Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
jīvite girijāputre devyā dṛṣṭe prajeśvara |
tataḥ kimabhavattatra kṛpayā tadvadādhunā || 1 ||
[Analyze grammar]

brahmovāca |
jīvite girijāputre devyā dṛṣṭe munīśvara |
yajjātaṃ tacchṛṇuṣvādya vacmi te mahadutsavam || 2 ||
[Analyze grammar]

jīvitassa śivāputro nirvyagro vikṛto mune |
abhiṣiktastadā devairgaṇādhyakṣairgajānanaḥ || 3 ||
[Analyze grammar]

dṛṣṭvā svatanayaṃ devī śivā harṣasamanvitā |
gṛhītvā bālakaṃ dorbhyāṃ pramudā pariṣasvaje || 4 ||
[Analyze grammar]

vastrāṇi vividhānīha nānālaṃkaraṇāni ca |
dadau prītyā gaṇeśāya svaputrāya mudāṃbikā || 5 ||
[Analyze grammar]

pūjayitvā tayā devyā siddhibhiścāpyanekaśaḥ |
kareṇa sparśitassotha sarvaduḥkhahareṇa vai || 6 ||
[Analyze grammar]

pūjayitvā sutaṃ devī mukhamācumbya śāṃkarī |
varāndadau tadā prītyā jātastvaṃ duḥkhito'dhunā || 7 ||
[Analyze grammar]

dhanyosi kṛtakṛtyosi pūrvapūjyo bhavādhunā |
sarveṣāmamarāṇāṃ vai sarvadā duḥkhavarjitaḥ || 8 ||
[Analyze grammar]

ānane tava sindūraṃ dṛśyate sāṃprataṃ yadi |
tasmāttvaṃ pūjanīyosi sindūreṇa sadā naraiḥ || 9 ||
[Analyze grammar]

puṣpairvā candanairvāpi gandhenaiva śubhena ca |
naivedye suramyeṇa nīrājena vidhānataḥ || 10 ||
[Analyze grammar]

tāṃmbūlairatha dānaiśca tathā prakramaṇairapi |
namaskāravidhānena pūjāṃ yaste vidhāsyati || 11 ||
[Analyze grammar]

tasya vai sakalā siddhirbhaviṣyati na saṃśayaḥ |
vighnānyanekarūpāṇi kṣayaṃ yāsyaṃtyasaṃśayam || 12 ||
[Analyze grammar]

brahmovāca |
ityuktvā ca tadā devī svaputraṃ taṃ maheśvaro |
nānāvastubhirutkṛṣṭaṃ punarapyarcayattathā || 13 ||
[Analyze grammar]

tatassvāsthyaṃ ca devānāṃ gaṇānāṃ ca viśeṣataḥ |
girijākṛpayā vipra jātaṃ tatkṣaṇamātrataḥ || 14 ||
[Analyze grammar]

etasmiṃśca kṣaṇe devā vāsavādyāḥ śivaṃ mudā |
stutvā prasādya taṃ devaṃ bhaktā ninyuḥ śivāṃtikam || 15 ||
[Analyze grammar]

saṃsādya giriśaṃ paścādutsaṃge sannyaveśayan |
bālakaṃ taṃ maheśānyāstrijagatsukhahetave || 16 ||
[Analyze grammar]

śivopi tasya śirasi dattvā svakarapaṃkajam |
uvāca vacanaṃ devān putro'yamiti me'paraḥ || 17 ||
[Analyze grammar]

gaṇeśopi tadotthāya namaskṛtya śivāya vai |
pārvatyai ca namaskṛtya mahyaṃ vai viṣṇave tathā || 18 ||
[Analyze grammar]

nārādādyānṛṣīnsarvānsatvāsthāya puro'bravīt |
kṣaṃtavyaścāparādho me mānaścaivedṛśo nṛṇām || 19 ||
[Analyze grammar]

ahaṃ ca śaṃkaraścaiva viṣṇuścaite trayassurāḥ |
pratyūcuryugapatprītyā dadato varamuttamam || 20 ||
[Analyze grammar]

trayo vayaṃ suravarā yathāpūjyā jagattraye |
tathāyaṃ gaṇanāthaśca sakalaiḥ pratipūjyatām || 21 ||
[Analyze grammar]

vayaṃ ca prākṛtāścāyaṃ prākṛtaḥ pūjya eva ca |
gaṇeśo vighnahartā hi sarvakāmaphalapradaḥ || 22 ||
[Analyze grammar]

etatpūjāṃ purā kṛtvā paścātpūjyā vayaṃ naraiḥ |
vayaṃ ca pūjitāssarve nāyaṃ cāpūjito yadā || 23 ||
[Analyze grammar]

asminnapūjite devāḥ parapūjākṛtā yadi |
tadā tatphalahāniḥ syānnātra kāryā vicāraṇā || 24 ||
[Analyze grammar]

brahmovāca |
ityuktvā sa gaṇeśāno nānāvastubhirādarāt |
śivena pūjitaḥ pūrvaṃ viṣṇunānu prapūjitaḥ || 25 ||
[Analyze grammar]

brahmaṇā ca mayā tatra pārvatyā ca prapūjitaḥ |
sarvairdevairgaṇaiścaiva pūjitaḥ parayā mudā || 26 ||
[Analyze grammar]

savairmilitvā tatraiva brahmaviṣṇuharādibhiḥ |
sagaṇeśaśśivātuṣṭyai sarvādhyakṣo niveditaḥ || 27 ||
[Analyze grammar]

punaścaiva śivenāsmai suprasannena cetasā |
sarvadā sukhadā loke varā dattā hyanekaśaḥ || 28 ||
[Analyze grammar]

śiva uvāca |
he girīndrasutāputra saṃtuṣṭohaṃ na saṃśayaḥ |
mayi tuṣṭe jagattuṣṭaṃ viruddhaḥ kopi no bhavet || 29 ||
[Analyze grammar]

bālarūpopi yasmāttvaṃ mahāvikramakārakaḥ |
śaktiputrassutejasvī tasmādbhava sadā sukhī || 30 ||
[Analyze grammar]

tvannāma vighnahaṃtṛtve śreṣṭhaṃ caiva bhavatviti |
mama sarvagaṇādhyakṣaḥ saṃpūjyastvaṃ bhavādhunā || 31 ||
[Analyze grammar]

evamuktvā śaṃkareṇa pūjāvidhiranekaśaḥ |
āśiṣaścāpyanekā hi kṛtāstasmiṃstu tatkṣaṇāt || 32 ||
[Analyze grammar]

tato devagaṇāścaiva gīta vādyaṃ ca nṛtyakam |
mudā te kārayāmāsustathaivapsarasāṃ gaṇāḥ || 33 ||
[Analyze grammar]

punaścaiva varo dattassuprasannena śaṃbhunā |
tasmai ca gaṇanāthāya śivenaiva mahātmanā || 34 ||
[Analyze grammar]

caturthyāṃ tvaṃ samutpanno bhādre māsi gaṇeśvara |
asite ca tathā pakṣe caṃdrasyodayane śubhe || 35 ||
[Analyze grammar]

prathame ca tathā yāme girijāyāssucetasaḥ |
āvirbabhūva te rūpaṃ yasmātte vratamuttamam || 36 ||
[Analyze grammar]

tasmāttaddinamārabhya tasyāmeva tithau mudā |
vrataṃ kāryaṃ viśeṣeṇa sarvasiddhyai suśobhanam || 37 ||
[Analyze grammar]

yāvatpunassamāyāti varṣānte ca caturthikā |
tāvadvrataṃ ca kartavyaṃ tava caiva mamājñayā || 38 ||
[Analyze grammar]

saṃsāre sukhamicchanti ye'tulaṃ cāpyanekaśaḥ |
tvāṃ pūjayantu te bhaktyā caturthyāṃ vidhipūrvakam || 39 ||
[Analyze grammar]

mārgaśīrṣe tathā māse ramā yā vai caturthikā |
prātaḥsnānaṃ tadā kṛtvā vrataṃ viprānnivedayeta || 40 ||
[Analyze grammar]

dūrvābhiḥ pūjanaṃ kāryamupavāsastathāvidhaḥ |
rātreśca prahare jāte snātvā saṃpūjayennaraḥ || 41 ||
[Analyze grammar]

mūrtiṃ dhātumayīṃ kṛtvā pravālasaṃbhavāṃ tathā |
śvetārkasaṃbhavāṃ cāpi mārddikāṃ nirmitāṃ tathā || 42 ||
[Analyze grammar]

pratiṣṭhāpya tadā tatra pūjayetprayataḥ pumān |
gaṃdhairnānāvidhairdivyaiścandanaiḥ puṣpakairiha || 43 ||
[Analyze grammar]

vitastimātrā dūrvā ca vyaṃgā vai mūlavarjitā |
īdṛśānāṃ tadbalānāṃ śatenaikottareṇa ha || 44 ||
[Analyze grammar]

ekaviṃśatikenaiva pūjayetpratimāṃ sthitām |
dhūpairdīpaiśca naivedyairvividhairgaṇanāyakam || 45 ||
[Analyze grammar]

tāmbūlādyarghasaddravyaiḥ praṇipatya stavaistathā |
tvāṃ tatra pūjayitvetthaṃ bālacaṃdraṃ ca pūjayet || 46 ||
[Analyze grammar]

paścādviprāṃśca saṃpūjya bhojayenmadhurairmudā |
svayaṃ caiva tato bhuṃjyānmadhuraṃ lavaṇaṃ vinā || 47 ||
[Analyze grammar]

visarjayettataḥ paścānniyamaṃ sarvamātmanaḥ |
gaṇeśasmaraṇaṃ kuryyātsaṃpūrṇaṃ syādvrataṃ śubham || 48 ||
[Analyze grammar]

evaṃ vratena saṃpūrṇe varṣe jāte narastadā |
udyāpanavidhiṃ kuryādvratasampūrttihetave || 49 ||
[Analyze grammar]

dvādaśa brāhmaṇāstatra bhojanīyā madājñayā |
kuṃbhamekaṃ ca saṃsthāpya pūjyā mūrtistvadīyikā || 50 ||
[Analyze grammar]

sthaṇḍileṣṭapalaṃ kṛtvā tadā vedavidhānataḥ |
homaścaivātra kartavyo vittaśāṭhyavivarjitaiḥ || 51 ||
[Analyze grammar]

strīdvayaṃ ca tathā cātra baṭukadvayamādarāt |
bhojayetpūjayitvā vai mūrtyagre vidhipūrvakam || 52 ||
[Analyze grammar]

niśi jāgaraṇaṃ kāryaṃ punaḥ prātaḥ prapūjayet |
visarjanaṃ tataścaiva punarāgamanāya ca || 53 ||
[Analyze grammar]

bālakāccāśiṣo grāhyāssvastivācanameva ca |
puṣpāṃjaliṃ pradadyācca vratasaṃpūrṇa hetave || 54 ||
[Analyze grammar]

namaskārāṃstataḥ kṛtvā nānākāryaṃ prakalpayet |
evaṃ vrataṃ kṛtaṃ yena tasyepsitaphalaṃ bhavet || 55 ||
[Analyze grammar]

yo nityaṃ śraddhayā sārddhaṃ pūjāṃ caiva sva śaktitaḥ |
kuryyāttava gaṇeśāna sarvakāmaphalāptaye || 56 ||
[Analyze grammar]

sindūraiścandanaiścaiva taṃḍulaiḥ ketakaistathā |
upacārairanekaiśca pūjayettvāṃ gaṇe śvaram || 57 ||
[Analyze grammar]

evaṃ tvāṃ pūjayeyurye bhaktyā nānopacārataḥ |
teṣāṃ siddhirbhavennityaṃ vighnanāśo bhavediha || 58 ||
[Analyze grammar]

sarvairvarṇaiḥ prakarttavyā strībhiścaiva viśeṣataḥ |
udayābhimukhaiścaiva rājabhiśca viśeṣataḥ || 59 ||
[Analyze grammar]

yaṃ yaṃ kāmayate yo vai taṃtamāpnoti niścitam |
ataḥ kāmayamānena tena sevyassadā bhavān || 60 ||
[Analyze grammar]

|| brahmovāca |
śivenaiva tadā proktaṃ gaṇeśāya mahātmane |
tadānīṃ daivataiścaiva sarvaiśca ṛṣisattamaiḥ || 61 ||
[Analyze grammar]

tathetyuktvā tu taissarvairgaṇaiśśaṃbhupriyairmune |
pūjito hi gaṇādhīśo vidhinā parameṇa saḥ || 62 ||
[Analyze grammar]

tataścaiva gaṇāssarve praṇemuste gaṇeśvaram |
samānarcurviśeṣeṇa nānāvastubhirādarāt || 63 ||
[Analyze grammar]

girijāyāssamutpanno yaśca harṣo munīśvara |
caturbhirvadanairvai tamavarṇyaṃ ca kathaṃ bruve || 64 ||
[Analyze grammar]

devaduṃdubhayo nedurnanṛtuścāpsarogaṇāḥ |
jagurgaṃdharvamukhyāśca puṣpavarṣaṃ papāta ha || 65 ||
[Analyze grammar]

jagatsvāsthyaṃ tadā prāpa gaṇādhīśe pratiṣṭhite |
mahotsavo mahānāsītsarvaṃ duḥkhaṃ kṣayaṃ gaṇam || 66 ||
[Analyze grammar]

śivāśivau ca modetāṃ viśeṣeṇāti nārada |
āsītsumaṃgalaṃ bhūri sarvatra sukhadāyakam || 67 ||
[Analyze grammar]

tato devagaṇāḥ sarve ṛṣīṇāṃ ca gaṇāstathā |
samāgatāśca ye tatra jagmuste tu śivājñayā || 68 ||
[Analyze grammar]

praśaṃsaṃtaśśivā tatra gaṇeśaṃ ca punaḥ punaḥ |
śivaṃ caiva tathā stutvā kīdṛśaṃ yuddhameva ca || 69 ||
[Analyze grammar]

yadā sā girijā devī kopahīnā babhūva ha |
śivo'pi girijāṃ tatra pūrvavatsaṃprapadya tām || 70 ||
[Analyze grammar]

cakāra vividhaṃ saukhyaṃ lokānāṃ hitakāmyayā |
svātmārāmo'pi paramo bhaktakāryodyataḥ sadā || 71 ||
[Analyze grammar]

viṣṇuśca śivamāpṛcchya brahmāhaṃ taṃ tathaiva hi |
āgacchāva svadhāmaṃ ca śivau saṃsevya bhaktitaḥ || 72 ||
[Analyze grammar]

nārada tvaṃ ca bhagavansaṃgīya śivayoryaśaḥ |
āgamo bhavanaṃ svaṃ ca śivau pṛṣṭvā munīśvara || 73 ||
[Analyze grammar]

etatte sarvamākhyātaṃ mayā vai śivayoryaśaḥ |
bhavatpṛṣṭena vighneśa yaśassaṃmiśramādarāt || 74 ||
[Analyze grammar]

idaṃ sumaṃgalākhyānaṃ yaḥ śṛṇoti susaṃyataḥ |
sarvamaṃgala saṃyuktassa bhavenmaṃgalālayaḥ || 75 ||
[Analyze grammar]

aputro labhate putraṃ nirdhano labhate dhanam |
bhāyārthī labhate bhāryāṃ prajārthī labhate prajām || 76 ||
[Analyze grammar]

ārogyaṃ labhate rogī saubhāgyaṃ durbhago labhet |
naṣṭaputraṃ naṣṭadhanaṃ proṣitā ca patiṃ labhet || 77 ||
[Analyze grammar]

śokāviṣṭaśśokahīnassa bhavennātra saṃśayaḥ |
idaṃ gāṇeśamākhyānaṃ yasya gehe ca tiṣṭhati || 78 ||
[Analyze grammar]

sadā maṃgalasaṃyuktassa bhavennātra saṃśayaḥ |
yātrākāle ca puṇyāhe yaśśṛṇoti samāhitaḥ |
sarvābhīṣṭaṃ sa labhate śrīgaṇeśaprasādataḥ || 79 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṃḍe gaṇeśagaṇādhipapadavīvarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: