Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.5 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sanatkumāra uvāca |
punardaityaṃ samāyāṃtaṃ dṛṣṭvā devāssavāsavāḥ |
bhayātprakaṃpitāssarve sahaivādudruvurdrutam || 1 ||
[Analyze grammar]

vaikuṃṭhaṃ prayayussarve puraskṛtya prajāpatim |
tuṣṭuvuste surā natvā saprajāpatayo'khilāḥ || 2 ||
[Analyze grammar]

devā ūcuḥ |
hṛṣīkeśa mahābāho bhagavan madhusūdana |
namaste devadeveśa sarvadaityavināśaka || 3 ||
[Analyze grammar]

matsyarūpāya te viṣṇo vedānnītavate namaḥ |
satyavratena sadrājñā pralayābdhivihāriṇe || 4 ||
[Analyze grammar]

kurvāṇānāṃ surāṇāṃ ca mathanāyodyamaṃ bhṛśam |
bibhrate maṃdaragiriṃ kūrmarūpāya te namaḥ || 5 ||
[Analyze grammar]

namaste bhagavannātha kratave sūkarātmane |
vasuṃdharāṃ janādhārāṃ mūddhato bibhrate namaḥ || 6 ||
[Analyze grammar]

vāmanāya namastubhyamupendrākhyāya viṣṇave |
viprarūpeṇa daityendraṃ baliṃ chalayate vibho || 7 ||
[Analyze grammar]

namaḥ paraśurāmāya kṣatraniḥkṣatrakāriṇe |
māturhitakṛte tubhyaṃ kupitāyāsatāṃ druhe || 8 ||
[Analyze grammar]

rāmāya lokarāmāya maryādāpuruṣāya te |
rāvaṇāṃtakarāyāśu sītāyāḥ pataye namaḥ || 9 ||
[Analyze grammar]

namaste jñānagūḍhāya kṛṣṇāya paramātmana |
rādhāvihāraśīlāya nānālīlākarāya ca || 10 ||
[Analyze grammar]

namaste gūḍhadehāya vedaniṃdākarāya ca |
yogācāryāya jaināya vauddharūpāya māpate || 11 ||
[Analyze grammar]

namaste kalkirūpāya mlecchānāmaṃtakāriṇe |
anantaśaktirūpāya saddharmasthāpanāya ca || 12 ||
[Analyze grammar]

namaste kapilarūpāya devahūtyai mahātmane |
vadate sāṃkhyayogaṃ ca sāṃkhyācāryāya vai prabho || 13 ||
[Analyze grammar]

namaḥ paramahaṃsāya jñānaṃ saṃvadate param |
vidhātre jñānarūpāya yenātmā saṃprasīdati || 14 ||
[Analyze grammar]

vedavyāsāya vedānāṃ vibhāgaṃ kurvate namaḥ |
hitāya sarvalokānāṃ purāṇaracanāya ca || 15 ||
[Analyze grammar]

evaṃ matsyāditanubhirbhaktakāryodyatāya te |
sargasthitidhvaṃsakartre namaste brahmaṇe prabho || 16 ||
[Analyze grammar]

ārtihaṃtre svadāsānāṃ sukhadāya śubhāya ca |
pītāmbarāya haraye tārkṣyayānāya te namaḥ |
sarvakriyāyaikakartre śaraṇyāya namonamaḥ || 17 ||
[Analyze grammar]

daityasaṃtāpitāmartya duḥkhādidhvaṃsavajraka |
śeṣatalpaśayāyārkacandranetrāya te namaḥ || 18 ||
[Analyze grammar]

kṛpāsindho ramānātha pāhi naśśaraṇāgatān |
jalaṃdhareṇa devāśca svargātsarve nirākṛtāḥ || 19 ||
[Analyze grammar]

sūryo nissāritaḥ sthānāccandro vahnistathaiva ca |
pātālānnāgarājaśca dharmarājo nirākṛtaḥ || 20 ||
[Analyze grammar]

vicaraṃti yathā martyāśśobhaṃte naiva te surāḥ |
śaraṇaṃ te vayaṃ prāptā vadhastasya viciṃtyatām || 21 ||
[Analyze grammar]

|| sanatkumāra uvāca |
iti dīnavacaśśrutvā devānāṃ madhusūdanaḥ |
jagāda karuṇāsindhurme ghanirhrādayā girā || 22 ||
[Analyze grammar]

|| viṣṇuruvāca |
bhayaṃ tyajata he devā gamiṣyāmyahamāhavam |
jalaṃdhareṇa daityena kariṣyāmi parākramam || 23 ||
[Analyze grammar]

ityuktvā sahasotthāya daityāriḥ khinnamānasaḥ |
ārohadgaruḍaṃ vegātkṛpayā bhaktavatsalaḥ || 24 ||
[Analyze grammar]

gacchantaṃ vallabhaṃ dṛṣṭvā devaissārddhaṃ samudrajā |
sāṃjalirbāṣpanayanā lakṣmīrvacanamabravīt || 25 ||
[Analyze grammar]

lakṣmyuvāca |
ahaṃ te vallabhā nātha bhaktā yadi ca sarvadā |
tatkathaṃ te mama bhrātā yuddhe vadhyaḥ kṛpānidhe || 26 ||
[Analyze grammar]

viṣṇuruvāca |
jalaṃdhareṇa daityena kariṣyāmi parākramam |
taissaṃstuto gamiṣyāmi yuddhāya tvaritānvitaḥ || 27 ||
[Analyze grammar]

rudrāṃśasaṃbhavatvācca brahmaṇo vacanādapi |
prītyā ca tava naivāyaṃ mama vadhyo jalaṃdharaḥ || 28 ||
[Analyze grammar]

sanatkumāra uvāca |
ityuktvā garuḍārūḍhaśśaṃkhacakragadāsibhṛt |
viṣṇurvegādyayau yoddhuṃ devaiśśakrādibhissaha || 29 ||
[Analyze grammar]

drutaṃ sa prāpa tatraiva yatra daityo jalaṃdharaḥ |
kurvan siṃharavaṃ devairjvaladbhirviṣṇutejasā || 30 ||
[Analyze grammar]

athāruṇānujajavapakṣavātaprapīḍitāḥ |
vātyāvivartitā daityā babhramuḥ khe yathā ghanāḥ || 31 ||
[Analyze grammar]

tato jalaṃdharo dṛṣṭvā daityān vātyāprapīḍitān |
uddhṛtya vacanaṃ krodhāddrutaṃ viṣṇuṃ samabhyagāt || 32 ||
[Analyze grammar]

etasminnaṃtare devāścakruryuddhaṃ praharṣitāḥ |
tejasā ca hareḥ puṣṭā mahābalasamanvitāḥ || 33 ||
[Analyze grammar]

yuddhodyataṃ samālokya devasainyamupasthitam |
daityānājñāpayāmāsa samare cātidurmadān || 34 ||
[Analyze grammar]

jalaṃdhara uvāca |
bhobho daityavarā yūyaṃ yuddhaṃ kuruta dustaram |
śakrādyairamarairadya prabalaiḥ kātaraissadā || 35 ||
[Analyze grammar]

mauryāstu lakṣasaṃkhyātā dhaumrā hi śatasaṃkhyakāḥ |
asurāḥ koṭisaṃkhyātāḥ kālakeyāstathaiva ca || 36 ||
[Analyze grammar]

kālakānāṃ daurhṛdānāṃ kaṃkānāṃ lakṣasaṃkhyayā |
anye'pi svabalairyuktā viniryāṃtu mamājñayā || 37 ||
[Analyze grammar]

sarve sajjā viniryāta bahusenābhisaṃyutāḥ |
nānāśastrāstrasaṃyuktā nirbhayāḥ gatasaṃśayāḥ || 38 ||
[Analyze grammar]

bhobho śuṃbhaniśuṃbhau ca devānsamarakātarān |
kṣaṇena sumahāvīryau tucchānnāśayataṃ yuvām || 39 ||
[Analyze grammar]

sanatkumāra uvāca |
daityā jalaṃdharājñaptā itthaṃ yuddhaviśāradāḥ |
yuyudhuste surāssarve caturaṃgabalānvitāḥ || 40 ||
[Analyze grammar]

gadābhistīkṣṇabāṇaiśca śūlapaṭṭiśatomaraiḥ |
kecitparaśuśūlaiśca nijaghnuste parasparam || 41 ||
[Analyze grammar]

nānāyudhaiśca paraistatra nijaghnuste balānvitā |
devāstathā mahāvīrā hṛṣīkeśabalānvitāḥ |
yuyudhustīkṣṇabāṇāśca kṣipaṃtassiṃhavadravāḥ || 42 ||
[Analyze grammar]

kecidbāṇaistu tīkṣṇaiśca kecinmusalatomaraiḥ |
kecitparaśuśūlaiśca nijaghnuste parasparam || 43 ||
[Analyze grammar]

itthaṃ surāṇāṃ daityānāṃ saṃgrāmassamabhūnmahān |
atyulbaṇo munīnāṃ hi siddhānāṃ bhaya kārakaḥ || 44 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ pañcame yuddhakhaṃḍe devayuddhavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: