Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.4 Chapter 20 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

||brahmovāca |
etasminnaṃtare tatra viśvarūpaḥ prajāpatiḥ |
tadudyogaṃ saṃvicārya sukhamāpa prasannadhīḥ || 1 ||
[Analyze grammar]

viśvarūpaprajeśasya divyarūpe sute ubhe |
siddhibuddhiriti khyāte śubhe sarvāṃgaśobhane || 2 ||
[Analyze grammar]

tābhyāṃ caiva gaṇeśasya girijā śaṃkaraḥ prabhū |
mahotsavaṃ vivāhaṃ ca kārayāmāsaturmudā || 3 ||
[Analyze grammar]

saṃtuṣṭā devatāssarvāstadvivāhe samāgaman |
yathā caiva śivasyaiva girijāyā manorathaḥ || 4 ||
[Analyze grammar]

tathā ca viśvakarmā'sau vivāhaṃ kṛtavāṃstathā |
tathā ca ṛṣayo devā lebhire paramāṃ mudam || 5 ||
[Analyze grammar]

gaṇeśopi tadā tābhyāṃ sukhaṃ caivāpticiṃtakam |
prāptavāṃśca mune tattu varṇituṃ naiva śakyate || 6 ||
[Analyze grammar]

kiyatā caiva kālena gaṇeśasya mahātmanaḥ |
dvayoḥ patnyośca dvau divyau tasya putrau babhūvatuḥ || 7 ||
[Analyze grammar]

siddhergaṇeśapatnyāstu kṣemanāmā suto'bhavat |
buddherlābhābhidhaḥ putro hyāsītparabhaśobhanaḥ || 8 ||
[Analyze grammar]

evaṃ sukhamaciṃtyaṃ va bhuṃjāne hi gaṇeśvare |
ājagāma dvitīyaśca krāṃtvā pṛthvīṃ sutastadā || 9 ||
[Analyze grammar]

tāvaśca nāradenaiva prāpto gehe mahātmanā |
yathārthaṃ vacmi no'satyaṃ na chalena na matsarāt || 10 ||
[Analyze grammar]

pitṛbhyāṃ tu kṛtaṃ yacca śivayā śaṃkareṇa te |
tanna kuryyātparo loke satyaṃ satyaṃ bravīmyaham || 11 ||
[Analyze grammar]

niṣkāsya tvāṃ kukramaṇaṃ miṣamutpādya yatnataḥ |
gaṇeśasya varokāri vivāhaḥ paraśobhanaḥ || 12 ||
[Analyze grammar]

gaṇeśasya kṛtodvāho labdhavāṃsstrīdvayaṃ mudā |
viśvarūpaprajeśasya kanyāratnaṃ mahottamam || 13 ||
[Analyze grammar]

putradvayaṃ lalābhāsau dvayoḥ patnyośśubhāṃgayoḥ |
siddhe kṣemaṃ tathā buddherlābhaṃ sarvaṃ sukhapradam || 14 ||
[Analyze grammar]

patnyordvayorgaṇeśo'sau labdhvā putradvayaṃ śubham |
mātāpitrormatenaiva sukhaṃ bhuṃkte niraṃtaram || 15 ||
[Analyze grammar]

bhavatā pṛthivī krāṃtā sasamudrā sakānanā |
tacchalājñāvaśāttāta tasya jātaṃ phalaṃ tvidam || 16 ||
[Analyze grammar]

pitṛbhyāṃ kriyatāsmaivacchalaṃ tāta vicāryatām |
svasvāmibhyāṃ viśeṣeṇa hyanyaḥ kinna karoti vai || 17 ||
[Analyze grammar]

asamyakca kṛtaṃ tābhyāṃ tvatpitṛbhyāṃ hi karma ha |
vicāryatāṃ tvayā'pīha maccitte na śubhaṃ matam || 18 ||
[Analyze grammar]

dadyādyadi garaṃ mātā vikrīṇīyātpitā yadi |
rājā harati sarvasvaṃ kasmai kiṃ ca bravītu vai || 19 ||
[Analyze grammar]

yenaivedaṃ kṛtaṃ syādvai karmānarthakaraṃ param |
śāṃtikāmassudhīstāta tanmukhaṃ na vilokayet || 20 ||
[Analyze grammar]

iti nītiḥ śrutau proktā smṛtau śāstreṣu sarvataḥ |
niveditā ca sā te'dya yathecchasi tathā kuru || 21 ||
[Analyze grammar]

brahmovāca |
ityuktvā nārada tvaṃ tu maheśvaramanogatiḥ |
tasmai tathā kumārāya vākyaṃ maunamupāgataḥ || 22 ||
[Analyze grammar]

skando'pi pitaraṃ natvā kopāgnijvalitastadā |
jagāma parvataṃ krauṃcaṃ pitṛbhyāṃ vārito'pi san || 23 ||
[Analyze grammar]

vāraṇe ca kṛte tvadya gamyate ca kathaṃ tvayā |
ityevaṃ ca niṣiddhopi procya neti jagāma saḥ || 24 ||
[Analyze grammar]

na sthātavyaṃ mayā tātau kṣaṇamapyatra kiṃcana |
yadyevaṃ kapaṭaṃ prītimapahāya kṛtaṃ mayi || 25 ||
[Analyze grammar]

evamuktvā gatastatra mune so'dyāpi vartate |
darśanenaiva sarveṣāṃ lokānāṃ pāpahārakaḥ || 26 ||
[Analyze grammar]

taddinaṃ hi samārabhya kārtikeyasya tasya vai |
śivaputrasya devarṣe kumāratvaṃ pratiṣṭhitam || 27 ||
[Analyze grammar]

tannāma śubhadaṃ loke prasiddhaṃ bhuvanatraye |
sarvapāpaharaṃ puṇyaṃ brahmacaryapradaṃ param || 28 ||
[Analyze grammar]

kārtikyāṃ ca sadā devā ṛṣayaśca satīrthakāḥ |
darśanārthaṃ kumārasya gacchaṃti ca munīśvarāḥ || 29 ||
[Analyze grammar]

kārtikyāṃ kṛttikāsaṃge kuryādyaḥ svāmidarśanam |
tasya pāpaṃ dahetsarvaṃ cittepsita phalaṃ labhet || 30 ||
[Analyze grammar]

umāpi duḥkhamāpannā skandasya virahe sati |
uvāca svāminaṃ dīnā tatra gaccha mayā prabho || 31 ||
[Analyze grammar]

tatsukhārthaṃ svayaṃ śaṃbhurgatassvāṃśena parvate |
mallikārjunanāmāsījjyotirliṅgaṃ sukhāvaham || 32 ||
[Analyze grammar]

adyāpi dṛśyate tatra śivayā sahitaśśivaḥ |
sarveṣāṃ nijabhaktānāṃ kāmapūrassatāṃ gatiḥ || 33 ||
[Analyze grammar]

tamāgataṃ sa vijñāya kumārassaśivaṃ śivam |
sa virajya tato'nyatra gaṃtumāsītsamutsukaḥ || 34 ||
[Analyze grammar]

devaiśca munibhiścaiva prārthitassopi dūrataḥ |
yojanatrayamutsṛjya sthitaḥ sthāne ca kārtikaḥ || 35 ||
[Analyze grammar]

putrasnehāturau tau vai śivau parvaṇi parvaṇi |
darśanārthaṃ kumārasya tasya nārada gacchataḥ || 36 ||
[Analyze grammar]

amāvāsyādine śaṃbhuḥ svayaṃ gacchati tatra ha |
pūrṇamāsī dine tatra pārvatī gacchati dhruvam || 37 ||
[Analyze grammar]

yadyattasya ca vṛttāṃtaṃ bhavatpṛṣṭaṃ munīśvara |
kārtikasya gaṇeśasya paramaṃ kathitaṃ mayā || 38 ||
[Analyze grammar]

etacchrutvā naro dhīmān sarvapāpaiḥ pramucyate |
śobhanāṃ labhate kāmānīpsitānsakalānsadā || 39 ||
[Analyze grammar]

yaḥ paṭhetpāṭhayedvāpi śṛṇuyācchrāvayettathā |
sarvānkāmānavāpnoti nātra kāryā vicāraṇā || 40 ||
[Analyze grammar]

brāhmaṇo brahmavarcasvī kṣatriyo vijayī bhavet |
vaiśyo dhana samṛddhassyācchūdrassatsamatāmiyāt || 41 ||
[Analyze grammar]

rogī rogātpramucyeta bhayānmucyeta bhītiyuk |
bhūtapretādibādhābhyaḥ pīḍito na bhavennaraḥ || 42 ||
[Analyze grammar]

etadākhyānamanaghaṃ yaśasyaṃ sukhavarddhanam |
āyuṣyaṃ svargyamatulaṃ putrapautrādikārakam || 43 ||
[Analyze grammar]

apavargapradaṃ cāpi śivajñānapradaṃ param |
śivāśivaprītikaraṃ śivabhaktivivarddhanam || 44 ||
[Analyze grammar]

śravaṇīyaṃ sadā bhaktairniḥkāmaiśca mumukṣubhiḥ |
śivādvaitapradaṃ caitatsadāśivamayaṃ śivam || 45 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ caturthe kumārakhaṇḍe gaṇeśavivāhavarṇanaṃ nāma viṃśo'dhyāyaḥ || 20 ||
[Analyze grammar]

samāptoyaṃ rudrasaṃhitāntargataḥ kumārakhaṇḍaścaturthaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 20

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: