Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 37 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
tadā devagaṇāssarve dānavaiśca parājitāḥ |
dudruvurbhayabhītāśca śastrāstrakṣatavigrahāḥ || 1 ||
[Analyze grammar]

te parāvṛtya viśveśaṃ śaṃkaraṃ śaraṇaṃ yayuḥ |
trāhi trāhīti sarveśetyū curvihvalayā girā || 2 ||
[Analyze grammar]

dṛṣṭvā parājayaṃ teṣāṃ devādīnāṃ sa śaṃkaraḥ |
sabhayaṃ vacanaṃ śrutvā kopamuccaiścakāra ha || 3 ||
[Analyze grammar]

nirīkṣya sa kṛpādṛṣṭyā devebhyaścābhayaṃ dadau |
balaṃ ca svagaṇānāṃ vai varddhayāmāsa tejasā || 4 ||
[Analyze grammar]

śivājñaptastadā skando dānavānāṃ gaṇaissaha |
yuyudhe nirbhayassaṃkhye mahāvīro harātmajaḥ || 5 ||
[Analyze grammar]

kṛtvā krodhaṃ vīraśabdaṃ devo yastārakāṃtakaḥ |
akṣauhiṇīnāṃ śatakaṃ samare sa jaghāna ha || 6 ||
[Analyze grammar]

rudhiraṃ pātayāmāsa kālī kamalalocanā |
teṣāṃ śirāṃsi saṃchidya babhakṣa sahasā ca sā || 7 ||
[Analyze grammar]

papau raktāni teṣāṃ ca dānavānāṃ samaṃ tataḥ |
yuddhaṃ cakāra vividhaṃ suradānavabhīṣaṇam || 8 ||
[Analyze grammar]

śatalakṣaṃ gajendrāṇāṃ śatalakṣaṃ nṛṇāṃ tathā |
samādāyaikahastena mukhe cikṣepa līlayā || 9 ||
[Analyze grammar]

kabaṃdhānāṃ sahasraṃ ca sannanarta raṇe bahu |
mahān kolāhalo jātaḥ klībānāṃ ca bhayaṃkaraḥ || 10 ||
[Analyze grammar]

punaḥ skaṃdaḥ prakupyoccaiḥ śaravarṣāñcakāra ha |
pātayāmāsa kṣayataḥ koṭiśo'suranāyakān || 11 ||
[Analyze grammar]

dānavāḥ śarajālena skandasya kṣatavigrahāḥ |
bhītāḥ pradudruvussarve śeṣā maraṇatastadā || 12 ||
[Analyze grammar]

vṛṣaparvā vipracittirdaṃḍaścāpi vikaṃpanaḥ |
skaṃdena yuyudhussārddhaṃ tena sarve krameṇa ca || 13 ||
[Analyze grammar]

mahāmārī ca yuyudhe na babhūva parāṅmukhī |
babhūvuste kṣatāṃgāśca skaṃdaśaktiprapīḍitāḥ || 14 ||
[Analyze grammar]

mahāmārīskaṃdayośca vijayobhūttadā mune |
nedurduṃdubhayassvarge puṣpavṛṣṭiḥ papāta ha || 15 ||
[Analyze grammar]

skaṃdasya samaraṃ dṛṣṭvā mahāraudraṃ tamadbhutam |
dānavānāṃ kṣayakaraṃ yathāprakṛtikalpakam || 16 ||
[Analyze grammar]

mahāmārīkṛtaṃ taccopadravaṃ kṣayahetukam |
cukopātīva sahasā sanaddhobhūtsvayaṃ tadā || 17 ||
[Analyze grammar]

varaṃ vimānamāruhya nānāśastrāstrasaṃyutam |
abhayaṃ sarvavīrāṇāṃ nānāratnaparicchadam || 18 ||
[Analyze grammar]

mahāvīraiśśaṃkhacūḍo jagāma rathamadhyataḥ |
dhanurvikṛṣya karṇāntaṃ cakāra śaravarṣaṇam || 19 ||
[Analyze grammar]

tasya sā śaravṛṣṭiśca durnivāryyā bhayaṃkarī |
mahāghorāṃdhakāraśca vadhasthāne babhūva ha || 20 ||
[Analyze grammar]

devāḥ pradudruvuḥ sarve ye'nye nandīśvarādayaḥ |
eka eva kārttikeyastasthau samaramūrddhani || 21 ||
[Analyze grammar]

parvatānāṃ ca sarpāṇāṃ nāgānāṃ śākhināṃ tathā |
rājā cakāra vṛṣṭiṃ ca durnivāryā bhayaṃkarīm || 22 ||
[Analyze grammar]

taddṛṣṭyā prahataḥ skando babhūva śivanandanaḥ |
nīhāreṇa ca sāṃdreṇa saṃvṛtau bhāskarau yathā || 23 ||
[Analyze grammar]

nānāvidhāṃ svamāyāṃ ca cakāra mayadarśitām |
tāṃ nāvidan surāḥ kepi gaṇāśca munisattama || 24 ||
[Analyze grammar]

tadaiva śaṅkhacūḍaśca mahāmāyī mahābalaḥ |
śareṇaikena divyena dhanuściccheda tasya vai || 25 ||
[Analyze grammar]

babhaṃja tadrathaṃ divyaṃ ciccheda rathapīḍakān |
mayūraṃ jarjarībhūtaṃ divyāstreṇa cakāra saḥ || 26 ||
[Analyze grammar]

śaktiṃ cikṣepa sūryābhāṃ tasya vakṣasi ghātinīm |
mūrcchāmavāpa sahasā tatprahāreṇa sa kṣaṇam || 27 ||
[Analyze grammar]

punaśca cetanāṃ prāpya kārtikaḥ paravīrahā |
ratnendrasāranirmāṇamāruroha svavāhanam || 28 ||
[Analyze grammar]

smṛtvā pādau maheśasya sāmbikasya ca ṣaṇmukhaḥ |
śastrāstrāṇi gṛhītvaiva cakāra raṇamulbaṇam || 29 ||
[Analyze grammar]

sarppāṃśca parvatāṃścaiva vṛkṣāṃśca prastarāṃstathā |
sarvāṃściccheda kopena divyā streṇa śivātmajaḥ || 30 ||
[Analyze grammar]

vahniṃ nivārayāmāsa pārjanyena śareṇa ha |
rathaṃ dhanuśca ciccheda śaṃkhacūḍasya līlayā || 31 ||
[Analyze grammar]

sannāhaṃ sarvavāhāṃśca kirīṭaṃ mukuṭojjvalam |
vīraśabdaṃ cakārāsau jagarja ca punaḥ punaḥ || 32 ||
[Analyze grammar]

cikṣepa śaktiṃ sūryābhāṃ dānavendrasya vakṣasi || |
tatprahāreṇa saṃprāpa mūrcchāṃ dīrghatamena ca || 33 ||
[Analyze grammar]

muhūrtamātraṃ tatkleśaṃ vinīya sa mahābalaḥ |
cetanāṃ prāpya cottasthau jagarja harivarca saḥ || 34 ||
[Analyze grammar]

śaktyā jaghāna taṃ cāpi kārtikeyaṃ mahābalam |
sa papāta mahīpṛṣṭhe'moghāṃ kurvanvidhipradām || 35 ||
[Analyze grammar]

kālī gṛhītvā taṃ kroḍe nināya śivasannidhau |
jñānena taṃ śivaścāpi jīvayāmāsa līlayā || 36 ||
[Analyze grammar]

dadau balamanaṃtaṃ ca samuttasthau pratāpavān |
gamanāya matiṃ cakre punastatra śivātmajaḥ || 37 ||
[Analyze grammar]

etasminnaṃtare vīro vīrabhadro mahābalaḥ |
śaṃkhacūḍena yuyudhe samare balaśālinā || 38 ||
[Analyze grammar]

vavarṣa samare'strāṇi yāniyāni ca dānavaḥ |
ciccheda līlayā vīrastānitāni nijaiśśaraiḥ || 39 ||
[Analyze grammar]

divyānyastrāṇi śataśo mumuce dānaveśvaraḥ |
tāni ciccheda taṃ bāṇairvīrabhadraḥ pratāpavān || 40 ||
[Analyze grammar]

athātīva cukopoccaiśśaṃkhacūḍaḥ pratāpavān |
śaktyā jaghānorasi taṃ sa cakaṃpe papāta kau || 41 ||
[Analyze grammar]

kṣaṇena cetanāṃ prāpya samuttasthau gaṇeśvaraḥ |
jagrāha ca dhanurbhūyo vīrabhadro gaṇāgraṇīḥ || 42 ||
[Analyze grammar]

etasminnaṃtare kālī jagāma samaraṃ punaḥ |
bhakṣituṃ dānavān svāṃśca rakṣituṃ kārtikecchayā || 43 ||
[Analyze grammar]

vīrāstāmanujagmuśca te ca nandīśvarādayaḥ |
sarve devāśca gaṃdharvā yakṣā rakṣāṃsi pannagāḥ || 44 ||
[Analyze grammar]

vādyabhāṃḍāśca bahuśaśśataśo madhuvāhakāḥ |
punaḥ samudyatāścāsan vīrā ubhayato'khilāḥ || 45 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasahitāyāṃ pañcame yuddhakhaṃḍe śaṃkhacūḍavadhe sasainyaśaṃkhacūḍayuddhavarṇanaṃ nāma saptatriṃśo'dhyāyaḥ || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 37

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: