḥ |
vyanāśayanbahūndaityānasurān deva mardakān || 44 ||
[Analyze grammar]

itthaṃ bahutaraṃ tatra tasya sainyaṃ nanāśa tat |
vidrutāścāpare vīrā bahavo bhayakātarāḥ |
iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍasainyavadhavarṇanaṃ nāma navatriṃśo'dhyāyaḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 39

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: