Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 55 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
atha sā brāhmaṇī devyai śikṣayitvā vratañca tat |
provāca menāmāmantrya yātrāmasyāśca kāraya || 1 ||
[Analyze grammar]

tathāstviti ca samprocya premavaśyā babhūva sā |
dhṛtindhṛtvāhūya kālīṃ viśleṣavirahā kulā || 2 ||
[Analyze grammar]

atyuccai rodanaṃ cakre saṃśliṣya ca punaḥ punaḥ |
pārvatyapi rurodoccairuccarantī kṛpāvacaḥ || 3 ||
[Analyze grammar]

śailapriyā śivā cāpi mūrcchāmāpa śucārditā |
mūrcchāmprāpurdevapatnyaḥ pārvatyā rodanena ca || 4 ||
[Analyze grammar]

sarvāśca rurudurnāryyassarvamāsīdacetanam |
svayaṃ ruroda yogīśo gacchankonya paraḥ prabhuḥ || 5 ||
[Analyze grammar]

etasminnantare śīghramājagāma himālayaḥ |
sasarvatanayastatra sacivaiśca dvijaiḥ paraiḥ || 6 ||
[Analyze grammar]

svayaṃ ruroda mohena vatsāṃ kṛtvā svavakṣasi |
kva yāsītyevamuccārya śūnyaṃ kṛtvā muhurmuhuḥ || 7 ||
[Analyze grammar]

tataḥ purohito viprairadhyātmavidyayā sukham |
sarvānprabodhayāmāsa kṛpayā jñānavattaraḥ || 8 ||
[Analyze grammar]

nanāma pārvatī bhaktyā mātarampitaraṃ gurum |
mahāmāyā bhavācārādrurodoccairmuhurmuhuḥ || 9 ||
[Analyze grammar]

pārvatyā rodanenaiva rurudussarvayoṣitaḥ |
nitarāṃ jananī menā yāmayo bhrātarastathā || 10 ||
[Analyze grammar]

punaḥ punaḥ śivāmātā yāmayo'nyāśca yoṣitaḥ |
bhrātaro janakaḥ premṇā rurudurbaddhasauhṛdāḥ || 11 ||
[Analyze grammar]

tadā viprāḥ samāgatya bodhayāmāsurādarāt |
lagnannivedayāmāsuryātrāyāssukhadamparam || 12 ||
[Analyze grammar]

tato himālayo menāṃ dhṛtvā dhairyyamvivekataḥ |
śibikāmānayāmāsa śivārohaṇahetave || 13 ||
[Analyze grammar]

śivāmārohayāmāsustatra viprāṅganāśca tām |
āśiṣampradadussarvāḥ pitā mātā dvijāstathā || 14 ||
[Analyze grammar]

mahārājñyupacārāṃśca dadau menā giristathā |
nānādravyasamūhaṃ ca pareṣāndurlabhaṃ śubham || 15 ||
[Analyze grammar]

śivā natvā gurūnsarvāñ janakaṃ jananīntathā |
dvijānpurohitaṃ yāmīstrīstathānyā yayau mune || 16 ||
[Analyze grammar]

himācalo'pi sasuto'gacchatsnehavaśī budhaḥ |
prāptastatra prabhuryatra sāmaraḥ prītimāvahan || 17 ||
[Analyze grammar]

prītyābhirebhire sarve mahotsavapura ssaram |
prabhumpraṇemuste bhaktyā praśaṃsanto'viśanpurīm || 18 ||
[Analyze grammar]

jātismarāṃ smārayāmi nityaṃ smarasi cedvada |
līlayā tvāñca deveśi sadā prāṇapriyā mama || 19 ||
[Analyze grammar]

brahmovāca |
ityākarṇya maheśasya svanāthasyātha pārvatī |
śaṅkarasya priyā nityaṃ sasmitovāca sā satī || 20 ||
[Analyze grammar]

pārvatyuvāca |
sarvaṃ smarāmi prāṇeśa maunī bhūto bhaveti ca |
prastāvocitamadyāśu kāryaṃ kuru namo'stu te || 21 ||
[Analyze grammar]

brahmovāca |
ityākarṇya priyāvākyaṃ sudhādhārāśatopamam |
mumude'tīva viśveśo laukikācāratatparaḥ || 22 ||
[Analyze grammar]

śivaḥ sambhṛtasambhāro nānāvastumanoharam |
bhojayāmāsa devaśca nārāyaṇapurogamān || 23 ||
[Analyze grammar]

tathānyānnikhilānprītyā svavivāhasamāgatān |
bhojayāmāsa surasamannambahuvidhamprabhuḥ || 24 ||
[Analyze grammar]

tato bhuktvā ca te devā nānāratna vibhūṣitāḥ |
sastrīkāssagaṇāssarve praṇemuścaṃdraśekharam || 25 ||
[Analyze grammar]

saṃstutya vāgbhiriṣṭābhiḥ parikramya mudānvitāḥ |
praśaṃsanto vivāhañca svadhāmāni yayustataḥ || 26 ||
[Analyze grammar]

nārāyaṇaṃ mune māṃ ca praṇanāma śivassvayam |
laukikācāramāśritya yathā viṣṇuśca kaśyapam || 27 ||
[Analyze grammar]

mayāśliṣyāśiṣandattvā śivasya punaragrataḥ |
matvā vai taṃ paraṃ brahma cakre ca stutiruttamā || 28 ||
[Analyze grammar]

tamāmantrya mayā viṣṇussāñjaliśśivayormudā |
praśaṃsaṃstadvivāhañca jagāma svālayamparam || 29 ||
[Analyze grammar]

śivo'pi svagirau tasthau pārvatyā viharanmudā |
sarve gaṇāssukhaṃ prāpuratīva svabhajañchivau || 30 ||
[Analyze grammar]

ityevaṅka thitastāta śivodvāhassumaṃgalaḥ |
śokaghno harṣajanaka āyuṣyo dhanavarddhanaḥ || 31 ||
[Analyze grammar]

ya imaṃ śṛṇuyānnityaṃ śucistadgatamānasaḥ |
śrāvayedvātha niyamācchivalokamavāpnuyāt || 32 ||
[Analyze grammar]

idamākhyānamākhyātamadbhutaṃ maṃgalāyanam |
sarvavighnapraśamanaṃ sarvavyādhivināśanam || 33 ||
[Analyze grammar]

yaśasyaṃ svargyamāyuṣyaṃ putrapautrakaramparam |
sarvakāmapradaṃ ceha bhuktidaṃ muktidaṃ sadā || 34 ||
[Analyze grammar]

apamṛtyupraśamanaṃ mahāśāntikaraṃ śubham |
sarvadussvapnapraśamanaṃ buddhiprajñādisādhanam || 35 ||
[Analyze grammar]

śivotsaveṣu sarveṣu paṭhitavyamprayatnataḥ |
śubhepsubhirjanaiḥ prītyā śivasantoṣakāraṇam || 36 ||
[Analyze grammar]

paṭhetpratiṣṭhākāle tu devādīnāṃ viśeṣataḥ |
śivasya sarvakāryasya prārambhe ca suprītitaḥ || 37 ||
[Analyze grammar]

śṛṇuyādvā śucirbhūtvā caritaṃ śivayośśivam |
sidhyanti sarvakāryāṇi satyaṃ satyaṃ na saṃśayaḥ || 38 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe brahmanāradasaṃvāde dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe śivakailāsagamanavarṇanaṃ nāma pañcapañcāśattamo'dhyāyaḥ || 55 ||
[Analyze grammar]

samāpto'yaṃ tṛtīyaḥ pārvatīkhaṇḍaḥ || 3 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 55

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: