Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 19 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
gaṇeśasya śrutā tāta samyagjaniranuttamā |
caritramapi divyaṃ vai suparākramabhūṣitam || 1 ||
[Analyze grammar]

tataḥ kimabhavattāta tattvaṃ vada sureśvaraḥ |
śivāśivayaśassphītaṃ mahānandapradāyakam || 2 ||
[Analyze grammar]

brahmovāca || sādhu pṛṣṭaṃ muniśreṣṭha bhavatā karuṇātmanā |
śrūyatāṃ dattakarṇaṃ hi vakṣye'haṃ ṛṣisattama || 3 ||
[Analyze grammar]

śivā śivaśca viprendra dvayośca sutayoḥ param |
darśaṃdarśaṃ ca tallīlāṃ mahatprema samāvahat || 4 ||
[Analyze grammar]

pitrorlālayatostatra sukhaṃ cāti vyavarddhata |
sadā prītyā mudā cātikhelanaṃ cakratussutau || 5 ||
[Analyze grammar]

tāveva tanayau tatra mātā pitrormunīśvara |
mahābhaktyā yadā yuktau paricaryāṃ pracakratuḥ || 6 ||
[Analyze grammar]

ṣaṇmukhe ca gaṇeśe ca pitrostadadhikaṃ sadā |
sneho vyavarddhata mahāñcchuklapakṣe yathā śaśī || 7 ||
[Analyze grammar]

kadācittau sthitau tatra rahasi premasaṃyutau |
śivā śivaśca devarṣe suvicāraparāyaṇau || 8 ||
[Analyze grammar]

śivā śivāvūcatuḥ |
vivāhayogyau saṃjātau sutāviti ca tāvubhau |
vivāhaśca kathaṃ kāryaḥ putrayorubhayoḥ śubham || 9 ||
[Analyze grammar]

ṣaṇmukhaśca priyatamo gaṇeśaśca tathaiva ca |
iti ciṃtāsamudvignau līlānandau babhūvatuḥ || 10 ||
[Analyze grammar]

svapitrormatamājñāya tau sutāvapi saṃspṛhau |
tadicchayā vivāhārthaṃ babhūvaturatho mune || 11 ||
[Analyze grammar]

ahaṃ ca pariṇeṣyāmi hyahaṃ caiva punaḥ punaḥ |
parasparaṃ ca nityaṃ vai vivāde tatparāvubhau || 12 ||
[Analyze grammar]

śrutvā tadvacanaṃ tau ca daṃpatī jagatāṃ prabhū |
laukikācāramāśritya vismayaṃ paramaṃ gatau || 13 ||
[Analyze grammar]

kiṃ kartavyaṃ kathaṃ kāryo vivāhavidhiretayoḥ |
iti niścitya tābhyāṃ vai yuktiśca racitādbhutā || 14 ||
[Analyze grammar]

kadācitsamaye sthitvā samāhūya svaputrakau |
kathayāmāsatustatra putrayoḥ pitarau tadā || 15 ||
[Analyze grammar]

śivāśivāvūcatuḥ |
asmākaṃ niyamaḥ pūrvaṃ kṛtaśca sukhado hi vām |
śrūyatāṃ susutau prītyā kathayāvo yathārthakam || 16 ||
[Analyze grammar]

samau dvāvapi satputrau viśeṣo nātra labhyate |
tasmātpaṇaḥ kṛtaśśaṃdaḥ putrayorubhayorapi || 17 ||
[Analyze grammar]

yaścaiva pṛthivīṃ sarvāṃ krāṃtvā pūrvamupāvrajet |
tasyaiva prathamaṃ kāryo vivāhaśśubhalakṣaṇaḥ || 18 ||
[Analyze grammar]

brahmovāca |
tayorevaṃ vacaḥ śrutvā śarajanmā mahābalaḥ |
jagāma mandirāttūrṇaṃ pṛthivīkramaṇāya vai || 19 ||
[Analyze grammar]

gaṇanāthaśca tatraiva saṃsthito buddhisattamaḥ |
subuddhyā saṃvicāraryeti citta eva punaḥ punaḥ || 20 ||
[Analyze grammar]

kiṃ kartavyaṃ kva gaṃtavyaṃ laṃghituṃ naiva śakyate |
krośamātraṃ gataḥ syādvai gamyate na mayā punaḥ || 21 ||
[Analyze grammar]

kiṃ punaḥ pṛvivīmetāṃ krāṃtvā copārjitaṃ sukham |
vicāryeti gaṇeśastu yaccakāra śṛṇuṣva tat || 22 ||
[Analyze grammar]

snānaṃ kṛtvā yathānyāyaṃ samāgatya svayaṃ gṛham |
uvāca pitaraṃ tatra mātaraṃ punareva saḥ || 23 ||
[Analyze grammar]

gaṇeśa uvāca |
āsane sthāpite hyatra pūjārthaṃ bhavatoriha |
bhavaṃtau saṃsthitau tātau pūryyatāṃ me manorathaḥ || 24 ||
[Analyze grammar]

brahmovāca |
iti śrutvā vacastasya pārvatīparameśvarau |
asthātāmāsane tatra tatpūjāgrahaṇāya vai || 25 ||
[Analyze grammar]

tenātha pūjitau tau ca prakrāntau ca punaḥ punaḥ |
evaṃ ca kṛtavān sapta praṇāmāstu tathaiva saḥ || 26 ||
[Analyze grammar]

baddhāṃjalirathovāca gaṇeśo buddhisāgaraḥ |
stutvā bahu tithastāta pitarau premavihvalau || 27 ||
[Analyze grammar]

gaṇeśa uvāca |
bho mātarbho pitastvaṃ ca śṛṇu me paramaṃ vacaḥ |
śīghraṃ caivātra kartavyo vivāhaśśobhano mama || 28 ||
[Analyze grammar]

brahmovāca |
ityevaṃ vacanaṃ śrutvā gaṇeśasya mahātmanaḥ |
mahābuddhinidhiṃ taṃ tau pitarāvūcatustadā || 29 ||
[Analyze grammar]

śivā śivāvūcatuḥ |
prakrāmeta bhavānsamyakpṛthivīṃ ca sakānanām |
kumāro gatavāṃstatra tvaṃ gaccha pura āvraja || 30 ||
[Analyze grammar]

brahmovāca |
ityevaṃ vacanaṃ śrutvā pitrorgaṇapati drutam |
uvāca niyatastatra vacanaṃ krodhasaṃyutaḥ || 31 ||
[Analyze grammar]

gaṇeśa uvāca |
bho mātarbho pitardharmarūpau prājñau yuvāṃ matau |
dharmataḥ śrūyatāṃ samyak vacanaṃ mama sattamau || 32 ||
[Analyze grammar]

mayā tu pṛthivī krāṃtā saptavāraṃ punaḥ punaḥ |
evaṃ kathaṃ bruvāte vai punaśca pitarāviha || 33 ||
[Analyze grammar]

brahmovāca |
tadvacastu tadā śrutvā laukikīṃ gatimāśritau |
mahālīlākarau tatra pitarāvūcatuśca tam || 34 ||
[Analyze grammar]

pitarāvūcatuḥ |
kadā krāṃtā tvayā putra pṛthivī sumahattarā |
saptadvīpā samudrāṃtā mahadbhirgahanaiyutā || 35 ||
[Analyze grammar]

brahmovāca |
tayorevaṃ vacaḥ śrutvā śivāśaṃkarayormune |
mahābuddhinidhiḥ putro gaṇeśo vākyamabravīt || 36 ||
[Analyze grammar]

gaṇeśa uvāca |
bhavatoḥ pūjanaṃ kṛtvā śivāśaṃkarayoraham |
svabuddhyā hi samudrāntapṛdhvīkṛtaparikramaḥ || 37 ||
[Analyze grammar]

ityevaṃ vacanaṃ deve śāstre vā dharmasañcaye |
varttate kiṃ ca tattathyaṃ nahi kiṃ tathyameva vā || 38 ||
[Analyze grammar]

pitrośca pūjanaṃ kṛtvā prakrāṃtiṃ ca karoti yaḥ |
tasya vai pṛthivījanyaphalaṃ bhavati niścitam || 39 ||
[Analyze grammar]

apahāya gṛhe yo vai pitarau tīrthamāvrajet |
tasya pāpaṃ tathā proktaṃ hanane ca tayoryathā || 40 ||
[Analyze grammar]

putrasya ca mahattīrthaṃ pitroścaraṇapaṃkajam |
anyatīrthaṃ tu dūre vai gatvā samprāpyate punaḥ || 41 ||
[Analyze grammar]

idaṃ saṃnihitaṃ tīrthaṃ sulabhaṃ dharmasādhanam |
putrasya ca striyāścaiva tīrthaṃ gehe suśobhanam || 42 ||
[Analyze grammar]

iti śāstrāṇi vedāśca bhāṣante yanniraṃtaram |
bhavadbhyāṃ tatprakarttavyamasatyaṃ punareva ca || 43 ||
[Analyze grammar]

bhavadīyaṃ tvidaṃ rūpamasatyaṃ ca bhavediha |
tadā vedopyasatyo vai bhavediti na saṃśayaḥ || 44 ||
[Analyze grammar]

śīghraṃ ca bhavitavyo me vivāhaḥ kriyatāṃ śubhaḥ |
atha vā vedaśāstrañca nyalīkaṃ kathyatāmiti || 45 ||
[Analyze grammar]

dvayoḥ śreṣṭhatamaṃ madhye yatsyātsamyagvicārya tat |
kartavyaṃ ca prayatnena pitarau dharmarūpiṇau || 46 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā pārvatīputrassa gaṇeśaḥ prakṛṣṭadhīḥ |
virarāma mahājñānī tadā buddhimatāṃ varaḥ || 47 ||
[Analyze grammar]

tau daṃpatī ca viśveśau pārvatīśaṃkarau tadā |
iti śrutvā vacastasya vismayaṃ paramaṃ gatā || 48 ||
[Analyze grammar]

tataḥ śivā śivaścaiva putraṃ buddhivicakṣaṇam |
supraśasyocatuḥ prītyā tau yathārthaprabhāṣiṇam || 49 ||
[Analyze grammar]

śivāśivāvūcatuḥ |
putra te vimalā buddhissamutpannā mahātmanaḥ |
tvayoktaṃ yadvacaścaiva tataścaiva ca nānyathā || 50 ||
[Analyze grammar]

samutpanne ca duḥkhe ca yasya buddhirviśiṣyate |
tasya dukhaṃ vinaśyeta sūrye dṛṣṭe yathā tamaḥ || 51 ||
[Analyze grammar]

buddhiryasya balaṃ tasya nirbuddhestu kuto balam |
kūpe siṃho madonmattaśśaśakena nipātitaḥ || 52 ||
[Analyze grammar]

vedaśāstrapurāṇeṣu bālakasya yathoditam |
tvayā kṛtaṃ tu tatsarvaṃ dharmasya paripālanam || 53 ||
[Analyze grammar]

samyakkṛtaṃ tvayā yacca tatkenāpi bhavediha |
āvābhyāṃ mānitaṃ tacca nānyathā kriyate'dhunā || 54 ||
[Analyze grammar]

brahmovāca |
ityuktvā tau samāśvāsya gaṇeśaṃ buddhisāgaram |
vivāhakaraṇe cāsya matiṃ cakraturuttamām || 55 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśavivāhopakramonāmaikonaviṃśodhyāyaḥ || 19 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 19

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: