Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.3 Chapter 54 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
atha saptarṣayaste ca procurhimagirīśvaram |
kāraya svātmajā devyā yātrāmadyocitāṃ gire || 1 ||
[Analyze grammar]

iti śrutvā girīśo hi buddhvā tadvirahamparam |
viṣaṇṇobhūnmahāpremṇā kiyatkālaṃ munīśvara || 2 ||
[Analyze grammar]

kiyatkālena samprāpya cetanāṃ śailarāṭ tataḥ |
tathāstviti girāmuktvā menāṃ sandeśamabravīt || 3 ||
[Analyze grammar]

śailasandeśamākarṇya harṣaśokavaśā mune |
menā saṃyāpayāmāsa karttumāsītsamudyatā || 4 ||
[Analyze grammar]

śrutisvakulajācāraṃ cacāra vidhivanmune |
utsavamvividhantatra sā menā kṣitibhṛtpriyā || 5 ||
[Analyze grammar]

girijāmbhūṣayāmāsa nānāratnāṃśukairvaraiḥ |
dvādaśābharaṇaiścaiva śṛṃgārairnṛpasammitaiḥ || 6 ||
[Analyze grammar]

menāmanogambuddhvā sādhvyekā dvijakāminī |
girijāṃ śikṣayāmāsa pātivratyavratamparam || 7 ||
[Analyze grammar]

|| dvijapatnyuvāca |
girije śṛṇu suprītyā madvaco dharmavarddhanam |
ihāmutrānandakaraṃ śṛṇvatāṃ ca sukhapradam || 8 ||
[Analyze grammar]

dhanyā pativratā nārī nānyā pūjyā viśeṣataḥ |
pāvanī sarvalokānāṃ sarvapāpaughanāśinī || 9 ||
[Analyze grammar]

sevate yā patimpremṇā parameśvaravacchive |
iha bhuktvākhilāmbhogāna nte patyā śivāṃ gatim || 10 ||
[Analyze grammar]

pativratā ca sāvitrī lopāmudrā hyarundhatī |
śāṇḍilyā śatarūpānusūyā lakṣmīssvadhā satī || 11 ||
[Analyze grammar]

saṃjñā ca sumatiśśraddhā menā svāhā tathaiva ca |
anyā bahvyo'pi sādhvyo hi noktā vistarajādbhayāt || 12 ||
[Analyze grammar]

pātivratyavṛṣeṇaiva tā gatāssarvapūjyatām |
brahmaviṣṇuharaiścāpi mānyā jātā munīśvaraiḥ || 13 ||
[Analyze grammar]

sevyastvayā patistasmātsarvadā śaṅkaraḥ prabhuḥ |
dīnānugrahakartā ca sarvasevyassatāṃ gatiḥ || 14 ||
[Analyze grammar]

mahānpativratādharmmaśśrutismṛtiṣu noditaḥ |
yathaiṣa varṇyate śreṣṭho na tathānyo'sti niścitam || 15 ||
[Analyze grammar]

bhuṃjyādbhukte priye patyau pātivratyaparāyaṇā |
tiṣṭhettasmiṃñchive nārī sarvathā sati tiṣṭhati || 16 ||
[Analyze grammar]

svapyātsvapiti sā nityaṃ budhyettu prathamaṃ sudhīḥ |
sarvadā taddhitaṃ kuryādakaitavagatiḥ priyā || 17 ||
[Analyze grammar]

analaṃkṛtamātmānandarśayenna kvacicchive |
kāryārthamproṣite tasminbhavenmaṇḍanavarjitā || 18 ||
[Analyze grammar]

patyurnāma na gṛhṇīyāt kadācana pativratā |
ākruṣṭāpi na cākrośetprasīdettāḍitāpi ca |
hanyatāmiti ca brūyātsvāminniti kṛpāṃ kuru || 19 ||
[Analyze grammar]

āhūtā gṛha kāryāṇi tyaktvā gacchettadantikam |
satvaraṃ sāñjaliḥ prītyāṃ supraṇamya vadediti || 20 ||
[Analyze grammar]

kimarthaṃ vyāhṛtā nātha sa prasādo vidhīyatām |
tadādiṣṭā caretkarma suprasannena cetasā || 21 ||
[Analyze grammar]

cirantiṣṭhenna ca dvāre gacchennaiva parālaye |
ādāya tattvaṃ yatkiṃcitkasmai cinnārpayetkvacit || 22 ||
[Analyze grammar]

pūjopakaraṇaṃ sarvamanuktā sādhayetsvayam |
pratīkṣamāṇāvasaraṃ yathākālocitaṃ hitam || 23 ||
[Analyze grammar]

na gacchettīrthayātrāṃ vai patyājñāṃ na vinā kvacit |
dūrato varjayetsā hi samājotsavadarśanam || 24 ||
[Analyze grammar]

tīrthārthinī tu yā nārī patipādodakampibet |
tasminsarvāṇi tīrthāni kṣetrāṇi ca na saṃśayaḥ || 25 ||
[Analyze grammar]

bhuṃjyātsā bharturucchiṣṭamiṣṭamannādikaṃ ca yat |
mahāprasāda ityuktvā patidattampativratā || 26 ||
[Analyze grammar]

avibhajya na cāśnīyāddeva pitratithiṣvapi |
paricārakavargeṣu goṣu bhikṣukuleṣu ca || 27 ||
[Analyze grammar]

saṃyatopaskarā dakṣā hṛṣṭā vyayaparāṅmukhī |
bhavetsā sarvadā devī pativrataparāyaṇā || 28 ||
[Analyze grammar]

kuryātpatyananujñātā nopavāsavratādikam |
anyathā tatphalaṃ nāsti paratra narakamvrajet || 29 ||
[Analyze grammar]

sukhapūrvaṃ sukhāsīnaṃ ramamāṇaṃ yadṛcchayā |
āntareṣvapi kāryeṣu patiṃ notthāpayetkvacit || 30 ||
[Analyze grammar]

klībamvā duravasthamvā vyādhitaṃ vṛddhameva ca |
sukhitaṃ duḥkhitaṃ vāpi patimekaṃ na laṃghayet || 31 ||
[Analyze grammar]

strīdharmiṇī trirātraṃ ca svamukhaṃ naiva darśayet |
svavākyaṃ śrāvayennāpi yāvatsnānānna śudhyati || 32 ||
[Analyze grammar]

susnātā bhartṛvadanamīkṣetānyasya na kvacit |
athavā manasi dhyātvā patimbhānumvilokayeta || 33 ||
[Analyze grammar]

haridrākuṅkumaṃ caiva sindūraṃ kajjalādikam |
kūrpāsakañca tāmbūlaṃ māṃgalyābharaṇādikam || 34 ||
[Analyze grammar]

keśasaṃskārakabarīkarakarṇādibhūṣaṇam |
bharturāyuṣyamicchantī dūrayenna pativratā || 35 ||
[Analyze grammar]

na rajakyā na bandhakyā tathā śravaṇayā na ca |
na ca durbhagayā kvāpi sakhitvaṃ kārayetkvacit || 36 ||
[Analyze grammar]

patividveṣiṇīṃ nārīṃ na sā saṃbhāṣayetkvacit |
naikākinī kvacittiṣṭhennagnā snāyānna ca kvacit || 37 ||
[Analyze grammar]

nolūkhale na musale na varddhanyāṃ dṛṣadyapi |
na yaṃtrake na dehalyāṃ satī ca pravasetkvacit || 38 ||
[Analyze grammar]

vinā vyavāyasamayaṃ prāgalbhyaṃ nācaretkvacit |
yatrayatra rucirbhartustatra premavatī bhavet || 39 ||
[Analyze grammar]

hṛṣṭāhṛṣṭe viṣaṇṇā syādviṣaṇṇāsye priye priyā |
pativratā bhaveddevī sadā patihitaiṣiṇī || 40 ||
[Analyze grammar]

ekarūpā bhavetpuṇyā saṃpatsu ca vipatsu ca |
vikṛtiṃ svātmanaḥ kvāpi na kuryāddhairyyadhāriṇī || 41 ||
[Analyze grammar]

sarpirlavaṇatailādikṣayepi ca pativratā |
patiṃ nāstīti na brūyādāyāseṣu na yojayet || 42 ||
[Analyze grammar]

vidherviṣṇorharādvāpi patirekodhiko mataḥ |
pativratāyā deveśi svapatiśśiva eva ca || 43 ||
[Analyze grammar]

vratopavāsaniyamampatimullaṃghya yā caret |
āyuṣyaṃ harate bharturmṛtā nirayamṛcchati || 44 ||
[Analyze grammar]

uktā pratyuttarandadyādyā nārī krodhatatparā |
saramā jāyate grāme śṛgālī nirjane vane || 45 ||
[Analyze grammar]

uccāsanaṃ na seveta na vrajedduṣṭasannidhau |
na ca kātaravākyāni vadennārī patiṃ kvacit || 46 ||
[Analyze grammar]

apavādaṃ na ca brūyātkalahaṃ dūratastyajet |
gurūṇāṃ sannidhau kvāpi noccairbrūyānna vai haset || 47 ||
[Analyze grammar]

bāhyādāyāntamālokya tvaritānnajalāśanaiḥ |
tāmbūlairvasanaiścāpi pādasamvāhanādibhiḥ || 48 ||
[Analyze grammar]

tathaiva cāṭuvacanaiḥ svedasannodanaiḥ paraiḥ |
yā priyaṃ prīṇayetprītā trilokī prīṇatā tayā || 49 ||
[Analyze grammar]

mitandadāti janako mitaṃ bhrātā mitaṃ sutaḥ |
amitasya hi dātāraṃ bhartārampūjayetsadā || 50 ||
[Analyze grammar]

bhartā devo gururbhartā dharmatīrthavratāni ca |
tasmātsarvamparityajya patimekaṃ samarcayet || 51 ||
[Analyze grammar]

yā bhartāramparityajya rahaścarati durmatiḥ |
ulūkī jāyate krūrā vṛkṣa koṭaraśāyinī || 52 ||
[Analyze grammar]

tāḍitā tāḍituṃ cecchetsā vyāghrī vṛṣadaṃśikā |
kaṭākṣayati yānyamvai kekarākṣī tu sā bhavet || 53 ||
[Analyze grammar]

yā bhartāramparityajya miṣṭamaśnāti kevalam |
grāme vā sūkarī bhūyādvalgurvāpi svaviḍbhujā || 54 ||
[Analyze grammar]

yā tukṛtya priyambrūyānmūkā sā jāyate khalu |
yā sapatnī saderṣyeta durbhagā sā punaḥ punaḥ || 55 ||
[Analyze grammar]

dṛṣṭimvilupya bhartturyā kaścidanyaṃ samīkṣate |
kāṇā ca vimukhī cāpi kurūpāpi ca jāyate || 56 ||
[Analyze grammar]

jīvahīno yathā dehaḥ kṣaṇādaśucitāmvrajet |
bhartṛhīnā tathā yoṣitsusnātāpyaśucissadā || 57 ||
[Analyze grammar]

sā dhanyā jananī loke sa dhanyo janakaḥ pitā |
dhanyassa ca patiryasya gṛhe devī pativratā || 58 ||
[Analyze grammar]

pitṛvaṃśyāḥ mātṛvaṃśyāḥ pativaṃśyāstrayastrayaḥ |
pativratāyāḥ puṇyena svarge saukhyāni bhuṃjate || 59 ||
[Analyze grammar]

śīlabhaṅgena durvṛttāḥ pātayanti kulatrayam |
piturmātustathā patyurihāmutrāpi duḥkhitāḥ || 60 ||
[Analyze grammar]

pativratāyāścaraṇo yatra yatra spṛśedbhuvam |
tatra tatra bhavetsā hi pāpahantrī supāvanī || 61 ||
[Analyze grammar]

vibhuḥ pativratāsparśaṃ kurute bhānumānapi |
somo gandhavahaścāpi svapāvitryāya nānyathā || 62 ||
[Analyze grammar]

āpaḥ pativratāsparśamabhilaṣyanti sarvadā |
adya jāḍyavināśo no jātastvadyānyapāvanāḥ || 63 ||
[Analyze grammar]

bhāryā mūlaṃ gṛhasthāsya bhāryā mūlaṃ sukhasya ca |
bhāryā dharmaphalāvāptyai bhāryā santānavṛddhaye || 64 ||
[Analyze grammar]

gṛhe gṛhe na kiṃ nāryyo rūpalāvaṇyagarvitāḥ |
paramviśveśabhaktyaiva labhyate strī pativratā || 65 ||
[Analyze grammar]

paralokastvayaṃ loko jīyate bhārya yā dvayam |
devapitratithījyādi nābhāryaḥ karma cārhati || 66 ||
[Analyze grammar]

gṛhasthassa hi vijñeyo yasya gehe pativratā |
grasyate'nyānpratidinaṃ rākṣasyā jarayā yathā || 67 ||
[Analyze grammar]

yathā gaṃgāvagāhena śarīraṃ pāvanaṃ bhavet |
tathā pativratāṃ dṛṣṭvā sakalampāvanaṃ bhavet || 68 ||
[Analyze grammar]

na gaṅgāyā tayā bhedo yā nārī patidevatā |
umāśivasamau sākṣāttasmāttau pūjayedbudhaḥ || 69 ||
[Analyze grammar]

tāraḥ patiśśrutirnārī kṣamā sā sa svayantapaḥ |
phalampatiḥ satkriyā sā dhanyau tau dampatī śive || 70 ||
[Analyze grammar]

evampativratādharmo varṇitaste girīndraje |
tadbhedāñ śṛṇu suprītyā sāvadhānatayā'dya me || 71 ||
[Analyze grammar]

caturvidhāstāḥ kathitā nāryo devi pativratāḥ |
uttamādivibhedena smaratāṃ pāpahārikāḥ || 72 ||
[Analyze grammar]

uttamā madhyamā caiva nikṛṣṭātinikṛṣṭikā |
bruve tāsāṃ lakṣaṇāni sāvadhānatayā śṛṇu || 73 ||
[Analyze grammar]

svapnepi yanmano nityaṃ svapatiṃ paśyati dhruvam |
nānyamparapatiṃ bhadre uttamā sā prakīrtitā || 74 ||
[Analyze grammar]

yā pitṛbhrātṛsutavat parampaśyati saddhiyā |
madhyamā sā hi kathitā śailaje vai pativratā || 75 ||
[Analyze grammar]

buddhvā svadharmaṃ manasā vyabhicāraṃ karoti na |
nikṛṣṭā kathitā sā hi sucaritrā ca pārvati || 76 ||
[Analyze grammar]

patyuḥ kulasya ca bhayādvyabhicāraṃ karoti na |
pativratā'dhamā sā hi kathitā pūrvasūribhiḥ || 77 ||
[Analyze grammar]

caturvidhā api śive pāpahantryaḥ pativratāḥ |
pāvanāssarvalokānāmihāmutrāpi harṣitāḥ || 78 ||
[Analyze grammar]

pātivratyaprabhāveṇātristriyā trisurārthanāt |
jīvito vipra eko hi mṛto vārāhaśāpataḥ || 79 ||
[Analyze grammar]

evaṃ jñātvā śive nityaṃ kartavyampatisevanam |
tvayā śailātmaja prītyā sarvakāmapradaṃ sadā || 80 ||
[Analyze grammar]

jagadambā maheśī tvaṃ śivassākṣātpatistava |
tava smaraṇato nāryo bhavanti hi pativratāḥ || 81 ||
[Analyze grammar]

tvadagre kathanenānena kiṃ devi prayojanam |
tathāpi kathitaṃ me'dya jagadācārataḥ śive || 82 ||
[Analyze grammar]

|| brahmovāca |
ityuktvā virarāmāsau dvijastrī supraṇamya tām |
śivā mudamatiprāpa pārvatī śaṅkarapriyā || 83 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ tṛtīye pārvatīkhaṇḍe pativratādharma varṇanaṃ nāma catuḥpañcāśattamo'dhyāyaḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 54

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: